रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह । किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २५ ॥
PADACHEDA
रावणः प्रहसन् एव शुकम् वाक्यम् उवाच ह । किम् इमौ ते सितौ पक्षौ लून-पक्षः च दृश्यसे । कच्चित् न अनेक-चित्तानाम् तेषाम् त्वम् वशम् आगतः ॥ २५ ॥
TRANSLITERATION
rāvaṇaḥ prahasan eva śukam vākyam uvāca ha . kim imau te sitau pakṣau lūna-pakṣaḥ ca dṛśyase . kaccit na aneka-cittānām teṣām tvam vaśam āgataḥ .. 25 ..