सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ।। १ ।।
sā vīrasamitī rājñā virarāja vyavasthitā | śaśinā śubhanakṣatrā paurṇamāsīva śāradī || 1 ||
प्रचचाल च वेगेन त्रस्ता चैव वसुंन्धरा । पीड्यमाना बलौघेन तेन सागरवर्चसा ।। २ ।।
pracacāla ca vegena trastā caiva vasuṃndharā | pīḍyamānā balaughena tena sāgaravarcasā || 2 ||
ततःशुश्रुवुराक्रुष्टं लङ्कायां काननौकसः । भेरीमृदङ्गसङ्घुष्टं तुमुलं लोमहर्षणम् ।। ३ ।।
tataḥśuśruvurākruṣṭaṃ laṅkāyāṃ kānanaukasaḥ | bherīmṛdaṅgasaṅghuṣṭaṃ tumulaṃ lomaharṣaṇam || 3 ||
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ।। ४ ।।
babhūvustena ghoṣeṇa saṃhṛṣṭā hariyūthapāḥ | amṛṣyamāṇāstaṃ ghoṣaṃ vinedurghoṣavattaram || 4 ||
राक्षसास्तत् प्लवङ्गानां शुश्रुवुश्चाऽपि गर्जितम् । नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ।। ५ ।।
rākṣasāstat plavaṅgānāṃ śuśruvuścā'pi garjitam | nardatāmiva dṛptānāṃ meghānāmambare svanam || 5 ||
दृष्टवा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम मनसा सीतां दूयमानेन चेतसा ।। ६ ।।
dṛṣṭavā dāśarathirlaṅkāṃ citradhvajapatākinīm | jagāma manasā sītāṃ dūyamānena cetasā || 6 ||
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ।। ७ ।।
atra sā mṛgaśābākṣī rāvaṇenoparudhyate | abhibhūtā graheṇeva lohitāṅgena rohiṇī || 7 ||
दीर्घमुष्णं च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनं वीरस्तत्कालहितमात्मनः ।। ८ ।।
dīrghamuṣṇaṃ ca niśvasya samudvīkṣya ca lakṣmaṇam | uvāca vacanaṃ vīrastatkālahitamātmanaḥ || 8 ||
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण । मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ।। ९ ।।
ālikhantīmivākāśamutthitāṃ paśya lakṣmaṇa | manaseva kṛtāṃ laṅkāṃ nagāgre viśvakarmaṇā || 9 ||
विमानैर्बहुभिर्लङ्का संकीर्णा राचित पुरा । विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः ।। १० ।।
vimānairbahubhirlaṅkā saṃkīrṇā rācita purā | viṣṇoḥ padamivākāśaṃ chāditaṃ pāṇḍubhirghanaiḥ || 10 ||
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः । नानापतगसङ्घुष्टैफलपुष्पोपगै शुभैः ।। ११ ।।
puṣpitaiḥ śobhitā laṅkā vanaiścatrarathopamaiḥ | nānāpatagasaṅghuṣṭaiphalapuṣpopagai śubhaiḥ || 11 ||
पश्य मत्तविहाङ्गानि प्रलीनभ्रमराणि च । कोकिलाकुलषण्डानिदोधवीतिशिवोऽनिलः ।। १२ ।।
paśya mattavihāṅgāni pralīnabhramarāṇi ca | kokilākulaṣaṇḍānidodhavītiśivo'nilaḥ || 12 ||
इति दाशरथी रामो लक्ष्मणं समभाषत । बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा ।। १३ ।।
iti dāśarathī rāmo lakṣmaṇaṃ samabhāṣata | balaṃ ca tatra vibhajacchāstradṛṣṭena karmaṇā || 13 ||
शशास कपिसेना तां बलदादाय वीर्यवान् । अङ्गद सह नीलेन तिष्ठेदुरसि दुर्जयः ।। १४ ।।
śaśāsa kapisenā tāṃ baladādāya vīryavān | aṅgada saha nīlena tiṣṭhedurasi durjayaḥ || 14 ||
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः । आश्रितो दक्षिणं पार्श्वमृषभो नाम वानर: ।। १५ ।।
tiṣṭhed vānaravāhinyā vānaraughasamāvṛtaḥ | āśrito dakṣiṇaṃ pārśvamṛṣabho nāma vānara: || 15 ||
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद् वानरवाहिन्या सव्यं पार्श्ववधिष्ठितः ।। १६ ।।
gandhahastīva durdharṣastarasvī gandhamādanaḥ | tiṣṭhed vānaravāhinyā savyaṃ pārśvavadhiṣṭhitaḥ || 16 ||
मूर्ध्नि स्थास्याम्यहं यु त्तोलक्ष्मणेन समन्वितः । जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः ।। १७ ।।
mūrdhni sthāsyāmyahaṃ yu ttolakṣmaṇena samanvitaḥ | jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ | ṛkṣamukhyā mahātmānaḥ kukṣiṃ rakṣantu te trayaḥ || 17 ||
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु । पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ।। १८ ।।
jaghanaṃ kapisenāyāḥ kapirājo'bhirakṣatu | paścārdhamiva lokasya pracetāstejasā vṛtaḥ || 18 ||
सुविभक्तमहाव्यूहा महावानररक्षिता । अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ।। १९ ।।
suvibhaktamahāvyūhā mahāvānararakṣitā | anīkinī sā vibabhau yathā dyauḥ sābhrasamplavā || 19 ||
प्रगृह्य गिरिशृङ्गाणि महातश्च महीरुहन् । आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे ।। २० ।।
pragṛhya giriśṛṅgāṇi mahātaśca mahīruhan | āsedurvānarā laṅkāṃ mimardayiṣavo raṇe || 20 ||
शिखरैर्विकिरामैनां लङ्कां मुष्टभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः ।। २१ ।।
śikharairvikirāmaināṃ laṅkāṃ muṣṭabhireva vā | iti sma dadhire sarve manāṃsi haripuṅgavāḥ || 21 ||
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् । सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।। २२ ।।
tato rāmo mahātejāḥ sugrīvamidamabravīt | suvibhaktāni sainyāni śuka eṣa vimucyatām || 22 ||
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः । मोचयामास तं दूतं शुकं रामस्य शासनात् ।।२३ ।।
rāmasya tu vacaḥ śrutvā vānarendro mahābalaḥ | mocayāmāsa taṃ dūtaṃ śukaṃ rāmasya śāsanāt ||23 ||
मोचितो रामवाक्येन वानरैश्च निपीडितः । शुकः परमसन्त्रस्तो रक्षोधिपमुपागमत् ।। २४ ।।
mocito rāmavākyena vānaraiśca nipīḍitaḥ | śukaḥ paramasantrasto rakṣodhipamupāgamat || 24 ||
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह । किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ।। २५ ।।
rāvaṇaḥ prahasanneva śukaṃ vākyamuvāca ha | kimimau te sitau pakṣau lūnapakṣaśca dṛśyase | kaccinnānekacittānāṃ teṣāṃ tvaṃ vaśamāgataḥ || 25 ||
ततः स भयसंविग्नस्तदा राज्ञाभिचोदितः । वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ।। २६ ।।
tataḥ sa bhayasaṃvignastadā rājñābhicoditaḥ | vacanaṃ pratyuvācedaṃ rākṣasādhipamuttamam || 26 ||
सागरस्योत्तरे तीरेऽब्रवं ते वचनं तथा । यथा सन्धेशमक्लिष्टं सान्त्वयन्श्लक्ष्णया गिरा ।। २७ ।।
sāgarasyottare tīre'bravaṃ te vacanaṃ tathā | yathā sandheśamakliṣṭaṃ sāntvayanślakṣṇayā girā || 27 ||
क्रुद्धैस्सैरहमुत्प्लुत दृष्टमात्रः प्लवङ्गमैः । गृहीतोऽस्म्यपि चारब्दो हन्तुं लोप्तुं च मुष्टिभि ।। २८ ।।
kruddhaissairahamutpluta dṛṣṭamātraḥ plavaṅgamaiḥ | gṛhīto'smyapi cārabdo hantuṃ loptuṃ ca muṣṭibhi || 28 ||
न ते सम्भाषितुं शक्या सम्प्रश्नोऽत्र न विद्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिपः ।। २९ ।।
na te sambhāṣituṃ śakyā sampraśno'tra na vidyate | prakṛtyā kopanāstīkṣṇā vānarā rākṣasādhipaḥ || 29 ||
स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीवसहितो राम सीताया: पदमागतः ।। ३० ।।
sa ca hantā virādhasya kabandhasya kharasya ca | sugrīvasahito rāma sītāyā: padamāgataḥ || 30 ||
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् । एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ।। ३१ ।।
sa kṛtvā sāgare setuṃ tīrtvā ca lavaṇodadhim | eṣa rakṣāṃsi nirdhūya dhanvī tiṣṭhati rāghavaḥ || 31 ||
ऋक्षवानरसङ्घानामनीकानि सहस्रशः । गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ।। ३२ ।।
ṛkṣavānarasaṅghānāmanīkāni sahasraśaḥ | girimeghanikāśānāṃ chādayanti vasundharām || 32 ||
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ।। ३३ ।।
rākṣasānāṃ balaughasya vānarendrabalasya ca | naitayorvidyate sandhirdevadānavayoriva || 33 ||
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ।। ३४ ।।
purā prākāramāyānti kṣipramekataraṃ kuru | sītāṃ cāsmai prayacchāśu yuddhaṃ vāpi pradīyatām || 34 ||
शुकस्यव चनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निन चक्षुषा ।। ३५ ।।
śukasyava canaṃ śrutvā rāvaṇo vākyamabravīt | roṣasaṃraktanayano nirdahannina cakṣuṣā || 35 ||
यदि मां प्रति युध्येरन् देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। ३६ ।।
yadi māṃ prati yudhyeran devagandharvadānavāḥ | naiva sītāṃ pradāsyāmi sarvalokabhayādapi || 36 ||
कदा समभिधावन्ति मामका राघवं शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ।। ३7 ।।
kadā samabhidhāvanti māmakā rāghavaṃ śarāḥ | vasante puṣpitaṃ mattā bhramarā iva pādapam || 37 ||
कदा शोणीतदिग्धाङ्गं र्दीप्तै: कार्मुकच्युतैः । शरैरादीपयाम्येनम उल्काभिरिव कुञ्जरम् ।। ३८ ।।
kadā śoṇītadigdhāṅgaṃ rdīptai: kārmukacyutaiḥ | śarairādīpayāmyenama ulkābhiriva kuñjaram || 38 ||
तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ।। ३९ ।।
taccāsya balamādāsye balena mahatā vṛtaḥ | jyotiṣāmiva sarveṣāṃ prabhāmudyan divākaraḥ || 39 ||
सागरस्येव मे वेगो मारुतस्येव मे बलम: । न च दाशरथिर्वेद तेन मां योद्धुमिच्छति ।। ४० ।।
sāgarasyeva me vego mārutasyeva me balama: | na ca dāśarathirveda tena māṃ yoddhumicchati || 40 ||
न मे तूणीशयान् बाणान् सविषानिव पन्नगान् । रामः पश्यति संग्रामे तेन मां योध्दुमिच्छति।। ४१ ।।
na me tūṇīśayān bāṇān saviṣāniva pannagān | rāmaḥ paśyati saṃgrāme tena māṃ yodhdumicchati|| 41 ||
न जानाति पुरा वीर्य मम युद्धे स राघवः । मम चापमयीं वीणां शरकोणैः प्रवादिताम् ।। ४२ ।।
na jānāti purā vīrya mama yuddhe sa rāghavaḥ | mama cāpamayīṃ vīṇāṃ śarakoṇaiḥ pravāditām || 42 ||
ज्याशब्दतुमुलां घोरामार्तभीतमहास्वनाम् । नाराचतलसंनादा नदीमहितवाहिनीम् । अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ।। ४३ ।।
jyāśabdatumulāṃ ghorāmārtabhītamahāsvanām | nārācatalasaṃnādā nadīmahitavāhinīm | avagāhya mahāraṅgaṃ vādayiṣyāmyahaṃ raṇe || 43 ||
न वासवेनापि सहस्रचक्षुषा यथास्मि शक्यो वरुणेन वा स्वयम् । यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुन: ।। ४३ ।।
na vāsavenāpi sahasracakṣuṣā yathāsmi śakyo varuṇena vā svayam | yamena vā dharṣayituṃ śarāgninā mahāhave vaiśravaṇena vā puna: || 43 ||