This overlay will guide you through the buttons:

| |
|
सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥
sā vīrasamitī rājñā virarāja vyavasthitā . śaśinā śubhanakṣatrā paurṇamāsīva śāradī .. 1 ..
प्रचचाल च वेगेन त्रस्ता चैव वसुंन्धरा । पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥
pracacāla ca vegena trastā caiva vasuṃndharā . pīḍyamānā balaughena tena sāgaravarcasā .. 2 ..
ततःशुश्रुवुराक्रुष्टं लङ्कायां काननौकसः । भेरीमृदङ्गसङ्घुष्टं तुमुलं लोमहर्षणम् ॥ ३ ॥
tataḥśuśruvurākruṣṭaṃ laṅkāyāṃ kānanaukasaḥ . bherīmṛdaṅgasaṅghuṣṭaṃ tumulaṃ lomaharṣaṇam .. 3 ..
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ॥ ४ ॥
babhūvustena ghoṣeṇa saṃhṛṣṭā hariyūthapāḥ . amṛṣyamāṇāstaṃ ghoṣaṃ vinedurghoṣavattaram .. 4 ..
राक्षसास्तत् प्लवङ्गानां शुश्रुवुश्चाऽपि गर्जितम् । नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ॥ ५ ॥
rākṣasāstat plavaṅgānāṃ śuśruvuścā'pi garjitam . nardatāmiva dṛptānāṃ meghānāmambare svanam .. 5 ..
दृष्टवा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥
dṛṣṭavā dāśarathirlaṅkāṃ citradhvajapatākinīm . jagāma manasā sītāṃ dūyamānena cetasā .. 6 ..
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ७ ॥
atra sā mṛgaśābākṣī rāvaṇenoparudhyate . abhibhūtā graheṇeva lohitāṅgena rohiṇī .. 7 ..
दीर्घमुष्णं च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ८ ॥
dīrghamuṣṇaṃ ca niśvasya samudvīkṣya ca lakṣmaṇam . uvāca vacanaṃ vīrastatkālahitamātmanaḥ .. 8 ..
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण । मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ ९ ॥
ālikhantīmivākāśamutthitāṃ paśya lakṣmaṇa . manaseva kṛtāṃ laṅkāṃ nagāgre viśvakarmaṇā .. 9 ..
विमानैर्बहुभिर्लङ्का संकीर्णा राचित पुरा । विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः ॥ १० ॥
vimānairbahubhirlaṅkā saṃkīrṇā rācita purā . viṣṇoḥ padamivākāśaṃ chāditaṃ pāṇḍubhirghanaiḥ .. 10 ..
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः । नानापतगसङ्घुष्टैफलपुष्पोपगै शुभैः ॥ ११ ॥
puṣpitaiḥ śobhitā laṅkā vanaiścatrarathopamaiḥ . nānāpatagasaṅghuṣṭaiphalapuṣpopagai śubhaiḥ .. 11 ..
पश्य मत्तविहाङ्गानि प्रलीनभ्रमराणि च । कोकिलाकुलषण्डानिदोधवीतिशिवोऽनिलः ॥ १२ ॥
paśya mattavihāṅgāni pralīnabhramarāṇi ca . kokilākulaṣaṇḍānidodhavītiśivo'nilaḥ .. 12 ..
इति दाशरथी रामो लक्ष्मणं समभाषत । बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा ॥ १३ ॥
iti dāśarathī rāmo lakṣmaṇaṃ samabhāṣata . balaṃ ca tatra vibhajacchāstradṛṣṭena karmaṇā .. 13 ..
शशास कपिसेना तां बलदादाय वीर्यवान् । अङ्गद सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ १४ ॥
śaśāsa kapisenā tāṃ baladādāya vīryavān . aṅgada saha nīlena tiṣṭhedurasi durjayaḥ .. 14 ..
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः । आश्रितो दक्षिणं पार्श्वमृषभो नाम वानर: ॥ १५ ॥
tiṣṭhed vānaravāhinyā vānaraughasamāvṛtaḥ . āśrito dakṣiṇaṃ pārśvamṛṣabho nāma vānara: .. 15 ..
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद् वानरवाहिन्या सव्यं पार्श्ववधिष्ठितः ॥ १६ ॥
gandhahastīva durdharṣastarasvī gandhamādanaḥ . tiṣṭhed vānaravāhinyā savyaṃ pārśvavadhiṣṭhitaḥ .. 16 ..
मूर्ध्नि स्थास्याम्यहं यु त्तोलक्ष्मणेन समन्वितः । जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः ॥ १७ ॥
mūrdhni sthāsyāmyahaṃ yu ttolakṣmaṇena samanvitaḥ . jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ . ṛkṣamukhyā mahātmānaḥ kukṣiṃ rakṣantu te trayaḥ .. 17 ..
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु । पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ १८ ॥
jaghanaṃ kapisenāyāḥ kapirājo'bhirakṣatu . paścārdhamiva lokasya pracetāstejasā vṛtaḥ .. 18 ..
सुविभक्तमहाव्यूहा महावानररक्षिता । अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ॥ १९ ॥
suvibhaktamahāvyūhā mahāvānararakṣitā . anīkinī sā vibabhau yathā dyauḥ sābhrasamplavā .. 19 ..
प्रगृह्य गिरिशृङ्गाणि महातश्च महीरुहन् । आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे ॥ २० ॥
pragṛhya giriśṛṅgāṇi mahātaśca mahīruhan . āsedurvānarā laṅkāṃ mimardayiṣavo raṇe .. 20 ..
शिखरैर्विकिरामैनां लङ्कां मुष्टभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः ॥ २१ ॥
śikharairvikirāmaināṃ laṅkāṃ muṣṭabhireva vā . iti sma dadhire sarve manāṃsi haripuṅgavāḥ .. 21 ..
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् । सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥ २२ ॥
tato rāmo mahātejāḥ sugrīvamidamabravīt . suvibhaktāni sainyāni śuka eṣa vimucyatām .. 22 ..
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः । मोचयामास तं दूतं शुकं रामस्य शासनात् ॥२३ ॥
rāmasya tu vacaḥ śrutvā vānarendro mahābalaḥ . mocayāmāsa taṃ dūtaṃ śukaṃ rāmasya śāsanāt ..23 ..
मोचितो रामवाक्येन वानरैश्च निपीडितः । शुकः परमसन्त्रस्तो रक्षोधिपमुपागमत् ॥ २४ ॥
mocito rāmavākyena vānaraiśca nipīḍitaḥ . śukaḥ paramasantrasto rakṣodhipamupāgamat .. 24 ..
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह । किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २५ ॥
rāvaṇaḥ prahasanneva śukaṃ vākyamuvāca ha . kimimau te sitau pakṣau lūnapakṣaśca dṛśyase . kaccinnānekacittānāṃ teṣāṃ tvaṃ vaśamāgataḥ .. 25 ..
ततः स भयसंविग्नस्तदा राज्ञाभिचोदितः । वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ २६ ॥
tataḥ sa bhayasaṃvignastadā rājñābhicoditaḥ . vacanaṃ pratyuvācedaṃ rākṣasādhipamuttamam .. 26 ..
सागरस्योत्तरे तीरेऽब्रवं ते वचनं तथा । यथा सन्धेशमक्लिष्टं सान्त्वयन्श्लक्ष्णया गिरा ॥ २७ ॥
sāgarasyottare tīre'bravaṃ te vacanaṃ tathā . yathā sandheśamakliṣṭaṃ sāntvayanślakṣṇayā girā .. 27 ..
क्रुद्धैस्सैरहमुत्प्लुत दृष्टमात्रः प्लवङ्गमैः । गृहीतोऽस्म्यपि चारब्दो हन्तुं लोप्तुं च मुष्टिभि ॥ २८ ॥
kruddhaissairahamutpluta dṛṣṭamātraḥ plavaṅgamaiḥ . gṛhīto'smyapi cārabdo hantuṃ loptuṃ ca muṣṭibhi .. 28 ..
न ते सम्भाषितुं शक्या सम्प्रश्नोऽत्र न विद्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिपः ॥ २९ ॥
na te sambhāṣituṃ śakyā sampraśno'tra na vidyate . prakṛtyā kopanāstīkṣṇā vānarā rākṣasādhipaḥ .. 29 ..
स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीवसहितो राम सीताया: पदमागतः ॥ ३० ॥
sa ca hantā virādhasya kabandhasya kharasya ca . sugrīvasahito rāma sītāyā: padamāgataḥ .. 30 ..
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् । एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३१ ॥
sa kṛtvā sāgare setuṃ tīrtvā ca lavaṇodadhim . eṣa rakṣāṃsi nirdhūya dhanvī tiṣṭhati rāghavaḥ .. 31 ..
ऋक्षवानरसङ्घानामनीकानि सहस्रशः । गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥ ३२ ॥
ṛkṣavānarasaṅghānāmanīkāni sahasraśaḥ . girimeghanikāśānāṃ chādayanti vasundharām .. 32 ..
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३३ ॥
rākṣasānāṃ balaughasya vānarendrabalasya ca . naitayorvidyate sandhirdevadānavayoriva .. 33 ..
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥ ३४ ॥
purā prākāramāyānti kṣipramekataraṃ kuru . sītāṃ cāsmai prayacchāśu yuddhaṃ vāpi pradīyatām .. 34 ..
शुकस्यव चनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निन चक्षुषा ॥ ३५ ॥
śukasyava canaṃ śrutvā rāvaṇo vākyamabravīt . roṣasaṃraktanayano nirdahannina cakṣuṣā .. 35 ..
यदि मां प्रति युध्येरन् देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ ३६ ॥
yadi māṃ prati yudhyeran devagandharvadānavāḥ . naiva sītāṃ pradāsyāmi sarvalokabhayādapi .. 36 ..
कदा समभिधावन्ति मामका राघवं शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ३7 ॥
kadā samabhidhāvanti māmakā rāghavaṃ śarāḥ . vasante puṣpitaṃ mattā bhramarā iva pādapam .. 37 ..
कदा शोणीतदिग्धाङ्गं र्दीप्तै: कार्मुकच्युतैः । शरैरादीपयाम्येनम उल्काभिरिव कुञ्जरम् ॥ ३८ ॥
kadā śoṇītadigdhāṅgaṃ rdīptai: kārmukacyutaiḥ . śarairādīpayāmyenama ulkābhiriva kuñjaram .. 38 ..
तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ॥ ३९ ॥
taccāsya balamādāsye balena mahatā vṛtaḥ . jyotiṣāmiva sarveṣāṃ prabhāmudyan divākaraḥ .. 39 ..
सागरस्येव मे वेगो मारुतस्येव मे बलम: । न च दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ ४० ॥
sāgarasyeva me vego mārutasyeva me balama: . na ca dāśarathirveda tena māṃ yoddhumicchati .. 40 ..
न मे तूणीशयान् बाणान् सविषानिव पन्नगान् । रामः पश्यति संग्रामे तेन मां योध्दुमिच्छति॥ ४१ ॥
na me tūṇīśayān bāṇān saviṣāniva pannagān . rāmaḥ paśyati saṃgrāme tena māṃ yodhdumicchati.. 41 ..
न जानाति पुरा वीर्य मम युद्धे स राघवः । मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥ ४२ ॥
na jānāti purā vīrya mama yuddhe sa rāghavaḥ . mama cāpamayīṃ vīṇāṃ śarakoṇaiḥ pravāditām .. 42 ..
ज्याशब्दतुमुलां घोरामार्तभीतमहास्वनाम् । नाराचतलसंनादा नदीमहितवाहिनीम् । अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ॥ ४३ ॥
jyāśabdatumulāṃ ghorāmārtabhītamahāsvanām . nārācatalasaṃnādā nadīmahitavāhinīm . avagāhya mahāraṅgaṃ vādayiṣyāmyahaṃ raṇe .. 43 ..
न वासवेनापि सहस्रचक्षुषा यथास्मि शक्यो वरुणेन वा स्वयम् । यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुन: ॥ ४३ ॥
na vāsavenāpi sahasracakṣuṣā yathāsmi śakyo varuṇena vā svayam . yamena vā dharṣayituṃ śarāgninā mahāhave vaiśravaṇena vā puna: .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In