This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 25

Spies Visit Monkey Army

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ।। 1 ।।
sabale sāgaraṃ tīrṇe rāme daśarathātmaje | amātyau rāvaṇaḥ śrīmānabravīcchukasāraṇau || 1 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   1

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् । अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ।। 2 ।।
samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam | abhūtapūrvaṃ rāmeṇa sāgare setubandhanam || 2 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   2

सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन । अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् ।। 3 ।।
sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana | avaśyaṃ cāpi saṅkhyeyaṃ tanmayā vānaraṃ balam || 3 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   3

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ।। 4 ।।
bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau | parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṅgamāḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   4

मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ।। 5 ।।
mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ | ye pūrvamabhivartante ye ca śūrāḥ plavaṅgamāḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   5

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे । निवेशश्च यथा तेषां वानराणां महात्मनाम् ।। 6 ।।
sa ca seturyathā baddhaḥ sāgare salilārṇave | niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām || 6 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   6

रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ ।। 7 ।।
rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca | lakṣmaṇasya ca vīrasya tattvato jñātumarhatha || 7 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   7

कश्च सेनापतिस्तेषां वानराणां महौजसाम् । एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः ।। 8 ।।
kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām | etajjñātvā yathātattvaṃ śīghramagantumarhathaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   8

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ।। 9 ।।
iti pratisamādiṣṭau rākṣasau śukasāraṇau | harirūpadharau vīrau praviṣṭau vānaraṃ balam || 9 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   9

ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् । सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ।। 10 ।।
tatastadvānaraṃ sainyamacintyaṃ lomaharṣaṇam | saṅkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau || 10 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   10

तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषूपवनेषु च । तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ।। 11 ।।
tatsthitaṃ parvatāgreṣu nirdareṣu guhāsu ca | samudrasya ca tīreṣu vaneṣūpavaneṣu ca | taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   11

निविष्टं निविशच्चैव भीमनादं महाबलम् । तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ।। 12 ।।
niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam | tadbalārṇavamakṣobhyaṃ dadṛśāte niśācarau || 12 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   12

तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः । आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ।। 13 ।।
tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ | ācacakṣe'tha rāmāya gṛhītvā śukasāraṇau || 13 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   13

तस्यैमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जयौ ।। 14 ।।
tasyaimau rākṣasendrasya mantriṇau śukasāraṇau | laṅkāyāḥ samanuprāptau cārau parapurañjayau || 14 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   14

तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा । कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ।। 15 ।।
tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā | kṛtāñjalipuṭau bhītau vacanaṃ cedamūcatuḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   15

आवामिहागतौ सौम्य रावणप्रहितावुभौ । परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ।। 16 ।।
āvāmihāgatau saumya rāvaṇaprahitāvubhau | parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana || 16 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   16

तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः । अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ।। 17 ।।
tayostadvacanaṃ śrutvā rāmo daśarathātmajaḥ | abravītprahasanvākyaṃ sarvabhūtahite rataḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   17

यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः । यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ।। 18 ।।
yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ | yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām || 18 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   18

अथ किञ्चिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः । विभीषणो वा कात्स्नर्येन पूनः सन्दर्शयिष्यति ।। 19 ।।
atha kiñcidadṛṣṭaṃ vā bhūyastad draṣṭumarhathaḥ | vibhīṣaṇo vā kātsnaryena pūnaḥ sandarśayiṣyati || 19 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   19

न चेदं ग्रहणं प्राप्य भेत्तव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहतौ च न दूतौ वधमर्हतः ।। 20 ।।
na cedaṃ grahaṇaṃ prāpya bhettavyaṃ jīvitaṃ prati | nyastaśastrau gṛhatau ca na dūtau vadhamarhataḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   20

प्रच्छन्नौ च विमुञ्चैतौ चारौ रात्रिंचरावुभौ । शत्रुपक्षस्य सततं विभीषण: विकर्षिणौ ।। 21 ।।
pracchannau ca vimuñcaitau cārau rātriṃcarāvubhau | śatrupakṣasya satataṃ vibhīṣaṇa: vikarṣiṇau || 21 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   21

प्रविश्य महती लङ्कां भवद्भ्यां धनदानुजः । वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ।। 22 ।।
praviśya mahatī laṅkāṃ bhavadbhyāṃ dhanadānujaḥ | vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama || 22 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   22

यद्बलं च समाश्रित्य सीतां मे हृतवानसि । तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ।। 23 ।।
yadbalaṃ ca samāśritya sītāṃ me hṛtavānasi | taddarśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   23

श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् । राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ।। 24 ।।
śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām | rākṣasaṃ ca balaṃ paśya śarairvidhvaṃsitaṃ mayā || 24 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   24

क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण । श्वः काले वज्रवान् वज्रं दानवेष्विव वासवः ।। 25 ।।
krodhaṃ bhīmamahaṃ mokṣye sasainye tvayi rāvaṇa | śvaḥ kāle vajravān vajraṃ dānaveṣviva vāsavaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   25

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम् ।। 26 ।।
iti pratisamādiṣṭau rākṣasau śukasāraṇau | jayeti pratinandyainaṃ rāghavaṃ dharmavatsalam || 26 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   26

आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् । विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर ।। 27 ।।
āgamya nagarīṃ laṅkāmabrūtāṃ rākṣasādhipam | vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara || 27 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   27

दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ।। 28 ।।
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā | ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   28

लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः । रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ।। 29 ।।
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ | rāmo dāśarathiḥ śrīmāँllakṣmaṇaśca vibhīṣaṇaḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   29

सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः । एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ।। 30 ।।
sugrīvaśca mahātejā mahendrasamavikramaḥ | ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām || 30 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   30

उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः । यादृशं तस्य रामस्य रूपं प्रहरणानि च ।। 31 ।।
utpāṭya saṅkrāmayituṃ sarve tiṣṭhantu vānarāḥ | yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca || 31 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   31

वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः । रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। 32 ।।
vadhiṣyati purīṃ laṅkāmekastiṣṭhantu te trayaḥ | rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī | babhūva durdharṣatarā sarvairapi surāsuraiḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   32

प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां सम्प्रति योद्धुमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ।। 33 ।।
prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ samprati yoddhumicchatām | alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī || 33 ||

Kanda : Yuddha Kanda

Sarga :   25

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In