This overlay will guide you through the buttons:

| |
|
सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ 1 ॥
sabale sāgaraṃ tīrṇe rāme daśarathātmaje . amātyau rāvaṇaḥ śrīmānabravīcchukasāraṇau .. 1 ..
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् । अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ 2 ॥
samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam . abhūtapūrvaṃ rāmeṇa sāgare setubandhanam .. 2 ..
सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन । अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् ॥ 3 ॥
sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana . avaśyaṃ cāpi saṅkhyeyaṃ tanmayā vānaraṃ balam .. 3 ..
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ 4 ॥
bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau . parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṅgamāḥ .. 4 ..
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ॥ 5 ॥
mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ . ye pūrvamabhivartante ye ca śūrāḥ plavaṅgamāḥ .. 5 ..
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे । निवेशश्च यथा तेषां वानराणां महात्मनाम् ॥ 6 ॥
sa ca seturyathā baddhaḥ sāgare salilārṇave . niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām .. 6 ..
रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ ॥ 7 ॥
rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca . lakṣmaṇasya ca vīrasya tattvato jñātumarhatha .. 7 ..
कश्च सेनापतिस्तेषां वानराणां महौजसाम् । एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः ॥ 8 ॥
kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām . etajjñātvā yathātattvaṃ śīghramagantumarhathaḥ .. 8 ..
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥ 9 ॥
iti pratisamādiṣṭau rākṣasau śukasāraṇau . harirūpadharau vīrau praviṣṭau vānaraṃ balam .. 9 ..
ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् । सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ 10 ॥
tatastadvānaraṃ sainyamacintyaṃ lomaharṣaṇam . saṅkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau .. 10 ..
तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषूपवनेषु च । तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ॥ 11 ॥
tatsthitaṃ parvatāgreṣu nirdareṣu guhāsu ca . samudrasya ca tīreṣu vaneṣūpavaneṣu ca . taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ .. 11 ..
निविष्टं निविशच्चैव भीमनादं महाबलम् । तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ 12 ॥
niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam . tadbalārṇavamakṣobhyaṃ dadṛśāte niśācarau .. 12 ..
तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः । आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ॥ 13 ॥
tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ . ācacakṣe'tha rāmāya gṛhītvā śukasāraṇau .. 13 ..
तस्यैमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जयौ ॥ 14 ॥
tasyaimau rākṣasendrasya mantriṇau śukasāraṇau . laṅkāyāḥ samanuprāptau cārau parapurañjayau .. 14 ..
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा । कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ 15 ॥
tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā . kṛtāñjalipuṭau bhītau vacanaṃ cedamūcatuḥ .. 15 ..
आवामिहागतौ सौम्य रावणप्रहितावुभौ । परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ॥ 16 ॥
āvāmihāgatau saumya rāvaṇaprahitāvubhau . parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana .. 16 ..
तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः । अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ॥ 17 ॥
tayostadvacanaṃ śrutvā rāmo daśarathātmajaḥ . abravītprahasanvākyaṃ sarvabhūtahite rataḥ .. 17 ..
यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः । यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥ 18 ॥
yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ . yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām .. 18 ..
अथ किञ्चिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः । विभीषणो वा कात्स्नर्येन पूनः सन्दर्शयिष्यति ॥ 19 ॥
atha kiñcidadṛṣṭaṃ vā bhūyastad draṣṭumarhathaḥ . vibhīṣaṇo vā kātsnaryena pūnaḥ sandarśayiṣyati .. 19 ..
न चेदं ग्रहणं प्राप्य भेत्तव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहतौ च न दूतौ वधमर्हतः ॥ 20 ॥
na cedaṃ grahaṇaṃ prāpya bhettavyaṃ jīvitaṃ prati . nyastaśastrau gṛhatau ca na dūtau vadhamarhataḥ .. 20 ..
प्रच्छन्नौ च विमुञ्चैतौ चारौ रात्रिंचरावुभौ । शत्रुपक्षस्य सततं विभीषण: विकर्षिणौ ॥ 21 ॥
pracchannau ca vimuñcaitau cārau rātriṃcarāvubhau . śatrupakṣasya satataṃ vibhīṣaṇa: vikarṣiṇau .. 21 ..
प्रविश्य महती लङ्कां भवद्भ्यां धनदानुजः । वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ 22 ॥
praviśya mahatī laṅkāṃ bhavadbhyāṃ dhanadānujaḥ . vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama .. 22 ..
यद्बलं च समाश्रित्य सीतां मे हृतवानसि । तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ 23 ॥
yadbalaṃ ca samāśritya sītāṃ me hṛtavānasi . taddarśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ .. 23 ..
श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् । राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥ 24 ॥
śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām . rākṣasaṃ ca balaṃ paśya śarairvidhvaṃsitaṃ mayā .. 24 ..
क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण । श्वः काले वज्रवान् वज्रं दानवेष्विव वासवः ॥ 25 ॥
krodhaṃ bhīmamahaṃ mokṣye sasainye tvayi rāvaṇa . śvaḥ kāle vajravān vajraṃ dānaveṣviva vāsavaḥ .. 25 ..
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम् ॥ 26 ॥
iti pratisamādiṣṭau rākṣasau śukasāraṇau . jayeti pratinandyainaṃ rāghavaṃ dharmavatsalam .. 26 ..
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् । विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर ॥ 27 ॥
āgamya nagarīṃ laṅkāmabrūtāṃ rākṣasādhipam . vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara .. 27 ..
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥ 28 ॥
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā . ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ .. 28 ..
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः । रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ॥ 29 ॥
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ . rāmo dāśarathiḥ śrīmām̐llakṣmaṇaśca vibhīṣaṇaḥ .. 29 ..
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः । एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ॥ 30 ॥
sugrīvaśca mahātejā mahendrasamavikramaḥ . ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām .. 30 ..
उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः । यादृशं तस्य रामस्य रूपं प्रहरणानि च ॥ 31 ॥
utpāṭya saṅkrāmayituṃ sarve tiṣṭhantu vānarāḥ . yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca .. 31 ..
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः । रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ 32 ॥
vadhiṣyati purīṃ laṅkāmekastiṣṭhantu te trayaḥ . rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī . babhūva durdharṣatarā sarvairapi surāsuraiḥ .. 32 ..
प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां सम्प्रति योद्धुमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥ 33 ॥
prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ samprati yoddhumicchatām . alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In