This overlay will guide you through the buttons:

| |
|
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ 1 ॥
tadvacaḥ pathyamaklībaṃ sāraṇenābhibhāṣitam . niśamya rāvaṇo rājā pratyabhāṣata sāraṇam .. 1 ..
यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ 2 ॥
yadi māmabhiyuñjīrandevagandharvadānavāḥ . naiva sītāṃ pradāsyāmi sarvalokabhayādapi .. 2 ..
त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ॥ 3 ॥
tvaṃ tu saumya paritrasto haribhirnirjito bhṛśam . pratipradānamadyaiva sītāyāḥ sādhu manyase .. 3 ..
को हि नाम सपत्नो मां समरे जेतुमर्हति । इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ॥ 4 ॥
ko hi nāma sapatno māṃ samare jetumarhati . ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ .. 4 ..
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ 5 ॥
āruroha tataḥ śrīmānprāsādaṃ himapāṇḍuram . bahutālasamutsedhaṃ rāvaṇo'tha didṛkṣayā .. 5 ..
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः । पश्यमानः समुद्रं च पर्वतांश्च वनानि च ॥ 6 ॥
tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ . paśyamānaḥ samudraṃ ca parvatāṃśca vanāni ca .. 6 ..
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः । तदपारमसङ्ख्येयं वानराणां महद्बलम् ॥ 7 ॥
dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṅgamaiḥ . tadapāramasaṅkhyeyaṃ vānarāṇāṃ mahadbalam .. 7 ..
आलोक्य रावणो राजा परिपप्रच्छ सारणम् । एषां वानरमुख्यानां के शूराः के महाबलाः ॥ 8 ॥
ālokya rāvaṇo rājā paripapraccha sāraṇam . eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ .. 8 ..
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः । केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥ 9 ॥
ke pūrvamabhivartante mahotsāhāḥ samantataḥ . keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ .. 9 ..
सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवङ्गमाः । सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥ 10 ॥
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṅgamāḥ . sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ .. 10 ..
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः । एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ॥ 11 ॥
ābabhāṣe'tha mukhyajño mukhyāṃstatra vanaukasaḥ . eṣa yo'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ .. 11 ..
यूथपानां सहस्राणां शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ॥ 12 ॥
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ . yasya ghoṣeṇa mahatā saprākārā satoraṇā .. 12 ..
लङ्का प्रवेपते सर्वा सशैलवनकानना । सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ॥ 13 ॥
laṅkā pravepate sarvā saśailavanakānanā . sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ .. 13 ..
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः । बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ॥ 14 ॥
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ . bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān .. 14 ..
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते । गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ॥ 15 ॥
laṅkāmabhimukhaḥ kopādabhīkṣṇaṃ ca vijṛmbhate . giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ .. 15 ..
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः । यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश ॥ 16 ॥
sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ . yasya lāṅgūlaśabdena svanantīva diśo daśa .. 16 ..
एष वानरराजेन सुर्ग्रीवेणाभिषेचितः । यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ 17 ॥
eṣa vānararājena surgrīveṇābhiṣecitaḥ . yauvarājye'ṅgado nāma tvāmāhvayati saṃyuge .. 17 ..
वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः । राघवार्थेपराक्रान्तश्शक्रार्थेवरुणोयथा ॥ 18 ॥
vālinassadṛśaḥputrassugrīvasyasadāpriyaḥ . rāghavārtheparākrāntaśśakrārthevaruṇoyathā .. 18 ..
एतस्यसा मतिः सर्वा यद् दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥ 19 ॥
etasyasā matiḥ sarvā yad dṛṣṭā janakātmajā . hanūmatā vegavatā rāghavasya hitaiṣiṇā .. 19 ..
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम् ॥ 20 ॥
bahūni vānarendrāṇāmeṣa yūthāni vīryavān . parigṛhyābhiyāti tvāṃ svenānīkena marditum .. 20 ..
अनु वालिसुतस्यापि बले नमहता वृतः । वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ॥ 21 ॥
anu vālisutasyāpi bale namahatā vṛtaḥ . vīrastiṣṭhati saṃgrāme setuheturayaṃ nalaḥ .. 21 ..
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ॥ 22 ॥
ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca . utthāya ca vijṛmbhante krodhena haripuṅgavāḥ .. 22 ..
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः । अष्टौ शतसहस्राणि दशकोटिशतानि च । य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ॥ 23 ॥
ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ . aṣṭau śatasahasrāṇi daśakoṭiśatāni ca . ya enamanugacchanti vīrāścandanavāsinaḥ .. 23 ..
एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् । श्वेतो रजतसङ्काशः सबलो भीमविक्रमः ॥ 24 ॥
eṣa āśaṃsate laṅkāṃ svenānīkena marditum . śveto rajatasaṅkāśaḥ sabalo bhīmavikramaḥ .. 24 ..
बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः । तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ॥ 25 ॥
buddhimānvānaraḥ śūrastriṣu lokeṣu viśrutaḥ . tūrṇaṃ sugrīvamāgamya punargacchati vānaraḥ .. 25 ..
विभजन्वानरीं सेनामनीकानि प्रहर्षयन् । यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ॥ 26 ॥
vibhajanvānarīṃ senāmanīkāni praharṣayan . yaḥ purā gomatītīre ramyaṃ paryeti parvatam .. 26 ..
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ॥ 27 ॥
nāmnā saṅkocano nāma nānānagayuto giriḥ . tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ .. 27 ..
योऽसौ शतसहस्राणां सहस्रं परिकर्षति । यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ॥ 28 ॥
yo'sau śatasahasrāṇāṃ sahasraṃ parikarṣati . yasya vālā bahuvyāmā dīrghalāṅgūlamāśritāḥ .. 28 ..
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः । अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 29 ॥
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ . adīno roṣaṇaścaṇḍaḥ saṅgrāmamabhikāṅkṣati . eṣaivāśaṃsate laṅkāṃ svenānīkena marditum .. 29 ..
यस्त्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः । निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ 30 ॥
yastveṣa siṃhasaṅkāśaḥ kapilo dīrghakesaraḥ . nibhṛtaḥ prekṣate laṅkāṃ didhakṣanniva cakṣuṣā .. 30 ..
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् । राजन्सततमध्यास्ते रम्भो नामैष यूथपः । शतं शतसहस्राणां त्रिंशच्च हरियूथपाः ॥ 31 ॥
vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam . rājansatatamadhyāste rambho nāmaiṣa yūthapaḥ . śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ .. 31 ..
यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः । परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ 32 ॥
yaṃ yāntaṃ vānarā ghorāścaṇḍāścaṇḍaparākramāḥ . parivāryānugacchanti laṅkāṃ marditumojasā .. 32 ..
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः । न च संविजते मृत्योर्न च यूथाद्विधावति ॥ 33 ॥
yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ . na ca saṃvijate mṛtyorna ca yūthādvidhāvati .. 33 ..
प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते । पश्यन् लाङ्गूलमपिच क्ष्वेळतेच महाबलः ॥ 34 ॥
prakampate ca roṣeṇa tiryak ca punarīkṣate . paśyan lāṅgūlamapica kṣvel̤ateca mahābalaḥ .. 34 ..
महाजवो वीतभयो रम्यं साल्वेयपर्वतम् । राजन् सततमध्यास्ते शरभो नाम यूथपः ॥ 35 ॥
mahājavo vītabhayo ramyaṃ sālveyaparvatam . rājan satatamadhyāste śarabho nāma yūthapaḥ .. 35 ..
एतस्य बलिनः सर्वे विहारा नाम यूथपाः । राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ॥ 36 ॥
etasya balinaḥ sarve vihārā nāma yūthapāḥ . rājañśatasahasrāṇi catvāriṃśattathaiva ca .. 36 ..
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ॥ 37 ॥
yastu megha ivākāśaṃ mahānāvṛtya tiṣṭhati . madhye vānaravīrāṇāṃ surāṇāmiva vāsavaḥ .. 37 ..
भेरीणामिव संनादो यस्यैष श्रूयते महान् । घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् ॥ 38 ॥
bherīṇāmiva saṃnādo yasyaiṣa śrūyate mahān . ghoraḥ śākhāmṛgendrāṇāṃ saṅgrāmamabhikāṅkṣatām .. 38 ..
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् । युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ 39 ॥
eṣa parvatamadhyāste pāriyātramanuttamam . yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ .. 39 ..
एनं शतसहस्राणां शतार्धं पर्युपासते । यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ 40 ॥
enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate . yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ .. 40 ..
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् । स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥ 41 ॥
yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan . sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ .. 41 ..
एष दर्दरसङ्काशो विनतो नाम यूथपः । पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ॥ 42 ॥
eṣa dardarasaṅkāśo vinato nāma yūthapaḥ . pibaṃścarati parṇāśāṃ nadīnāmuttamāṃ nadīm .. 42 ..
षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः । त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः ॥ 43 ॥
ṣaṣṭiḥ śatasahasrāṇi balamasya plavaṅgamāḥ . tvāmāhvayati yuddhāya krathano nāma yūthapaḥ .. 43 ..
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः । यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ॥ 44 ॥
vikrāntā balavantaśca yathā yūthāni bhāgaśaḥ . yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ .. 44 ..
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः । गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ॥ 45 ॥
yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ . gavayo nāma tejasvī tvāṃ krodhādabhivartate .. 45 ..
एनं शतसहस्राणि सप्ततिः पर्युपासते । एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 46 ॥
enaṃ śatasahasrāṇi saptatiḥ paryupāsate . eṣa āśaṃsate laṅkāṃ svenānīkena marditum .. 46 ..
एते दुष्प्रसहा घोरा बलिनः कामरूपिणः । यूथपा यूथपश्रेष्ठा येषां सङ्ख्या न विद्यते ॥ 47 ॥
ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ . yūthapā yūthapaśreṣṭhā yeṣāṃ saṅkhyā na vidyate .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In