This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 26

Ravana Surveys Monkey Army

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ।। 1 ।।
tadvacaḥ pathyamaklībaṃ sāraṇenābhibhāṣitam | niśamya rāvaṇo rājā pratyabhāṣata sāraṇam || 1 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   1

यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। 2 ।।
yadi māmabhiyuñjīrandevagandharvadānavāḥ | naiva sītāṃ pradāsyāmi sarvalokabhayādapi || 2 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   2

त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ।। 3 ।।
tvaṃ tu saumya paritrasto haribhirnirjito bhṛśam | pratipradānamadyaiva sītāyāḥ sādhu manyase || 3 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   3

को हि नाम सपत्नो मां समरे जेतुमर्हति । इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।। 4 ।।
ko hi nāma sapatno māṃ samare jetumarhati | ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   4

आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ।। 5 ।।
āruroha tataḥ śrīmānprāsādaṃ himapāṇḍuram | bahutālasamutsedhaṃ rāvaṇo'tha didṛkṣayā || 5 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   5

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः । पश्यमानः समुद्रं च पर्वतांश्च वनानि च ।। 6 ।।
tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ | paśyamānaḥ samudraṃ ca parvatāṃśca vanāni ca || 6 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   6

ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः । तदपारमसङ्ख्येयं वानराणां महद्बलम् ।। 7 ।।
dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṅgamaiḥ | tadapāramasaṅkhyeyaṃ vānarāṇāṃ mahadbalam || 7 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   7

आलोक्य रावणो राजा परिपप्रच्छ सारणम् । एषां वानरमुख्यानां के शूराः के महाबलाः ।। 8 ।।
ālokya rāvaṇo rājā paripapraccha sāraṇam | eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   8

के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः । केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ।। 9 ।।
ke pūrvamabhivartante mahotsāhāḥ samantataḥ | keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   9

सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवङ्गमाः । सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।। 10 ।।
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṅgamāḥ | sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   10

आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः । एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ।। 11 ।।
ābabhāṣe'tha mukhyajño mukhyāṃstatra vanaukasaḥ | eṣa yo'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   11

यूथपानां सहस्राणां शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ।। 12 ।।
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ | yasya ghoṣeṇa mahatā saprākārā satoraṇā || 12 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   12

लङ्का प्रवेपते सर्वा सशैलवनकानना । सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।। 13 ।।
laṅkā pravepate sarvā saśailavanakānanā | sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   13

बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः । बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ।। 14 ।।
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ | bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān || 14 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   14

लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते । गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ।। 15 ।।
laṅkāmabhimukhaḥ kopādabhīkṣṇaṃ ca vijṛmbhate | giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   15

स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः । यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश ।। 16 ।।
sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ | yasya lāṅgūlaśabdena svanantīva diśo daśa || 16 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   16

एष वानरराजेन सुर्ग्रीवेणाभिषेचितः । यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ।। 17 ।।
eṣa vānararājena surgrīveṇābhiṣecitaḥ | yauvarājye'ṅgado nāma tvāmāhvayati saṃyuge || 17 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   17

वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः । राघवार्थेपराक्रान्तश्शक्रार्थेवरुणोयथा ।। 18 ।।
vālinassadṛśaḥputrassugrīvasyasadāpriyaḥ | rāghavārtheparākrāntaśśakrārthevaruṇoyathā || 18 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   18

एतस्यसा मतिः सर्वा यद् दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ।। 19 ।।
etasyasā matiḥ sarvā yad dṛṣṭā janakātmajā | hanūmatā vegavatā rāghavasya hitaiṣiṇā || 19 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   19

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम् ।। 20 ।।
bahūni vānarendrāṇāmeṣa yūthāni vīryavān | parigṛhyābhiyāti tvāṃ svenānīkena marditum || 20 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   20

अनु वालिसुतस्यापि बले नमहता वृतः । वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ।। 21 ।।
anu vālisutasyāpi bale namahatā vṛtaḥ | vīrastiṣṭhati saṃgrāme setuheturayaṃ nalaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   21

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ।। 22 ।।
ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca | utthāya ca vijṛmbhante krodhena haripuṅgavāḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   22

एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः । अष्टौ शतसहस्राणि दशकोटिशतानि च । य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ।। 23 ।।
ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ | aṣṭau śatasahasrāṇi daśakoṭiśatāni ca | ya enamanugacchanti vīrāścandanavāsinaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   23

एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् । श्वेतो रजतसङ्काशः सबलो भीमविक्रमः ।। 24 ।।
eṣa āśaṃsate laṅkāṃ svenānīkena marditum | śveto rajatasaṅkāśaḥ sabalo bhīmavikramaḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   24

बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः । तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ।। 25 ।।
buddhimānvānaraḥ śūrastriṣu lokeṣu viśrutaḥ | tūrṇaṃ sugrīvamāgamya punargacchati vānaraḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   25

विभजन्वानरीं सेनामनीकानि प्रहर्षयन् । यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।। 26 ।।
vibhajanvānarīṃ senāmanīkāni praharṣayan | yaḥ purā gomatītīre ramyaṃ paryeti parvatam || 26 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   26

नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।। 27 ।।
nāmnā saṅkocano nāma nānānagayuto giriḥ | tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   27

योऽसौ शतसहस्राणां सहस्रं परिकर्षति । यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ।। 28 ।।
yo'sau śatasahasrāṇāṃ sahasraṃ parikarṣati | yasya vālā bahuvyāmā dīrghalāṅgūlamāśritāḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   28

ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः । अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। 29 ।।
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ | adīno roṣaṇaścaṇḍaḥ saṅgrāmamabhikāṅkṣati | eṣaivāśaṃsate laṅkāṃ svenānīkena marditum || 29 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   29

यस्त्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः । निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ।। 30 ।।
yastveṣa siṃhasaṅkāśaḥ kapilo dīrghakesaraḥ | nibhṛtaḥ prekṣate laṅkāṃ didhakṣanniva cakṣuṣā || 30 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   30

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् । राजन्सततमध्यास्ते रम्भो नामैष यूथपः । शतं शतसहस्राणां त्रिंशच्च हरियूथपाः ।। 31 ।।
vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam | rājansatatamadhyāste rambho nāmaiṣa yūthapaḥ | śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   31

यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः । परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ।। 32 ।।
yaṃ yāntaṃ vānarā ghorāścaṇḍāścaṇḍaparākramāḥ | parivāryānugacchanti laṅkāṃ marditumojasā || 32 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   32

यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः । न च संविजते मृत्योर्न च यूथाद्विधावति ।। 33 ।।
yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ | na ca saṃvijate mṛtyorna ca yūthādvidhāvati || 33 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   33

प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते । पश्यन् लाङ्गूलमपिच क्ष्वेळतेच महाबलः ।। 34 ।।
prakampate ca roṣeṇa tiryak ca punarīkṣate | paśyan lāṅgūlamapica kṣveळteca mahābalaḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   34

महाजवो वीतभयो रम्यं साल्वेयपर्वतम् । राजन् सततमध्यास्ते शरभो नाम यूथपः ।। 35 ।।
mahājavo vītabhayo ramyaṃ sālveyaparvatam | rājan satatamadhyāste śarabho nāma yūthapaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   35

एतस्य बलिनः सर्वे विहारा नाम यूथपाः । राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ।। 36 ।।
etasya balinaḥ sarve vihārā nāma yūthapāḥ | rājañśatasahasrāṇi catvāriṃśattathaiva ca || 36 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   36

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ।। 37 ।।
yastu megha ivākāśaṃ mahānāvṛtya tiṣṭhati | madhye vānaravīrāṇāṃ surāṇāmiva vāsavaḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   37

भेरीणामिव संनादो यस्यैष श्रूयते महान् । घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् ।। 38 ।।
bherīṇāmiva saṃnādo yasyaiṣa śrūyate mahān | ghoraḥ śākhāmṛgendrāṇāṃ saṅgrāmamabhikāṅkṣatām || 38 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   38

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् । युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ।। 39 ।।
eṣa parvatamadhyāste pāriyātramanuttamam | yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   39

एनं शतसहस्राणां शतार्धं पर्युपासते । यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ।। 40 ।।
enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate | yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   40

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् । स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ।। 41 ।।
yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan | sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   41

एष दर्दरसङ्काशो विनतो नाम यूथपः । पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ।। 42 ।।
eṣa dardarasaṅkāśo vinato nāma yūthapaḥ | pibaṃścarati parṇāśāṃ nadīnāmuttamāṃ nadīm || 42 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   42

षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः । त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः ।। 43 ।।
ṣaṣṭiḥ śatasahasrāṇi balamasya plavaṅgamāḥ | tvāmāhvayati yuddhāya krathano nāma yūthapaḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   43

विक्रान्ता बलवन्तश्च यथा यूथानि भागशः । यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ।। 44 ।।
vikrāntā balavantaśca yathā yūthāni bhāgaśaḥ | yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   44

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः । गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ।। 45 ।।
yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ | gavayo nāma tejasvī tvāṃ krodhādabhivartate || 45 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   45

एनं शतसहस्राणि सप्ततिः पर्युपासते । एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। 46 ।।
enaṃ śatasahasrāṇi saptatiḥ paryupāsate | eṣa āśaṃsate laṅkāṃ svenānīkena marditum || 46 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   46

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः । यूथपा यूथपश्रेष्ठा येषां सङ्ख्या न विद्यते ।। 47 ।।
ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ | yūthapā yūthapaśreṣṭhā yeṣāṃ saṅkhyā na vidyate || 47 ||

Kanda : Yuddha Kanda

Sarga :   26

Shloka :   47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In