This overlay will guide you through the buttons:

| |
|
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ 1 ॥
tāṃstu te'haṃ pravakṣyāmi prekṣamāṇasya yūthapān . rāghavārthe parākrāntā ye na rakṣanti jīvitam .. 1 ..
स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ 2 ॥
snigdhā yasya bahuśyāmā bālā lāṅgūlamāśritāḥ . tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ .. 2 ..
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ॥ 3 ॥
pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ . pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ .. 3 ..
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । वृक्षानुद्यम्य सहिसा लङ्कारोहणतत्पराः ॥ 4 ॥
yaṃ pṛṣṭhato'nugacchanti śataśo'tha sahasraśaḥ . vṛkṣānudyamya sahisā laṅkārohaṇatatparāḥ .. 4 ..
यूथपाहरिराजस्यकिङ्करास्समुपस्थिताः । नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि ॥ 5 ॥
yūthapāharirājasyakiṅkarāssamupasthitāḥ . nīlānivamahāmeghāṃstiṣṭhatoyāṃstupaśyasi .. 5 ..
असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् । असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ 6 ॥
asitāñjanasaṅkāśānyuddhe satyaparākramān . asaṅkhyeyānanirdeśyānparaṃ pāramivodadheḥ .. 6 ..
पर्वतेषु च ये के चिद्विषमेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः ॥ 7 ॥
parvateṣu ca ye ke cidviṣameṣu nadīṣu ca . ete tvāmabhivartante rājannṛṣkāḥ sudāruṇāḥ .. 7 ..
एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ 8 ॥
eṣāṃ madhye sthito rājanbhīmākṣo bhīmadarśanaḥ . parjanya iva jīmūtaiḥ samantātparivāritaḥ .. 8 ..
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ 9 ॥
ṛkṣavantaṃ giriśreṣṭhamadhyāste narmadāṃ piban . sarvarkṣāṇāmadhipatirdhūmro nāmaiṣa yūthapaḥ .. 9 ..
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ॥ 10 ॥
yavīyānasya tu bhrātā paśyainaṃ parvatopamam . bhrātrā samāno rūpeṇa viśiṣṭastu parākrame .. 10 ..
स एष जाम्बवान्नाम महायूथपयूथपः । प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥ 11 ॥
sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ . praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ .. 11 ..
एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता । देवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ 12 ॥
etena sāhyaṃ sumahatkṛtaṃ śakrasya dhīmatā . devāsure jāmbavatā labdhāśca bahavo varāḥ .. 12 ..
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः । मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ 13 ॥
āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ . muñcanti vipulākārā na mṛtyorudvijanti ca .. 13 ..
राक्षसानां च सदृशाः पिशाचानां च रोमशाः । एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः ॥ 14 ॥
rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ . etasya sainye bahavo vicarantyagnitejasaḥ .. 14 ..
यं एनमभिसंरब्धं प्लवमानमिव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् ॥ 15 ॥
yaṃ enamabhisaṃrabdhaṃ plavamānamiva sthitam . prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam .. 15 ..
एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः । बलेन बलसम्पन्नो रम्भो नामैष यूथपः ॥ 16 ॥
eṣa rājansahasrākṣaṃ paryupāste harīśvaraḥ . balena balasampanno rambho nāmaiṣa yūthapaḥ .. 16 ..
यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते । ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ 17 ॥
yaḥ sthitaṃ yojane śailaṃ gacchanpārśvena sevate . ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam .. 17 ..
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते । श्रुतः संनादनो नाम वानराणां पितामहः ॥ 18 ॥
yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate . śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ .. 18 ..
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता । पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ 19 ॥
yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā . parājayaśca na prāptaḥ so'yaṃ yūthapayūthapaḥ .. 19 ..
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ॥ 20 ॥
yasya vikramamāṇasya śakrasyeva parākramaḥ . eṣa gandharvakanyāyāmutpannaḥ kṛṣṇavartmanā .. 20 ..
तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् । यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥ 21 ॥
tadā devāsure yuddhe sāhyārthaṃ tridivaukasām . yatra vaiśravaṇo rājā jambūmupaniṣevate .. 21 ..
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् । विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ 22 ॥
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām . vihārasukhado nityaṃ bhrātuste rākṣasādhipa .. 22 ..
तत्रैष वसति श्रीमान्बलवान्वानरर्षभः । युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ 23 ॥
tatraiṣa vasati śrīmānbalavānvānararṣabhaḥ . yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ .. 23 ..
वृतः कोटिसहस्रेण हरीणां समुपस्थितः । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 24 ॥
vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ . eṣaivāśaṃsate laṅkāṃ svenānīkena marditum .. 24 ..
यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् । हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ 25 ॥
yo gaṅgāmanu paryeti trāsayanhastiyūthapān . hastināṃ vānarāṇāṃ ca pūrvavairamanusmaran .. 25 ..
एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः । गजान् तोधयते वन्यानारूजंश्च महीरुहान् ॥ 26 ॥
eṣa yūthapatirnetā gacchangiriguhāśayaḥ . gajān todhayate vanyānārūjaṃśca mahīruhān .. 26 ..
हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु । उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् ॥ 27 ॥
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu . uśīra bījamāśritya parvataṃ mandaropamam .. 27 ..
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् । एनं शतसहस्राणां सहस्रमभिवर्तते ॥ 28 ॥
ramate vānaraśreṣṭho divi śakra iva svayam . enaṃ śatasahasrāṇāṃ sahasramabhivartate .. 28 ..
स एष दुर्धणो राजन् प्रमाथी नाम यूथपः । वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ 29 ॥
sa eṣa durdhaṇo rājan pramāthī nāma yūthapaḥ . vātenevoddhataṃ meghaṃ yamenamanupaśyasi .. 29 ..
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः । एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ॥ 30 ॥
vivartamānaṃ bahuśo yatraitadbahulaṃ rajaḥ . ete'sitamukhā ghorā golāṅgūlā mahābalāḥ .. 30 ..
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् । गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ॥ 31 ॥
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam . golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam .. 31 ..
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा । भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ॥ 32 ॥
parivāryābhivartante laṅkāṃ marditumojasā . bhramarācaritā yatra sarvakāmaphaladrumāḥ .. 32 ..
यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् । यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥ 33 ॥
yaṃ sūryatulyavarṇābhamanuparyeti parvatam . yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ .. 33 ..
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः । तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ॥ 34 ॥
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ . tatraiṣa ramate rājanramye kāñcanaparvate .. 34 ..
मुख्यो वानरमुख्यानां केसरी नाम यूथपः । षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ॥ 35 ॥
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ . ṣaṣṭirgirisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ .. 35 ..
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् । तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥ 36 ॥
teṣāṃ madhye girivarastvamivānagha rakṣasām . tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ .. 36 ..
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः । सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ॥ 37 ॥
nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ . siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ .. 37 ..
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः । सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः ॥ 38 ॥
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ . sudīrghāñcitalāṅgūlā mattamātaṅgasaṃnibhāḥ .. 38 ..
महापर्वतसङ्काशा महाजीमूतनिस्वनाः । वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वराः ॥ 39 ॥
mahāparvatasaṅkāśā mahājīmūtanisvanāḥ . vṛttapiṅgalanetrā hi mahābhīmagatisvarāḥ .. 39 ..
मर्दयन्तीवतेसर्वेतस्थुर्लङकासमीक्ष्यते । एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ 40 ॥
mardayantīvatesarvetasthurlaṅakāsamīkṣyate . eṣa caiṣāmadhipatirmadhye tiṣṭhati vīryavān .. 40 ..
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् । नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ॥ 41 ॥
jayārthī nityamādityamupatiṣṭhati buddhimān . nāmnā pṛthivyāṃ vikhyāto rājañśatabalīti yaḥ .. 41 ..
गजो गवाक्षो गवयो नलो नीलश्च वानरः । एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ॥ 42 ॥
gajo gavākṣo gavayo nalo nīlaśca vānaraḥ . ekaika eva yūthānāṃ koṭibhirdaśabhirvṛtaḥ .. 42 ..
तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः ॥ 43 ॥
tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ . na śakyante bahutvāttu saṅkhyātuṃ laghuvikramāḥ .. 43 ..
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः । सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ 44 ॥
sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ . sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In