This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 27

Monkey Army Further Described

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ।। 1 ।।
tāṃstu te'haṃ pravakṣyāmi prekṣamāṇasya yūthapān | rāghavārthe parākrāntā ye na rakṣanti jīvitam || 1 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   1

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ।। 2 ।।
snigdhā yasya bahuśyāmā bālā lāṅgūlamāśritāḥ | tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   2

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ।। 3 ।।
pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ | pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   3

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । वृक्षानुद्यम्य सहिसा लङ्कारोहणतत्पराः ।। 4 ।।
yaṃ pṛṣṭhato'nugacchanti śataśo'tha sahasraśaḥ | vṛkṣānudyamya sahisā laṅkārohaṇatatparāḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   4

यूथपाहरिराजस्यकिङ्करास्समुपस्थिताः । नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि ।। 5 ।।
yūthapāharirājasyakiṅkarāssamupasthitāḥ | nīlānivamahāmeghāṃstiṣṭhatoyāṃstupaśyasi || 5 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   5

असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् । असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः ।। 6 ।।
asitāñjanasaṅkāśānyuddhe satyaparākramān | asaṅkhyeyānanirdeśyānparaṃ pāramivodadheḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   6

पर्वतेषु च ये के चिद्विषमेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः ।। 7 ।।
parvateṣu ca ye ke cidviṣameṣu nadīṣu ca | ete tvāmabhivartante rājannṛṣkāḥ sudāruṇāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   7

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात्परिवारितः ।। 8 ।।
eṣāṃ madhye sthito rājanbhīmākṣo bhīmadarśanaḥ | parjanya iva jīmūtaiḥ samantātparivāritaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   8

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ।। 9 ।।
ṛkṣavantaṃ giriśreṣṭhamadhyāste narmadāṃ piban | sarvarkṣāṇāmadhipatirdhūmro nāmaiṣa yūthapaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   9

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ।। 10 ।।
yavīyānasya tu bhrātā paśyainaṃ parvatopamam | bhrātrā samāno rūpeṇa viśiṣṭastu parākrame || 10 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   10

स एष जाम्बवान्नाम महायूथपयूथपः । प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ।। 11 ।।
sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ | praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   11

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता । देवासुरे जाम्बवता लब्धाश्च बहवो वराः ।। 12 ।।
etena sāhyaṃ sumahatkṛtaṃ śakrasya dhīmatā | devāsure jāmbavatā labdhāśca bahavo varāḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   12

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः । मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ।। 13 ।।
āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ | muñcanti vipulākārā na mṛtyorudvijanti ca || 13 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   13

राक्षसानां च सदृशाः पिशाचानां च रोमशाः । एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः ।। 14 ।।
rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ | etasya sainye bahavo vicarantyagnitejasaḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   14

यं एनमभिसंरब्धं प्लवमानमिव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् ।। 15 ।।
yaṃ enamabhisaṃrabdhaṃ plavamānamiva sthitam | prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam || 15 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   15

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः । बलेन बलसम्पन्नो रम्भो नामैष यूथपः ।। 16 ।।
eṣa rājansahasrākṣaṃ paryupāste harīśvaraḥ | balena balasampanno rambho nāmaiṣa yūthapaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   16

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते । ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ।। 17 ।।
yaḥ sthitaṃ yojane śailaṃ gacchanpārśvena sevate | ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam || 17 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   17

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते । श्रुतः संनादनो नाम वानराणां पितामहः ।। 18 ।।
yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate | śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   18

येन युद्धं तदा दत्तं रणे शक्रस्य धीमता । पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ।। 19 ।।
yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā | parājayaśca na prāptaḥ so'yaṃ yūthapayūthapaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   19

यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ।। 20 ।।
yasya vikramamāṇasya śakrasyeva parākramaḥ | eṣa gandharvakanyāyāmutpannaḥ kṛṣṇavartmanā || 20 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   20

तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् । यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ।। 21 ।।
tadā devāsure yuddhe sāhyārthaṃ tridivaukasām | yatra vaiśravaṇo rājā jambūmupaniṣevate || 21 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   21

यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् । विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ।। 22 ।।
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām | vihārasukhado nityaṃ bhrātuste rākṣasādhipa || 22 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   22

तत्रैष वसति श्रीमान्बलवान्वानरर्षभः । युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ।। 23 ।।
tatraiṣa vasati śrīmānbalavānvānararṣabhaḥ | yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   23

वृतः कोटिसहस्रेण हरीणां समुपस्थितः । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। 24 ।।
vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ | eṣaivāśaṃsate laṅkāṃ svenānīkena marditum || 24 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   24

यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् । हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ।। 25 ।।
yo gaṅgāmanu paryeti trāsayanhastiyūthapān | hastināṃ vānarāṇāṃ ca pūrvavairamanusmaran || 25 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   25

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः । गजान् तोधयते वन्यानारूजंश्च महीरुहान् ।। 26 ।।
eṣa yūthapatirnetā gacchangiriguhāśayaḥ | gajān todhayate vanyānārūjaṃśca mahīruhān || 26 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   26

हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु । उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् ।। 27 ।।
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu | uśīra bījamāśritya parvataṃ mandaropamam || 27 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   27

रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् । एनं शतसहस्राणां सहस्रमभिवर्तते ।। 28 ।।
ramate vānaraśreṣṭho divi śakra iva svayam | enaṃ śatasahasrāṇāṃ sahasramabhivartate || 28 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   28

स एष दुर्धणो राजन् प्रमाथी नाम यूथपः । वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ।। 29 ।।
sa eṣa durdhaṇo rājan pramāthī nāma yūthapaḥ | vātenevoddhataṃ meghaṃ yamenamanupaśyasi || 29 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   29

विवर्तमानं बहुशो यत्रैतद्बहुलं रजः । एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ।। 30 ।।
vivartamānaṃ bahuśo yatraitadbahulaṃ rajaḥ | ete'sitamukhā ghorā golāṅgūlā mahābalāḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   30

शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् । गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ।। 31 ।।
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam | golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam || 31 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   31

परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा । भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ।। 32 ।।
parivāryābhivartante laṅkāṃ marditumojasā | bhramarācaritā yatra sarvakāmaphaladrumāḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   32

यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् । यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ।। 33 ।।
yaṃ sūryatulyavarṇābhamanuparyeti parvatam | yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   33

यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः । तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ।। 34 ।।
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ | tatraiṣa ramate rājanramye kāñcanaparvate || 34 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   34

मुख्यो वानरमुख्यानां केसरी नाम यूथपः । षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ।। 35 ।।
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ | ṣaṣṭirgirisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   35

तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् । तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ।। 36 ।।
teṣāṃ madhye girivarastvamivānagha rakṣasām | tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   36

निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः । सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ।। 37 ।।
nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ | siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   37

सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः । सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः ।। 38 ।।
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ | sudīrghāñcitalāṅgūlā mattamātaṅgasaṃnibhāḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   38

महापर्वतसङ्काशा महाजीमूतनिस्वनाः । वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वराः ।। 39 ।।
mahāparvatasaṅkāśā mahājīmūtanisvanāḥ | vṛttapiṅgalanetrā hi mahābhīmagatisvarāḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   39

मर्दयन्तीवतेसर्वेतस्थुर्लङकासमीक्ष्यते । एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ।। 40 ।।
mardayantīvatesarvetasthurlaṅakāsamīkṣyate | eṣa caiṣāmadhipatirmadhye tiṣṭhati vīryavān || 40 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   40

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् । नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ।। 41 ।।
jayārthī nityamādityamupatiṣṭhati buddhimān | nāmnā pṛthivyāṃ vikhyāto rājañśatabalīti yaḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   41

गजो गवाक्षो गवयो नलो नीलश्च वानरः । एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ।। 42 ।।
gajo gavākṣo gavayo nalo nīlaśca vānaraḥ | ekaika eva yūthānāṃ koṭibhirdaśabhirvṛtaḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   42

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः ।। 43 ।।
tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ | na śakyante bahutvāttu saṅkhyātuṃ laghuvikramāḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   43

सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः । सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ।। 44 ।।
sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ | sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām || 44 ||

Kanda : Yuddha Kanda

Sarga :   27

Shloka :   44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In