This overlay will guide you through the buttons:

| |
|
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ॥ 1 ॥
sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam . balamālokayansarvaṃ śuko vākyamathābravīt .. 1 ..
स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् । न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव ॥ 2 ॥
sthitānpaśyasi yānetānmattāniva mahādvipān . nyagrodhāniva gāṅgeyānsālānhaimavatīniva .. 2 ..
एते दुष्प्रसहा राजन्बलिनः कामरूपिणः । दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ॥ 3 ॥
ete duṣprasahā rājanbalinaḥ kāmarūpiṇaḥ . daityadānavasaṅkāśā yuddhe devaparākramāḥ .. 3 ..
एषां कोटिसहस्राणि नव पञ्चच सप्त च । तथा शङ्खसहस्राणि तथा वृन्दशतानि च ॥ 4 ॥
eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca . tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca .. 4 ..
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ 5 ॥
ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā . harayo devagandharvairutpannāḥ kāmarūpiṇaḥ .. 5 ..
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ । मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥ 6 ॥
yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau . maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi .. 6 ..
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ॥ 7 ॥
brahmaṇā samanujñātāvamṛtaprāśināvubhau . āśaṃsete yudhā laṅkāmetau marditumojasā .. 7 ..
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् । यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ॥ 8 ॥
yaṃ tu paśyasi tiṣṭhantaṃ prabhinnamiva kuñjaram . yo balātkṣobhayetkruddhaḥ samudramapi vānaraḥ .. 8 ..
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो । एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ 9 ॥
eṣo'bhigantā laṅkāyā vaidehyāstava ca prabho . enaṃ paśya purā dṛṣṭaṃ vānaraṃ punarāgatam .. 9 ..
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः । हनूमानिति विख्यातो लङ्घितो येन सागरः ॥ 10 ॥
jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ . hanūmāniti vikhyāto laṅghito yena sāgaraḥ .. 10 ..
कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः । अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ 11 ॥
kāmarūpo hariśreṣṭho balarūpasamanvitaḥ . anivāryagatiścaiva yathā satatagaḥ prabhuḥ .. 11 ..
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः । त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥ 12 ॥
udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ . triyojanasahasraṃ tu adhvānamavatīrya hi .. 12 ..
आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति । इति निञ्चित्य मनसा पुप्लवे बलदर्पितः ॥ 13 ॥
ādityamāhariṣyāmi na me kṣutpratiyāsyati . iti niñcitya manasā puplave baladarpitaḥ .. 13 ..
अनाधृष्यतमं देवमपि देवर्षिदानवैः । अनासाद्यैव पतितो भास्करोदयने गिरौ ॥ 14 ॥
anādhṛṣyatamaṃ devamapi devarṣidānavaiḥ . anāsādyaiva patito bhāskarodayane girau .. 14 ..
पतितस्य कपेरस्य हनुरेका शिलातले । किंचिद् भिन्ना दृढहनोर्हनूमानेष तेन वै ॥ 15 ॥
patitasya kaperasya hanurekā śilātale . kiṃcid bhinnā dṛḍhahanorhanūmāneṣa tena vai .. 15 ..
सत्यमागमयोगेन ममैष विदितो हरिः । नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ॥ 16 ॥
satyamāgamayogena mamaiṣa vidito hariḥ . nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum .. 16 ..
एष आशंसते लङ्कामेको मर्दितुमोजसा । यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः । लङ्कायां निहितश्चापि कथं विस्मरसे कपिम् ॥ 17 ॥
eṣa āśaṃsate laṅkāmeko marditumojasā . yaścaiṣo'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ . laṅkāyāṃ nihitaścāpi kathaṃ vismarase kapim .. 17 ..
यश्चैषोऽनन्तर शूर श्यामः पद्मनिभेक्षणः । इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ॥ 18 ॥
yaścaiṣo'nantara śūra śyāmaḥ padmanibhekṣaṇaḥ . ikṣvākūṇāmatiratho loke vikhyāta pauruṣaḥ .. 18 ..
यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ 19 ॥
yasminna calate dharmo yo dharmaṃ nātivartate . yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ .. 19 ..
यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् । यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ 20 ॥
yo bhindyādgaganaṃ bāṇaiḥ parvatāṃścāpi dārayet . yasya mṛtyoriva krodhaḥ śakrasyeva parākramaḥ .. 20 ..
यस्य भार्या जनस्थानात् सीता चापि हृता त्वया । स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ॥ 21 ॥
yasya bhāryā janasthānāt sītā cāpi hṛtā tvayā . sa eṣa rāmastvāṃ yoddhuṃ rājansamabhivartate .. 21 ..
यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः । विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ 22 ॥
yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ . viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ .. 22 ..
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः । नये युद्धे च कुशलः सर्वशास्त्रविशारदः ॥ 23 ॥
eṣo'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ . naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ .. 23 ..
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ 24 ॥
amarṣī durjayo jetā vikrānto buddhimānbalī . rāmasya dakṣiṇo bāhurnityaṃ prāṇo bahiścaraḥ .. 24 ..
न ह्येष राघवस्यार्थे जीवितं परिरक्षति । एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ 25 ॥
na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati . eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān .. 25 ..
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति । रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ 26 ॥
yastu savyamasau pakṣaṃ rāmasyāśritya tiṣṭhati . rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ .. 26 ..
श्रीमता राजराजेन लङ्कायामभिषेचितः । त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ 27 ॥
śrīmatā rājarājena laṅkāyāmabhiṣecitaḥ . tvāmeva pratisaṃrabdho yuddhāyaiṣo'bhivartate .. 27 ..
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् । सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥ 28 ॥
yaṃ tu paśyasi tiṣṭhantaṃ madhye girimivācalam . sarvaśākhāmṛgendrāṇāṃ bhartāramaparājitam .. 28 ..
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च । यः कपीनति बभ्राज हिमवानिव पर्वतान् ॥ 29 ॥
tejasā yaśasā buddhyā jñānenābhijanena ca . yaḥ kapīnati babhrāja himavāniva parvatān .. 29 ..
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् । दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ 30 ॥
kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām . durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ .. 30 ..
यस्यैषा काञ्चनी माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥ 31 ॥
yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā . kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā .. 31 ..
एतां च मालां तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ 32 ॥
etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam . sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ .. 32 ..
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कोटिसहस्राणां शङ्कु: इत्यभिधीयते ॥ 33 ॥
śataṃ śatasahasrāṇāṃ koṭimāhurmanīṣiṇaḥ . śataṃ koṭisahasrāṇāṃ śaṅku: ityabhidhīyate .. 33 ..
शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः । महापद्मसहस्राणां शतं पद्ममिहोच्यते ॥ 34 ॥
śataṃ śaṅkusahasrāṇāṃ mahāśaṅkuriti smṛtaḥ . mahāpadmasahasrāṇāṃ śataṃ padmamihocyate .. 34 ..
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् । महावृन्दसहस्राणां शतं पद्ममिहोच्यते ॥ 35 ॥
śataṃ vṛndasahasrāṇāṃ mahāvṛndamiti smṛtam . mahāvṛndasahasrāṇāṃ śataṃ padmamihocyate .. 35 ..
शतं पद्मसहस्राणां महापद्ममिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ 36 ॥
śataṃ padmasahasrāṇāṃ mahāpadmamiti smṛtam . mahāpadmasahasrāṇāṃ śataṃ kharvamihocyate .. 36 ..
शतं खर्वसहस्राणां महाखर्वमिति स्मृतिम् । महाखर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहसत्रमोघ इत्यभिधीयते ॥ 37 ॥
śataṃ kharvasahasrāṇāṃ mahākharvamiti smṛtim . mahākharvasahasrāṇāṃ samudramabhidhīyate . śataṃ samudrasāhasatramogha ityabhidhīyate .. 37 ..
शतमोघसहस्राणां महौघ इति विश्रुतः । एवं कोटिसहस्रेण शङ्कूनां च शतेन च । महाशङ्कुसहस्रेण तथा वृन्दशतेन च ॥ 38 ॥
śatamoghasahasrāṇāṃ mahaugha iti viśrutaḥ . evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca . mahāśaṅkusahasreṇa tathā vṛndaśatena ca .. 38 ..
महाबृन्दसहस्रेण तथा पद्मशतेन च । महापद्मसहस्रेण तथा खर्वशतेन च ॥ 39 ॥
mahābṛndasahasreṇa tathā padmaśatena ca . mahāpadmasahasreṇa tathā kharvaśatena ca .. 39 ..
समुद्रेण च तेनैव महौघेन तथैव च । एष कोटिमहौघेन समुद्रसदृशेन च ॥ 40 ॥
samudreṇa ca tenaiva mahaughena tathaiva ca . eṣa koṭimahaughena samudrasadṛśena ca .. 40 ..
विभीष वीरेण न सचिवैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ॥ 41 ॥
vibhīṣa vīreṇa na sacivaiḥ parivāritaḥ . sugrīvo vānarendrastvāṃ yuddhārthamabhivartate . mahābalavṛto nityaṃ mahābalaparākramaḥ .. 41 ..
इमां महाराजसमीक्ष्य वाहिनीम् उपस्थितां प्रज्वलितग्रहोपमाम् । ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥ 42 ॥
imāṃ mahārājasamīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām . tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In