This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 28

Spies Show Rama and Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ।। 1 ।।
sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam | balamālokayansarvaṃ śuko vākyamathābravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   1

स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् । न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव ।। 2 ।।
sthitānpaśyasi yānetānmattāniva mahādvipān | nyagrodhāniva gāṅgeyānsālānhaimavatīniva || 2 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   2

एते दुष्प्रसहा राजन्बलिनः कामरूपिणः । दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ।। 3 ।।
ete duṣprasahā rājanbalinaḥ kāmarūpiṇaḥ | daityadānavasaṅkāśā yuddhe devaparākramāḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   3

एषां कोटिसहस्राणि नव पञ्चच सप्त च । तथा शङ्खसहस्राणि तथा वृन्दशतानि च ।। 4 ।।
eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca | tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca || 4 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   4

एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ।। 5 ।।
ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā | harayo devagandharvairutpannāḥ kāmarūpiṇaḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   5

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ । मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ।। 6 ।।
yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau | maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi || 6 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   6

ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ।। 7 ।।
brahmaṇā samanujñātāvamṛtaprāśināvubhau | āśaṃsete yudhā laṅkāmetau marditumojasā || 7 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   7

यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् । यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ।। 8 ।।
yaṃ tu paśyasi tiṣṭhantaṃ prabhinnamiva kuñjaram | yo balātkṣobhayetkruddhaḥ samudramapi vānaraḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   8

एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो । एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ।। 9 ।।
eṣo'bhigantā laṅkāyā vaidehyāstava ca prabho | enaṃ paśya purā dṛṣṭaṃ vānaraṃ punarāgatam || 9 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   9

ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः । हनूमानिति विख्यातो लङ्घितो येन सागरः ।। 10 ।।
jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ | hanūmāniti vikhyāto laṅghito yena sāgaraḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   10

कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः । अनिवार्यगतिश्चैव यथा सततगः प्रभुः ।। 11 ।।
kāmarūpo hariśreṣṭho balarūpasamanvitaḥ | anivāryagatiścaiva yathā satatagaḥ prabhuḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   11

उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः । त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ।। 12 ।।
udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ | triyojanasahasraṃ tu adhvānamavatīrya hi || 12 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   12

आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति । इति निञ्चित्य मनसा पुप्लवे बलदर्पितः ।। 13 ।।
ādityamāhariṣyāmi na me kṣutpratiyāsyati | iti niñcitya manasā puplave baladarpitaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   13

अनाधृष्यतमं देवमपि देवर्षिदानवैः । अनासाद्यैव पतितो भास्करोदयने गिरौ ।। 14 ।।
anādhṛṣyatamaṃ devamapi devarṣidānavaiḥ | anāsādyaiva patito bhāskarodayane girau || 14 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   14

पतितस्य कपेरस्य हनुरेका शिलातले । किंचिद् भिन्ना दृढहनोर्हनूमानेष तेन वै ।। 15 ।।
patitasya kaperasya hanurekā śilātale | kiṃcid bhinnā dṛḍhahanorhanūmāneṣa tena vai || 15 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   15

सत्यमागमयोगेन ममैष विदितो हरिः । नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ।। 16 ।।
satyamāgamayogena mamaiṣa vidito hariḥ | nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum || 16 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   16

एष आशंसते लङ्कामेको मर्दितुमोजसा । यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः । लङ्कायां निहितश्चापि कथं विस्मरसे कपिम् ।। 17 ।।
eṣa āśaṃsate laṅkāmeko marditumojasā | yaścaiṣo'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ | laṅkāyāṃ nihitaścāpi kathaṃ vismarase kapim || 17 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   17

यश्चैषोऽनन्तर शूर श्यामः पद्मनिभेक्षणः । इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ।। 18 ।।
yaścaiṣo'nantara śūra śyāmaḥ padmanibhekṣaṇaḥ | ikṣvākūṇāmatiratho loke vikhyāta pauruṣaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   18

यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।। 19 ।।
yasminna calate dharmo yo dharmaṃ nātivartate | yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   19

यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् । यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।। 20 ।।
yo bhindyādgaganaṃ bāṇaiḥ parvatāṃścāpi dārayet | yasya mṛtyoriva krodhaḥ śakrasyeva parākramaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   20

यस्य भार्या जनस्थानात् सीता चापि हृता त्वया । स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ।। 21 ।।
yasya bhāryā janasthānāt sītā cāpi hṛtā tvayā | sa eṣa rāmastvāṃ yoddhuṃ rājansamabhivartate || 21 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   21

यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः । विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ।। 22 ।।
yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ | viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   22

एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः । नये युद्धे च कुशलः सर्वशास्त्रविशारदः ।। 23 ।।
eṣo'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ | naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   23

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ।। 24 ।।
amarṣī durjayo jetā vikrānto buddhimānbalī | rāmasya dakṣiṇo bāhurnityaṃ prāṇo bahiścaraḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   24

न ह्येष राघवस्यार्थे जीवितं परिरक्षति । एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ।। 25 ।।
na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati | eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān || 25 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   25

यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति । रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ।। 26 ।।
yastu savyamasau pakṣaṃ rāmasyāśritya tiṣṭhati | rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   26

श्रीमता राजराजेन लङ्कायामभिषेचितः । त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ।। 27 ।।
śrīmatā rājarājena laṅkāyāmabhiṣecitaḥ | tvāmeva pratisaṃrabdho yuddhāyaiṣo'bhivartate || 27 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   27

यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् । सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ।। 28 ।।
yaṃ tu paśyasi tiṣṭhantaṃ madhye girimivācalam | sarvaśākhāmṛgendrāṇāṃ bhartāramaparājitam || 28 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   28

तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च । यः कपीनति बभ्राज हिमवानिव पर्वतान् ।। 29 ।।
tejasā yaśasā buddhyā jñānenābhijanena ca | yaḥ kapīnati babhrāja himavāniva parvatān || 29 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   29

किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् । दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ।। 30 ।।
kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām | durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   30

यस्यैषा काञ्चनी माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ।। 31 ।।
yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā | kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā || 31 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   31

एतां च मालां तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ।। 32 ।।
etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam | sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   32

शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कोटिसहस्राणां शङ्कु: इत्यभिधीयते ।। 33 ।।
śataṃ śatasahasrāṇāṃ koṭimāhurmanīṣiṇaḥ | śataṃ koṭisahasrāṇāṃ śaṅku: ityabhidhīyate || 33 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   33

शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः । महापद्मसहस्राणां शतं पद्ममिहोच्यते ।। 34 ।।
śataṃ śaṅkusahasrāṇāṃ mahāśaṅkuriti smṛtaḥ | mahāpadmasahasrāṇāṃ śataṃ padmamihocyate || 34 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   34

शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् । महावृन्दसहस्राणां शतं पद्ममिहोच्यते ।। 35 ।।
śataṃ vṛndasahasrāṇāṃ mahāvṛndamiti smṛtam | mahāvṛndasahasrāṇāṃ śataṃ padmamihocyate || 35 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   35

शतं पद्मसहस्राणां महापद्ममिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ।। 36 ।।
śataṃ padmasahasrāṇāṃ mahāpadmamiti smṛtam | mahāpadmasahasrāṇāṃ śataṃ kharvamihocyate || 36 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   36

शतं खर्वसहस्राणां महाखर्वमिति स्मृतिम् । महाखर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहसत्रमोघ इत्यभिधीयते ।। 37 ।।
śataṃ kharvasahasrāṇāṃ mahākharvamiti smṛtim | mahākharvasahasrāṇāṃ samudramabhidhīyate | śataṃ samudrasāhasatramogha ityabhidhīyate || 37 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   37

शतमोघसहस्राणां महौघ इति विश्रुतः । एवं कोटिसहस्रेण शङ्कूनां च शतेन च । महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।। 38 ।।
śatamoghasahasrāṇāṃ mahaugha iti viśrutaḥ | evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca | mahāśaṅkusahasreṇa tathā vṛndaśatena ca || 38 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   38

महाबृन्दसहस्रेण तथा पद्मशतेन च । महापद्मसहस्रेण तथा खर्वशतेन च ।। 39 ।।
mahābṛndasahasreṇa tathā padmaśatena ca | mahāpadmasahasreṇa tathā kharvaśatena ca || 39 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   39

समुद्रेण च तेनैव महौघेन तथैव च । एष कोटिमहौघेन समुद्रसदृशेन च ।। 40 ।।
samudreṇa ca tenaiva mahaughena tathaiva ca | eṣa koṭimahaughena samudrasadṛśena ca || 40 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   40

विभीष वीरेण न सचिवैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ।। 41 ।।
vibhīṣa vīreṇa na sacivaiḥ parivāritaḥ | sugrīvo vānarendrastvāṃ yuddhārthamabhivartate | mahābalavṛto nityaṃ mahābalaparākramaḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   41

इमां महाराजसमीक्ष्य वाहिनीम् उपस्थितां प्रज्वलितग्रहोपमाम् । ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ।। 42 ।।
imāṃ mahārājasamīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām | tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   28

Shloka :   42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In