This overlay will guide you through the buttons:

| |
|
ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 1 ॥
tatastamakṣobhya balaṃ laṅkādhipataye carāḥ . suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan .. 1 ..
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किं चिच्छार्दूलं वाक्यमब्रवीत् ॥ 2 ॥
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam . jātodvego'bhavatkiṃ cicchārdūlaṃ vākyamabravīt .. 2 ..
अयथावच्च ते वर्णो दीनश्चासि निशाचर । नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ 3 ॥
ayathāvacca te varṇo dīnaścāsi niśācara . nāsi kaccidamitrāṇāṃ kruddhānāṃ vaśamāgataḥ .. 3 ..
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ 4 ॥
iti tenānuśiṣṭastu vācaṃ mandamudīrayat . tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ .. 4 ..
न ते चारयितुं शक्या राजन्वानरपुङ्गवाः । विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥ 5 ॥
na te cārayituṃ śakyā rājanvānarapuṅgavāḥ . vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ .. 5 ..
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ॥ 6 ॥
nāpi sambhāṣituṃ śakyāḥ sampraśno'tra na labhyate . sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ .. 6 ..
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते । बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः ॥ 7 ॥
praviṣṭamātre jñāto'haṃ bale tasminnacārite . balādgṛhīto bahubhirbahudhāsmi vidāritaḥ .. 7 ..
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ॥ 8 ॥
jānubhirmuṣṭibhirdantaistalaiścābhihato bhṛśam . pariṇīto'smi haribhirbalavadbhiramarṣaṇaiḥ .. 8 ..
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् । रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ॥ 9 ॥
pariṇīya ca sarvatra nīto'haṃ rāmasaṃsadam . rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ .. 9 ..
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः । राघवेण परित्रातो जीवामि ह यदृच्छया ॥ 10 ॥
haribhirvadhyamānaśca yācamānaḥ kṛtāñjaliḥ . rāghaveṇa paritrāto jīvāmi ha yadṛcchayā .. 10 ..
एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् । द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ 11 ॥
eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam . dvāramāśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ .. 11 ..
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः । मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ 12 ॥
garuḍavyūhamāsthāya sarvato haribhirvṛtaḥ . māṃ visṛjya mahātejā laṅkāmevābhivartate .. 12 ..
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु । सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ 13 ॥
purā prākāramāyāti kṣipramekataraṃ kuru . sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām .. 13 ..
मनसा सन्ततापाथ तच्छ्रुत्वा राक्षसाधिपः । शार्दूलस्य महद्वाक्यमथोवाच स रावणः ॥ 14 ॥
manasā santatāpātha tacchrutvā rākṣasādhipaḥ . śārdūlasya mahadvākyamathovāca sa rāvaṇaḥ .. 14 ..
यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ 15 ॥
yadi māṃ pratiyudhyerandevagandharvadānavāḥ . naiva sītāṃ pradāsyāmi sarvalokabhayādapi .. 15 ..
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ 16 ॥
evamuktvā mahātejā rāvaṇaḥ punarabravīt . cāritā bhavatā senā ke'tra śūrāḥ plavaṅgamāḥ .. 16 ..
कीदृशाः किम्प्रभावाश्च वानरा ये दुरासदाः । कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ 17 ॥
kīdṛśāḥ kimprabhāvāśca vānarā ye durāsadāḥ . kasya putrāśca pautrāśca tattvamākhyāhi rākṣasa .. 17 ..
तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छता ॥ 18 ॥
tatratra pratipatsyāmi jñātvā teṣāṃ balābalam . avaśyaṃ balasaṅkhyānaṃ kartavyaṃ yuddhamicchatā .. 18 ..
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः । इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ 19 ॥
athaivamuktaḥ śārdūlo rāvaṇenottamaścaraḥ . idaṃ vacanamārebhe vaktuṃ rāvaṇasaṃnidhau .. 19 ..
अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः । गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ 20 ॥
atharkṣarajasaḥ putro yudhi rājansudurjayaḥ . gadgadasyātha putro'tra jāmbavāniti viśrutaḥ .. 20 ..
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः । कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ 21 ॥
gadgadasyaiva putro'nyo guruputraḥ śatakratoḥ . kadanaṃ yasya putreṇa kṛtamekena rakṣasām .. 21 ..
सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ॥ 22 ॥
suṣeṇaścāpi dharmātmā putro dharmasya vīryavān . saumyaḥ somātmajaścātra rājandadhimukhaḥ kapiḥ .. 22 ..
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः । मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ 23 ॥
sumukho durmukhaścātra vegadarśī ca vānaraḥ . mṛtyurvānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā .. 23 ..
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् । अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ॥ 24 ॥
putro hutavahasyātha nīlaḥ senāpatiḥ svayam . anilasya ca putro'tra hanūmāniti viśrutaḥ .. 24 ..
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा । मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥ 25 ॥
naptā śakrasya durdharṣo balavānaṅgado yuvā . maindaśca dvividaścobhau balināvaśvisambhavau .. 25 ..
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ 26 ॥
putrā vaivasvatasyātra pañcakālāntakopamāḥ . gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .. 26 ..
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् । श्रीमतां देवपुत्राणां शेषा नाख्यातुमुत्सहे ॥ 27 ॥
daśa vānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām . śrīmatāṃ devaputrāṇāṃ śeṣā nākhyātumutsahe .. 27 ..
पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ 28 ॥
putro daśarathasyaiṣa siṃhasaṃhanano yuvā . dūṣaṇo nihato yena kharaśca triśirāstathā .. 28 ..
नास्ति रामस्य सदृशो विक्रमे भुवि कश् चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ 29 ॥
nāsti rāmasya sadṛśo vikrame bhuvi kaś cana . virādho nihato yena kabandhaścāntakopamaḥ .. 29 ..
वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौ । जनस्थानगता येन तावन्तो राक्षसा हताः ॥ 30 ॥
vaktuṃ na śakto rāmasya naraḥ kaścidguṇānkṣitau . janasthānagatā yena tāvanto rākṣasā hatāḥ .. 30 ..
लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः । यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ 31 ॥
lakṣmaṇaścātra dharmātmā mātaṅgānāmivarṣabhaḥ . yasya bāṇapathaṃ prāpya na jīvedapi vāsavaḥ .. 31 ..
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ । वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवङ्गमः ॥ 32 ॥
śveto jyotirmukhaścātra bhāskarasyātmasambhavau . varuṇasyātha putro'tha hemakūṭaḥ plavaṅgamaḥ .. 32 ..
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः । विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः ॥ 33 ॥
viśvakarmasuto vīro nalaḥ plavagasattamaḥ . vikrānto vegavānatra vasuputraḥ sudurdharaḥ .. 33 ..
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ 34 ॥
rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ . parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ .. 34 ..
इति सर्वं समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ 35 ॥
iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam . suvele'dhiṣṭhitaṃ śaile śeṣakārye bhavāngatiḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In