This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 30

Shardula Describes Rama's Army

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। 1 ।।
tatastamakṣobhya balaṃ laṅkādhipataye carāḥ | suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan || 1 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   1

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किं चिच्छार्दूलं वाक्यमब्रवीत् ।। 2 ।।
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam | jātodvego'bhavatkiṃ cicchārdūlaṃ vākyamabravīt || 2 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   2

अयथावच्च ते वर्णो दीनश्चासि निशाचर । नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ।। 3 ।।
ayathāvacca te varṇo dīnaścāsi niśācara | nāsi kaccidamitrāṇāṃ kruddhānāṃ vaśamāgataḥ || 3 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   3

इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ।। 4 ।।
iti tenānuśiṣṭastu vācaṃ mandamudīrayat | tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ || 4 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   4

न ते चारयितुं शक्या राजन्वानरपुङ्गवाः । विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ।। 5 ।।
na te cārayituṃ śakyā rājanvānarapuṅgavāḥ | vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ || 5 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   5

नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ।। 6 ।।
nāpi sambhāṣituṃ śakyāḥ sampraśno'tra na labhyate | sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ || 6 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   6

प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते । बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः ।। 7 ।।
praviṣṭamātre jñāto'haṃ bale tasminnacārite | balādgṛhīto bahubhirbahudhāsmi vidāritaḥ || 7 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   7

जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ।। 8 ।।
jānubhirmuṣṭibhirdantaistalaiścābhihato bhṛśam | pariṇīto'smi haribhirbalavadbhiramarṣaṇaiḥ || 8 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   8

परिणीय च सर्वत्र नीतोऽहं रामसंसदम् । रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ।। 9 ।।
pariṇīya ca sarvatra nīto'haṃ rāmasaṃsadam | rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ || 9 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   9

हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः । राघवेण परित्रातो जीवामि ह यदृच्छया ।। 10 ।।
haribhirvadhyamānaśca yācamānaḥ kṛtāñjaliḥ | rāghaveṇa paritrāto jīvāmi ha yadṛcchayā || 10 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   10

एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् । द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ।। 11 ।।
eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam | dvāramāśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ || 11 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   11

गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः । मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ।। 12 ।।
garuḍavyūhamāsthāya sarvato haribhirvṛtaḥ | māṃ visṛjya mahātejā laṅkāmevābhivartate || 12 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   12

पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु । सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ।। 13 ।।
purā prākāramāyāti kṣipramekataraṃ kuru | sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām || 13 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   13

मनसा सन्ततापाथ तच्छ्रुत्वा राक्षसाधिपः । शार्दूलस्य महद्वाक्यमथोवाच स रावणः ।। 14 ।।
manasā santatāpātha tacchrutvā rākṣasādhipaḥ | śārdūlasya mahadvākyamathovāca sa rāvaṇaḥ || 14 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   14

यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। 15 ।।
yadi māṃ pratiyudhyerandevagandharvadānavāḥ | naiva sītāṃ pradāsyāmi sarvalokabhayādapi || 15 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   15

एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ।। 16 ।।
evamuktvā mahātejā rāvaṇaḥ punarabravīt | cāritā bhavatā senā ke'tra śūrāḥ plavaṅgamāḥ || 16 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   16

कीदृशाः किम्प्रभावाश्च वानरा ये दुरासदाः । कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ।। 17 ।।
kīdṛśāḥ kimprabhāvāśca vānarā ye durāsadāḥ | kasya putrāśca pautrāśca tattvamākhyāhi rākṣasa || 17 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   17

तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छता ।। 18 ।।
tatratra pratipatsyāmi jñātvā teṣāṃ balābalam | avaśyaṃ balasaṅkhyānaṃ kartavyaṃ yuddhamicchatā || 18 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   18

अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः । इदं वचनमारेभे वक्तुं रावणसंनिधौ ।। 19 ।।
athaivamuktaḥ śārdūlo rāvaṇenottamaścaraḥ | idaṃ vacanamārebhe vaktuṃ rāvaṇasaṃnidhau || 19 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   19

अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः । गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ।। 20 ।।
atharkṣarajasaḥ putro yudhi rājansudurjayaḥ | gadgadasyātha putro'tra jāmbavāniti viśrutaḥ || 20 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   20

गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः । कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ।। 21 ।।
gadgadasyaiva putro'nyo guruputraḥ śatakratoḥ | kadanaṃ yasya putreṇa kṛtamekena rakṣasām || 21 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   21

सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ।। 22 ।।
suṣeṇaścāpi dharmātmā putro dharmasya vīryavān | saumyaḥ somātmajaścātra rājandadhimukhaḥ kapiḥ || 22 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   22

सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः । मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ।। 23 ।।
sumukho durmukhaścātra vegadarśī ca vānaraḥ | mṛtyurvānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā || 23 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   23

पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् । अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ।। 24 ।।
putro hutavahasyātha nīlaḥ senāpatiḥ svayam | anilasya ca putro'tra hanūmāniti viśrutaḥ || 24 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   24

नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा । मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ।। 25 ।।
naptā śakrasya durdharṣo balavānaṅgado yuvā | maindaśca dvividaścobhau balināvaśvisambhavau || 25 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   25

पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः । गजो गवाक्षो गवयः शरभो गन्धमादनः ।। 26 ।।
putrā vaivasvatasyātra pañcakālāntakopamāḥ | gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ || 26 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   26

दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् । श्रीमतां देवपुत्राणां शेषा नाख्यातुमुत्सहे ।। 27 ।।
daśa vānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām | śrīmatāṃ devaputrāṇāṃ śeṣā nākhyātumutsahe || 27 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   27

पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ।। 28 ।।
putro daśarathasyaiṣa siṃhasaṃhanano yuvā | dūṣaṇo nihato yena kharaśca triśirāstathā || 28 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   28

नास्ति रामस्य सदृशो विक्रमे भुवि कश् चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ।। 29 ।।
nāsti rāmasya sadṛśo vikrame bhuvi kaś cana | virādho nihato yena kabandhaścāntakopamaḥ || 29 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   29

वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौ । जनस्थानगता येन तावन्तो राक्षसा हताः ।। 30 ।।
vaktuṃ na śakto rāmasya naraḥ kaścidguṇānkṣitau | janasthānagatā yena tāvanto rākṣasā hatāḥ || 30 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   30

लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः । यस्य बाणपथं प्राप्य न जीवेदपि वासवः ।। 31 ।।
lakṣmaṇaścātra dharmātmā mātaṅgānāmivarṣabhaḥ | yasya bāṇapathaṃ prāpya na jīvedapi vāsavaḥ || 31 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   31

श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ । वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवङ्गमः ।। 32 ।।
śveto jyotirmukhaścātra bhāskarasyātmasambhavau | varuṇasyātha putro'tha hemakūṭaḥ plavaṅgamaḥ || 32 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   32

विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः । विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः ।। 33 ।।
viśvakarmasuto vīro nalaḥ plavagasattamaḥ | vikrānto vegavānatra vasuputraḥ sudurdharaḥ || 33 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   33

राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ।। 34 ।।
rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ | parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ || 34 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   34

इति सर्वं समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ।। 35 ।।
iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam | suvele'dhiṣṭhitaṃ śaile śeṣakārye bhavāngatiḥ || 35 ।।

Kanda : Yuddha Kanda

Sarga :   30

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In