This overlay will guide you through the buttons:

| |
|
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 1 ॥
tatastamakṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ . suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan .. 1 ..
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किं चित्सचिवांश्चेदमब्रवीत् ॥ 2 ॥
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam . jātodvego'bhavatkiṃ citsacivāṃścedamabravīt .. 2 ..
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । अयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः ॥ 3 ॥
mantriṇaḥ śīghramāyāntu sarve vai susamāhitāḥ . ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ .. 3 ..
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् । ततः संमन्त्रयामास सचिवै राक्षसैः सह ॥ 4 ॥
tasya tacchāsanaṃ śrutvā mantriṇo'bhyāgamandrutam . tataḥ saṃmantrayāmāsa sacivai rākṣasaiḥ saha .. 4 ..
मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ॥ 5 ॥
mantrayitvā sa durdharṣaḥ kṣamaṃ yatsamanantaram . visarjayitvā sacivānpraviveśa svamālayam .. 5 ..
ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् । मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ 6 ॥
tato rākṣasamāhūya vidyujjihvaṃ mahābalam . māyāvidaṃ mahāmāyaḥ prāviśadyatra maithilī .. 6 ..
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः । मोहयिष्यामहे सीतां मायया जनकात्मजाम् ॥ 7 ॥
vidyujjihvaṃ ca māyājñamabravīdrākṣasādhipaḥ . mohayiṣyāmahe sītāṃ māyayā janakātmajām .. 7 ..
शिरो मायामयं गृह्य राघवस्य निशाचर । मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥ 8 ॥
śiro māyāmayaṃ gṛhya rāghavasya niśācara . māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ .. 8 ..
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । दर्शयामासतांमायांसुप्रयुक्तांसरावणे ॥ 9 ॥
evamuktastathetyāha vidyujjihvo niśācaraḥ . darśayāmāsatāṃmāyāṃsuprayuktāṃsarāvaṇe .. 9 ..
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् । अशोकवनिकायां तु प्रविवेश महाबलः ॥ 10 ॥
tasya tuṣṭo'bhavadrājā pradadau ca vibhūṣaṇam . aśokavanikāyāṃ tu praviveśa mahābalaḥ .. 10 ..
वैरृतानामधिपतिस्संविवेशमहाबलः । ततो दीनामदैन्यार्हां ददर्श धनदानुजः ॥ 11 ॥
vairṛtānāmadhipatissaṃviveśamahābalaḥ . tato dīnāmadainyārhāṃ dadarśa dhanadānujaḥ .. 11 ..
अधोमुखीं शोकपरामुपविष्टां महीतले । भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ॥ 12 ॥
adhomukhīṃ śokaparāmupaviṣṭāṃ mahītale . bhartārameva dhyāyantīmaśokavanikāṃ gatām .. 12 ..
उपास्यमानां घोराभी राक्षसीभिरदूरतः । उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् ॥ 13 ॥
upāsyamānāṃ ghorābhī rākṣasībhiradūrataḥ . upasṛtya tataḥ sītāṃ praharṣannāma kīrtayan .. 13 ..
इदं च वचनं धृष्टमुवाच जनकात्मजाम् । सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ॥ 14 ॥
idaṃ ca vacanaṃ dhṛṣṭamuvāca janakātmajām . sāntvyamānā mayā bhadre yamupāśritya valgase .. 14 ..
खर हन्ता स ते भर्ता राघवः समरे हतः । छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ॥ 15 ॥
khara hantā sa te bhartā rāghavaḥ samare hataḥ . chinnaṃ te sarvato mūlaṃ darpaste nihato mayā .. 15 ..
व्यसनेनात्मनः सीते मम भार्या भविष्यसि । विसृजैतां मतिं मूढे: किं मृतेन करिष्यसि ॥ 16 ॥
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi . visṛjaitāṃ matiṃ mūḍhe: kiṃ mṛtena kariṣyasi .. 16 ..
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि । शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ॥ 17 ॥
alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini . śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā .. 17 ..
भवस्व भद्रे: भार्याणां सर्वेसामीश्वरी मम । समायातः समुद्रान्तं मां हन्तुं किल राघवः । वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ 18 ॥
bhavasva bhadre: bhāryāṇāṃ sarvesāmīśvarī mama . samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ . vānarendrapraṇītena balena mahatā vṛtaḥ .. 18 ..
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् । बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ 19 ॥
saṃniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam . balena mahatā rāmo vrajatyastaṃ divākare .. 19 ..
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् । सुखसुप्तं समासाद्य चारितं प्रथमं चरैः ॥ 20 ॥
athādhvani pariśrāntamardharātre sthitaṃ balam . sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ .. 20 ..
तत्प्रहस्तप्रणीतेन बलेन महता मम । बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ॥ 21 ॥
tatprahastapraṇītena balena mahatā mama . balamasya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ .. 21 ..
पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् । बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥ 22 ॥
paṭṭasānparighānkhaḍgāṃścakrāndaṇḍānmahāyasān . bāṇajālāni śūlāni bhāsvarānkūṭamudgarān .. 22 ..
यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च । उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ 23 ॥
yaṣṭīśca tomarānprāsaṃścakrāṇi musalāni ca . udyamyodyamya rakṣobhirvānareṣu nipātitāḥ .. 23 ..
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ 24 ॥
atha suptasya rāmasya prahastena pramāthinā . asaktaṃ kṛtahastena śiraśchinnaṃ mahāsinā .. 24 ..
विभीषणः समुत्पत्य निगृहीतो यदृच्छया । दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥ 25 ॥
vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā . diśaḥ pravrājitaḥ sarvairlakṣmaṇaḥ plavagaiḥ saha .. 25 ..
सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः । निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ॥ 26 ॥
sugrīvo grīvayā śete bhagnayā plavagādhipaḥ . nirastahanukaḥ śete hanūmānrākṣasairhataḥ .. 26 ..
जाम्बवानथ जानुभ्याम् उत्पतन्निहतो युधि । पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ 27 ॥
jāmbavānatha jānubhyām utpatannihato yudhi . paṭṭasairbahubhiśchinno nikṛttaḥ pādapo yathā .. 27 ..
मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ । निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ॥ 28 ॥
maindaśca dvividaścobhau nihatau vānararṣabhau . niḥśvasantau rudantau ca rudhireṇa samukṣitau .. 28 ..
असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः । अभिष्टनति मेदिन्यां पनसः पनसो यथा ॥ 29 ॥
asinābhyāhataśchinno madhye ripuniṣūdanaḥ . abhiṣṭanati medinyāṃ panasaḥ panaso yathā .. 29 ..
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः । कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः ॥ 30 ॥
nārācairbahubhiśchinnaḥ śete daryāṃ darīmukhaḥ . kumudastu mahātejā niṣkūjansāyakairhataḥ .. 30 ..
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥ 31 ॥
aṅgado bahubhiśchinnaḥ śarairāsādya rākṣasaiḥ . pātito rudhirodgārī kṣitau nipatito'ṅgadaḥ .. 31 ..
हरयो मथिता नागै रथजालैस्तथापरे । शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥ 32 ॥
harayo mathitā nāgai rathajālaistathāpare . śāyitā mṛditāstatra vāyuvegairivāmbudāḥ .. 32 ..
प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः । अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ 33 ॥
pradrutāśca pare trastā hanyamānā jaghanyataḥ . abhidrutāstu rakṣobhiḥ siṃhairiva mahādvipāḥ .. 33 ..
सागरे पतिताः के चित्के चिद्गगनमाश्रिताः । ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः ॥ 34 ॥
sāgare patitāḥ ke citke cidgaganamāśritāḥ . ṛkṣā vṛkṣānupārūḍhā vānaraistu vimiśritāḥ .. 34 ..
सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ 35 ॥
sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca . piṅgākṣāste virūpākṣairbahubhirbahavo hatāḥ .. 35 ..
एवं तव हतो भर्ता ससैन्यो मम सेनया । क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ 36 ॥
evaṃ tava hato bhartā sasainyo mama senayā . kṣatajārdraṃ rajodhvastamidaṃ cāsyāhṛtaṃ śiraḥ .. 36 ..
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः । सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ 37 ॥
tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ . sītāyāmupaśṛṇvantyāṃ rākṣasīmidamabravīt .. 37 ..
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय । येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् ॥ 38 ॥
rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvamānaya . yena tadrāghavaśiraḥ saṅgrāmātsvayamāhṛtam .. 38 ..
विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् । प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ 39 ॥
vidyujjihvastato gṛhya śirastatsaśarāsanam . praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ .. 39 ..
तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् । विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ 40 ॥
tamabravīttato rājā rāvaṇo rākṣasaṃ sthitam . vidyujjihvaṃ mahājihvaṃ samīpaparivartinam .. 40 ..
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः । अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ 41 ॥
agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ . avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu .. 41 ..
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ 42 ॥
evamuktaṃ tu tadrakṣaḥ śirastatpriyadarśanam . upanikṣipya sītāyāḥ kṣipramantaradhīyata .. 42 ..
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् । त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ॥ 43 ॥
rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat . triṣu lokeṣu vikhyātaṃ sītāmidamuvāca ha .. 43 ..
इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् । इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ 44 ॥
idaṃ tattava rāmasya kārmukaṃ jyāsamanvitam . iha prahastenānītaṃ hatvā taṃ niśi mānuṣam .. 44 ..
स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः । विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ 45 ॥
sa vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīrya rāvaṇaḥ . videharājasya sutāṃ yaśasvinīṃ tato'bravīttāṃ bhava me vaśānugā .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In