ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् । समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ 44 ॥
PADACHEDA
ततस् तथा इति प्रतिगृह्य तद्-वचः बल-अधिपाः ते महत् आत्मनः बलम् । समानयन् च एव समागतम् च ते न्यवेदयन् भर्तरि युद्ध-काङ्क्षिणि ॥ ४४ ॥
TRANSLITERATION
tatas tathā iti pratigṛhya tad-vacaḥ bala-adhipāḥ te mahat ātmanaḥ balam . samānayan ca eva samāgatam ca te nyavedayan bhartari yuddha-kāṅkṣiṇi .. 44 ..
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Mudra Cost for Each Feature
Get Word by Word meaning for 1 Mudra.
Practice with flashcards for 1 Mudra.
Play a shloka for 1 Mudra.
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.