This overlay will guide you through the buttons:

| |
|
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ 1 ॥
sā sītā tacchiro dṛṣṭvā tacca kārmukamuttamam . sugrīvapratisaṃsargamākhyātaṃ ca hanūmatā .. 1 ..
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ 2 ॥
nayane mukhavarṇaṃ ca bhartustatsadṛśaṃ mukham . keśānkeśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham .. 2 ..
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ 3 ॥
etaiḥ sarvairabhijñānairabhijñāya suduḥkhitā . vijagarhe'tha kaikeyīṃ krośantī kurarī yathā .. 3 ..
सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ 4 ॥
sakāmā bhava kaikeyi hato'yaṃ kulanandanaḥ . kulamutsāditaṃ sarvaṃ tvayā kalahaśīlayā .. 4 ..
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् । यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् ॥ 5 ॥
āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam . yadgṛhāccīravasanastayā prasthāpito vanam .. 5 ..
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ 6 ॥
evamuktvā tu vaidehī vepamānā tapasvinī . jagāma jagatīṃ bālā chinnā tu kadalī yathā .. 6 ..
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् । तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ 7 ॥
sā muhūrtātsamāśvasya pratilabhya ca cetanām . tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā .. 7 ..
हा हतास्मि महाबाहो वीरव्रतमनुव्रता । इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ 8 ॥
hā hatāsmi mahābāho vīravratamanuvratā . imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā .. 8 ..
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ 9 ॥
prathamaṃ maraṇaṃ nāryā bharturvaiguṇyamucyate . suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ .. 9 ..
महद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे । यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ 10 ॥
mahadduḥkhaṃ prapannāyā magnāyāḥ śokasāgare . yo hi māmudyatastrātuṃ so'pi tvaṃ vinipātitaḥ .. 10 ..
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ 11 ॥
sā śvaśrūrmama kausalyā tvayā putreṇa rāghava . vatseneva yathā dhenurvivatsā vatsalā kṛtā .. 11 ..
आद्यिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम । अनृतं वचनं तेषामल्पायुरसि राघव ॥ 12 ॥
ādyiṣṭaṃ dīrghamāyuste yairacintyaparākrama . anṛtaṃ vacanaṃ teṣāmalpāyurasi rāghava .. 12 ..
अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ 13 ॥
atha vā naśyati prajñā prājñasyāpi satastava . pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam .. 13 ..
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ 14 ॥
adṛṣṭaṃ mṛtyumāpannaḥ kasmāttvaṃ nayaśāstravit . vyasanānāmupāyajñaḥ kuśalo hyasi varjane .. 14 ..
तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया । कालरात्र्या मयाच्छिद्य हृतः कमललोचनः ॥ 15 ॥
tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā . kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ .. 15 ..
इह शेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव यथा नारीं पृथिवीं पुरुषर्षभ ॥ 16 ॥
iha śeṣe mahābāho māṃ vihāya tapasvinīm . priyāmiva yathā nārīṃ pṛthivīṃ puruṣarṣabha .. 16 ..
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ 17 ॥
arcitaṃ satataṃ yatnādgandhamālyairmayā tava . idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam .. 17 ..
पित्रा दशरथेन त्वं श्वशुरेण ममानघ । सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ 18 ॥
pitrā daśarathena tvaṃ śvaśureṇa mamānagha . sarvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ .. 18 ..
दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् । पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥ 19 ॥
divi nakṣatrabhūtastvaṃ mahatkarma kṛtaṃ priyam . puṇyaṃ rājarṣivaṃśaṃ tvamātmanaḥ samupekṣase .. 19 ..
किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे । बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ 20 ॥
kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase . bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm .. 20 ..
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया । स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ 21 ॥
saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yattvayā . smara tanmama kākutstha naya māmapi duḥkhitām .. 21 ..
कस्मान्मामपहाय त्वं गतो गतिमतां वर । अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥ 22 ॥
kasmānmāmapahāya tvaṃ gato gatimatāṃ vara . asmāllokādamuṃ lokaṃ tyaktvā māmiha duḥkhitām .. 22 ..
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु । क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ 23 ॥
kalyāṇairucitaṃ yattatpariṣvaktaṃ mayaiva tu . kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate .. 23 ..
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ 24 ॥
agniṣṭomādibhiryajñairiṣṭavānāptadakṣiṇaiḥ . agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase .. 24 ..
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ 25 ॥
pravrajyāmupapannānāṃ trayāṇāmekamāgatam . pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā .. 25 ..
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ 26 ॥
sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te . tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasairvadham .. 26 ..
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् । हृदयेन विदीर्णेन न भविष्यति राघव ॥ 27 ॥
sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām . hṛdayena vidīrṇena na bhaviṣyati rāghava .. 27 ..
मम हेतोरनार्याया अनघः पार्थिवात्मजः । राम सागरमुत्तीर्य वीर्यवान गोष्पदे हतः ॥ 28 ॥
mama hetoranāryāyā anaghaḥ pārthivātmajaḥ . rāma sāgaramuttīrya vīryavāna goṣpade hataḥ .. 28 ..
अहं दाशरथेनोढा मोहात् स्वकुलपांसनी । आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ 29 ॥
ahaṃ dāśarathenoḍhā mohāt svakulapāṃsanī . āryaputrasya rāmasya bhāryā mṛtyurajāyata .. 29 ..
नूनमन्यां मया जातिं वारितं दानमुत्तमम् । याहमद्यैव शोचामि भार्या सर्वतिथेरहि ॥ 30 ॥
nūnamanyāṃ mayā jātiṃ vāritaṃ dānamuttamam . yāhamadyaiva śocāmi bhāryā sarvatitherahi .. 30 ..
साधु पातय मां क्षिप्रं रामस्योपरि रावणः । समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ 31 ॥
sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ . samānaya patiṃ patnyā kuru kalyāṇamuttamam .. 31 ..
शिरसा मे शिरश्चास्य कायं कायेन योजय । रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ 32 ॥
śirasā me śiraścāsya kāyaṃ kāyena yojaya . rāvaṇānugamiṣyāmi gatiṃ bharturmahātmanaḥ .. 32 ..
इतिव दुःखसन्तप्ता विललापायतेक्षणा । भर्तुः शिरो धनुसश्चैव ददर्श जनकात्मजा ॥ 33 ॥
itiva duḥkhasantaptā vilalāpāyatekṣaṇā . bhartuḥ śiro dhanusaścaiva dadarśa janakātmajā .. 33 ..
एवं लालप्यमानायां सीतायां तत्र राक्षसः । अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ 34 ॥
evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ . abhicakrāma bhartāramanīkasthaḥ kṛtāñjaliḥ .. 34 ..
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ 35 ॥
vijayasvāryaputreti so'bhivādya prasādya ca . nyavedayadanuprāptaṃ prahastaṃ vāhinīpatim .. 35 ..
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः । किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ 36 ॥
amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ . kiṃ cidātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru .. 36 ..
नूनमस्ति महाराज राजभावात् क्षमान्वितं । किञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ 37 ॥
nūnamasti mahārāja rājabhāvāt kṣamānvitaṃ . kiñcidātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru .. 37 ..
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् । अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ 38 ॥
etacchrutvā daśagrīvo rākṣasaprativeditam . aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau .. 38 ..
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः । सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ 39 ॥
sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyamātmanaḥ . sabhāṃ praviśya vidadhe viditvā rāmavikramam .. 39 ..
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् । जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ 40 ॥
antardhānaṃ tu tacchīrṣaṃ tacca kārmukamuttamam . jagāma rāvaṇasyaiva niryāṇasamanantaram .. 40 ..
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः । समर्थयामास तदा रामकार्यविनिश्चयम् ॥ 41 ॥
rākṣasendrastu taiḥ sārdhaṃ mantribhirbhīmavikramaiḥ . samarthayāmāsa tadā rāmakāryaviniścayam .. 41 ..
अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः । अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ 42 ॥
avidūrasthitānsarvānbalādhyakṣānhitaiṣiṇaḥ . abravītkālasadṛśo rāvaṇo rākṣasādhipaḥ .. 42 ..
शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ 43 ॥
śīghraṃ bherīninādena sphuṭakoṇāhatena me . samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam .. 43 ..
ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् । समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ 44 ॥
tatastatheti pratigṛhya tadvaco balādhipāste mahadātmano balam . samānayaṃścaiva samāgataṃ ca te nyavedayanbhartari yuddhakāṅkṣiṇi .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In