This overlay will guide you through the buttons:

| |
|
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी । आससादाशु वैदेहीं प्रियां प्रणयिनी सखी ॥ 1 ॥
sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī . āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī .. 1 ..
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ॥ 2 ॥
mohitāṃ rākṣasendreṇa sītāṃ paramaduḥkhitām . āśvāsayāmāsa tadā saramā mṛdubhāṣiṇī .. 2 ..
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया । रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ 3 ॥
sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā . rakṣantī rāvaṇādiṣṭā sānukrośā dṛḍhavratā .. 3 ..
सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् । उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु ॥ 4 ॥
sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām . upāvṛtyotthitāṃ dhvastāṃ vaḍavāmiva pāṃsuṣu .. 4 ..
तां समाश्वासयामास सखी स्नेहेन सुव्रता । समाश्वसिहि वैदेही मा भूत्ते मनसो व्यथा । उक्ता यद रावणेन त्वं प्रत्युक्तंश्च स्वयं त्वया ॥ 5 ॥
tāṃ samāśvāsayāmāsa sakhī snehena suvratā . samāśvasihi vaidehī mā bhūtte manaso vyathā . uktā yada rāvaṇena tvaṃ pratyuktaṃśca svayaṃ tvayā .. 5 ..
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् । लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् । तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ॥ 6 ॥
sakhīsnehena tadbhīru mayā sarvaṃ pratiśrutam . līnayā ganahe śūhye bhayamutsṛjya rāvaṇāt . tava hetorviśālākṣi na hi me jīvitaṃ priyam .. 6 ..
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः । तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ 7 ॥
sa sambhrāntaśca niṣkrānto yatkṛte rākṣasādhipaḥ . tacca me viditaṃ sarvamabhiniṣkramya maithili .. 7 ..
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते ॥ 8 ॥
na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ . vadhaśca puruṣavyāghre tasminnevopapadyate .. 8 ..
न चैव वानरा हन्तुं शक्याः पादपयोधिनः । सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ 9 ॥
na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ . surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ .. 9 ..
दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ 10 ॥
dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān . dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ .. 10 ..
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ॥ 11 ॥
vikrānto rakṣitā nityamātmanaśca parasya ca . lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit .. 11 ..
हन्ता परबलौघानामचिन्त्यबलपौरुषः । न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ॥ 12 ॥
hantā parabalaughānāmacintyabalapauruṣaḥ . na hato rāghavaḥ śrīmānsīte śatrunibarhaṇaḥ .. 12 ..
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना । इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥ 13 ॥
ayuktabuddhikṛtyena sarvabhūtavirodhinā . iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi .. 13 ..
शोकस्ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम् । ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ॥ 14 ॥
śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam . dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu .. 14 ..
उत्तीर्य सागरं रामः सह वानरसेनया । संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ 15 ॥
uttīrya sāgaraṃ rāmaḥ saha vānarasenayā . saṃniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam .. 15 ..
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः । सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥ 16 ॥
dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ . sahitaiḥ sāgarāntasthairbalaistiṣṭhati rakṣitaḥ .. 16 ..
अनेन प्रेषिता ये च राक्षसा लघुविक्रमः । राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ॥ 17 ॥
anena preṣitā ye ca rākṣasā laghuvikramaḥ . rāghavastīrṇa ityevaṃ pravṛttistairihāhṛtā .. 17 ..
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः । एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ 18 ॥
sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ . eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ .. 18 ..
इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ 19 ॥
iti bruvāṇā saramā rākṣasī sītayā saha . sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam .. 19 ..
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् । उवाच सरमा सीतामिदं मधुरभाषिणी ॥ 20 ॥
daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam . uvāca saramā sītāmidaṃ madhurabhāṣiṇī .. 20 ..
संनाहजननी ह्येषा भैरवा भीरु भेरिका । भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ॥ 21 ॥
saṃnāhajananī hyeṣā bhairavā bhīru bherikā . bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam .. 21 ..
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः । दृश्यन्ते तुरगारूढाः प्रासहस्त सहस्रशः ॥ 22 ॥
kalpyante mattamātaṅgā yujyante rathavājinaḥ . dṛśyante turagārūḍhāḥ prāsahasta sahasraśaḥ .. 22 ..
तत्र तत्र च संनद्धाः सम्पतन्ति पदातयः । आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ॥ 23 ॥
tatra tatra ca saṃnaddhāḥ sampatanti padātayaḥ . āpūryante rājamārgāḥ sainyairadbhutadarśanaiḥ .. 23 ..
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः । शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ 24 ॥
vegavadbhirnadadbhiśca toyaughairiva sāgaraḥ . śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā .. 24 ..
रथवाजिगजानां च भूषितानां च रक्षसाम् । संभ्रमो राक्षसामेष हृषितानां तरस्विनाम् ॥ 25 ॥
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām . saṃbhramo rākṣasāmeṣa hṛṣitānāṃ tarasvinām .. 25 ..
प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् । वनं निर्दहतो धर्मे यथारूपं विभावसोः ॥ 26 ॥
prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām . vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ .. 26 ..
घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् । हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ॥ 27 ॥
ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam . hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā .. 27 ..
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् । सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणः ॥ 28 ॥
udyatāyudhahastānāṃ rākṣasendrānuyāyinām . sambhramo rakṣasāmeṣa tumulo lomaharṣaṇaḥ .. 28 ..
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् । रामात्कमलपत्राक्षि दैत्यानामिव वासवात् ॥ 29 ॥
śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayamāgatam . rāmātkamalapatrākṣi daityānāmiva vāsavāt .. 29 ..
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः । रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥ 30 ॥
avajitya jitakrodhastamacintyaparākramaḥ . rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati .. 30 ..
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ 31 ॥
vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ . yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ .. 31 ..
आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् । अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥ 32 ॥
āgatasya hi rāmasya kṣipramaṅkagatāṃ satīm . ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite .. 32 ..
अस्त्राण्यानन्दजानि त्वं वर्तयिष्यसि शोभने । समागम्य परिष्वक्ता तस्योरसि महोरसः ॥ 33 ॥
astrāṇyānandajāni tvaṃ vartayiṣyasi śobhane . samāgamya pariṣvaktā tasyorasi mahorasaḥ .. 33 ..
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् । धृतामेतां बहून्मासान्वेणीं रामो महाबलः ॥ 34 ॥
acirānmokṣyate sīte devi te jaghanaṃ gatām . dhṛtāmetāṃ bahūnmāsānveṇīṃ rāmo mahābalaḥ .. 34 ..
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् । मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ 35 ॥
tasya dṛṣṭvā mukhaṃ devi pūrṇacandramivoditam . mokṣyase śokajaṃ vāri nirmokamiva pannagī .. 35 ..
रावणं समरे हत्वा नचिरादेव मैथिलि । त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् ॥ 36 ॥
rāvaṇaṃ samare hatvā nacirādeva maithili . tvayā samagraṃ priyayā sukhārho lapsyate sukham .. 36 ..
सभाजिता त्वं रामेण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ 37 ॥
sabhājitā tvaṃ rāmeṇa modiṣyasi mahātmanā . suvarṣeṇa samāyuktā yathā sasyena medinī .. 37 ..
गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति । तमिह शरणमभ्युपेहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ 38 ॥
girivaramabhito'nuvartamāno haya iva maṇḍalamāśu yaḥ karoti . tamiha śaraṇamabhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In