This overlay will guide you through the buttons:

| |
|
अथ तां जातसन्तापां तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ॥ १॥
atha tāṃ jātasantāpāṃ tena vākyena mohitām . saramā hlādayāmāsa pṛtivīṃ dyaurivāmbhasā .. 1..
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः । उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २॥
tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ . uvāca kāle kālajñā smitapūrvābhibhāṣiṇī .. 2..
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३॥
utsaheyamahaṃ gatvā tvadvākyamasitekṣaṇe . nivedya kuśalaṃ rāme praticchannā nivartitum .. 3..
न हि मे क्रममाणाया निरालम्बे विहायसि । समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ४॥
na hi me kramamāṇāyā nirālambe vihāyasi . samartho gatimanvetuṃ pavano garuḍo'pi vā .. 4..
एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् । मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥ ५॥
evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punarabravīt . madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā .. 5..
समर्था गगनं गन्तुमपि वा त्वं रसातलम् । अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६॥
samarthā gaganaṃ gantumapi vā tvaṃ rasātalam . avagacchāmyakartavyaṃ kartavyaṃ te madantare .. 6..
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७॥
matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava . jñātumicchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ .. 7..
स हि मायाबलः क्रूरो रावणः शत्रुरावणः । मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८॥
sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ . māṃ mohayati duṣṭātmā pītamātreva vāruṇī .. 8..
तर्जापयति मां नित्यं भर्त्सापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ ९॥
tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt . rākṣasībhiḥ sughorābhiryā māṃ rakṣanti nityaśaḥ .. 9..
उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम । तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ॥ १०॥
udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama . tadbhayāccāhamudvignā aśokavanikāṃ gatāḥ .. 10..
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् । निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ॥ ११॥
yadi nāma kathā tasya niścitaṃ vāpi yadbhavet . nivedayethāḥ sarvaṃ tatparo me syādanugrahaḥ .. 11..
साप्येवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी । उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ १२॥
sāpyevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī . uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam .. 12..
एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि । गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३॥
eṣa te yadyabhiprāyastasmādgacchāmi jānaki . gṛhya śatrorabhiprāyamupāvṛttāṃ ca paśya mām .. 13..
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४॥
evamuktvā tato gatvā samīpaṃ tasya rakṣasaḥ . śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ .. 14..
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । पुनरेवागमत्क्षिप्रमशोकवनिकां तदा ॥ १५॥
sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ . punarevāgamatkṣipramaśokavanikāṃ tadā .. 15..
सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६॥
sā praviṣṭā punastatra dadarśa janakātmajām . pratīkṣamāṇāṃ svāmeva bhraṣṭapadmāmiva śriyam .. 16..
तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् । परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७॥
tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm . pariṣvajya ca susnigdhaṃ dadau ca svayamāsanam .. 17..
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८॥
ihāsīnā sukhaṃ sarvamākhyāhi mama tattvataḥ . krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ .. 18..
एवमुक्ता तु सरमा सीतया वेपमानया । कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ १९॥
evamuktā tu saramā sītayā vepamānayā . kathitaṃ sarvamācaṣṭa rāvaṇasya samantriṇaḥ .. 19..
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ २०॥
jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ . aviddhena ca vaidehi mantrivṛddhena bodhitaḥ .. 20..
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१॥
dīyatāmabhisatkṛtya manujendrāya maithilī . nidarśanaṃ te paryāptaṃ janasthāne yadadbhutam .. 21..
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः । वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ २२॥
laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ . vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi .. 22..
एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः । न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा ॥ २३॥
evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ . na tvāmutsahate moktumartahmarthaparo yathā .. 23..
नोत्सहत्यमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि । सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ २४॥
notsahatyamṛto moktuṃ yuddhe tvām iti maithili . sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate .. 24..
तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता । भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे ॥ २५॥
tadeṣā susthirā buddhirmṛtyulobhādupasthitā . bhayānna śaktastvāṃ moktumanirastastu saṃyuge .. 25..
राक्षसानां च सर्वेषामात्मनश् च वधेन हि । निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः । प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६॥
rākṣasānāṃ ca sarveṣāmātmanaś ca vadhena hi . nihatya rāvaṇaṃ saṅkhye sarvathā niśitaiḥ śaraiḥ . pratineṣyati rāmastvāmayodhyāmasitekṣaṇe .. 26..
एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः । श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ॥ २७॥
etasminnantare śabdo bherīśaṅkhasamākulaḥ . śruto vai sarvasainyānāṃ kampayan dharaṇītalam .. 27..
श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः । हतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः ॥ २८॥
śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ . hataujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ .. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In