This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 34

Ravana's Decision on Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ तां जातसन्तापां तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ।। १।।
atha tāṃ jātasantāpāṃ tena vākyena mohitām | saramā hlādayāmāsa pṛtivīṃ dyaurivāmbhasā || 1||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   1

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः । उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ।। २।।
tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ | uvāca kāle kālajñā smitapūrvābhibhāṣiṇī || 2||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   2

उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ।। ३।।
utsaheyamahaṃ gatvā tvadvākyamasitekṣaṇe | nivedya kuśalaṃ rāme praticchannā nivartitum || 3||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   3

न हि मे क्रममाणाया निरालम्बे विहायसि । समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ।। ४।।
na hi me kramamāṇāyā nirālambe vihāyasi | samartho gatimanvetuṃ pavano garuḍo'pi vā || 4||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   4

एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् । मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ।। ५।।
evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punarabravīt | madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā || 5||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   5

समर्था गगनं गन्तुमपि वा त्वं रसातलम् । अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ।। ६।।
samarthā gaganaṃ gantumapi vā tvaṃ rasātalam | avagacchāmyakartavyaṃ kartavyaṃ te madantare || 6||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   6

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ।। ७।।
matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava | jñātumicchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ || 7||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   7

स हि मायाबलः क्रूरो रावणः शत्रुरावणः । मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ।। ८।।
sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ | māṃ mohayati duṣṭātmā pītamātreva vāruṇī || 8||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   8

तर्जापयति मां नित्यं भर्त्सापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ।। ९।।
tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt | rākṣasībhiḥ sughorābhiryā māṃ rakṣanti nityaśaḥ || 9||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   9

उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम । तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ।। १०।।
udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama | tadbhayāccāhamudvignā aśokavanikāṃ gatāḥ || 10||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   10

यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् । निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ।। ११।।
yadi nāma kathā tasya niścitaṃ vāpi yadbhavet | nivedayethāḥ sarvaṃ tatparo me syādanugrahaḥ || 11||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   11

साप्येवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी । उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ।। १२।।
sāpyevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī | uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam || 12||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   12

एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि । गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ।। १३।।
eṣa te yadyabhiprāyastasmādgacchāmi jānaki | gṛhya śatrorabhiprāyamupāvṛttāṃ ca paśya mām || 13||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   13

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ।। १४।।
evamuktvā tato gatvā samīpaṃ tasya rakṣasaḥ | śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ || 14||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   14

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । पुनरेवागमत्क्षिप्रमशोकवनिकां तदा ।। १५।।
sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ | punarevāgamatkṣipramaśokavanikāṃ tadā || 15||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   15

सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ।। १६।।
sā praviṣṭā punastatra dadarśa janakātmajām | pratīkṣamāṇāṃ svāmeva bhraṣṭapadmāmiva śriyam || 16||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   16

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् । परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ।। १७।।
tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm | pariṣvajya ca susnigdhaṃ dadau ca svayamāsanam || 17||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   17

इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ।। १८।।
ihāsīnā sukhaṃ sarvamākhyāhi mama tattvataḥ | krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ || 18||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   18

एवमुक्ता तु सरमा सीतया वेपमानया । कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ।। १९।।
evamuktā tu saramā sītayā vepamānayā | kathitaṃ sarvamācaṣṭa rāvaṇasya samantriṇaḥ || 19||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   19

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ।। २०।।
jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ | aviddhena ca vaidehi mantrivṛddhena bodhitaḥ || 20||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   20

दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ।। २१।।
dīyatāmabhisatkṛtya manujendrāya maithilī | nidarśanaṃ te paryāptaṃ janasthāne yadadbhutam || 21||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   21

लङ्घनं च समुद्रस्य दर्शनं च हनूमतः । वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ।। २२।।
laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ | vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi || 22||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   22

एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः । न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा ।। २३।।
evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ | na tvāmutsahate moktumartahmarthaparo yathā || 23||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   23

नोत्सहत्यमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि । सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ।। २४।।
notsahatyamṛto moktuṃ yuddhe tvām iti maithili | sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate || 24||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   24

तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता । भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे ।। २५।।
tadeṣā susthirā buddhirmṛtyulobhādupasthitā | bhayānna śaktastvāṃ moktumanirastastu saṃyuge || 25||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   25

राक्षसानां च सर्वेषामात्मनश् च वधेन हि । निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः । प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ।। २६।।
rākṣasānāṃ ca sarveṣāmātmanaś ca vadhena hi | nihatya rāvaṇaṃ saṅkhye sarvathā niśitaiḥ śaraiḥ | pratineṣyati rāmastvāmayodhyāmasitekṣaṇe || 26||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   26

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः । श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ।। २७।।
etasminnantare śabdo bherīśaṅkhasamākulaḥ | śruto vai sarvasainyānāṃ kampayan dharaṇītalam || 27||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   27

श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः । हतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः ।। २८।।
śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ | hataujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ || 28||

Kanda : Yuddha Kanda

Sarga :   34

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In