This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 35

Malyavan Attempts to Dissuade Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः । उपयतो महाबाहू रामः परपुरञ्जयः ।। 1 ।।
tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ | upayato mahābāhū rāmaḥ parapurañjayaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   1

तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ।। 2 ।।
taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ | muhūrtaṃ dhyānamāsthāya sacivānabhyudaikṣata || 2 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   2

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः । सभां संनादयन्सर्वामित्युवाच महाबलः ।। 3 ।।
atha tānsacivāṃstatra sarvānābhāṣya rāvaṇaḥ | sabhāṃ saṃnādayansarvāmityuvāca mahābalaḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   3

जगत्सन्तापन् क्रूरोगर्हयना राक्षसेश्वरः । तरणं सागरस्यापि विक्रमं बलसञ्चयम् ।। 4 ।।
jagatsantāpan krūrogarhayanā rākṣaseśvaraḥ | taraṇaṃ sāgarasyāpi vikramaṃ balasañcayam || 4 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   4

यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् । भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् । ।। 5 ।।
yaduktavanto rāmasya bhavantastanmayā śrutam | bhavataścāpyahaṃ vedmi yuddhe satyaparākramān | || 5 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   5

ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः । रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ।। 6 ।।
tatastu sumahāprājño mālyavānnāma rākṣasaḥ | rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho'bravīt || 6 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   6

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः । स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ।। 7 ।।
vidyāsvabhivinīto yo rājā rājannayānugaḥ | sa śāsti ciramaiśvaryamarīṃśca kurute vaśe || 7 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   7

सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह । स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ।। 8 ।।
sandadhāno hi kālena vigṛhṇaṃścāribhiḥ saha | svapakṣavardhanaṃ kurvanmahadaiśvaryamaśnute || 8 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   8

हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च । न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ।। 9 ।।
hīyamānena kartavyo rājñā sandhiḥ samena ca | na śatrumavamanyeta jyāyānkurvīta vigraham || 9 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   9

तन्मह्यं रोचते सन्धिः सह रामेण रावण । यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।। 10 ।।
tanmahyaṃ rocate sandhiḥ saha rāmeṇa rāvaṇa | yadarthamabhiyuktāḥ sma sītā tasmai pradīyatām || 10 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   10

तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः । विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ।। 11 ।।
tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ | virodhaṃ mā gamastena sandhiste tena rocatām || 11 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   11

असृजद्भगवान्पक्षौ द्वावेव हि पितामहः । सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ।। 12 ।।
asṛjadbhagavānpakṣau dvāveva hi pitāmahaḥ | surāṇāmasurāṇāṃ ca dharmādharmau tadāśrayau || 12 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   12

धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् । अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण ।। 13 ।।
dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām | adharmo rakṣasaṃ pakṣo hyasurāṇāṃ ca rāvaṇa || 13 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   13

धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् । अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ।। 14 ।।
dharmo vai grasate'dharmaṃ tataḥ kṛtamabhūdyugam | adharmo grasate dharmaṃ tatastiṣyaḥ pravartate || 14 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   14

तत्त्वया चरता लोकान्धर्मो विनिहतो महान् । अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ।। 15 ।।
tattvayā caratā lokāndharmo vinihato mahān | adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare || 15 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   15

स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः । विवर्धयति पक्षं च सुराणां सुरभावनः ।। 16 ।।
sa pramādādvivṛddhaste'dharmo'hirgrasate hi naḥ | vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   16

विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया । ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ।। 17 ।।
viṣayeṣu prasaktena yatkiñcitkāriṇā tvayā | ṛṣīṇāmagnikalpānāmudvego janito mahān || 17 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   17

तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः । तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ।। 18 ।।
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ | tapasā bhāvitātmāno dharmasyānugrahe ratāḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   18

मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः । जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ।। 19 ।।
mukhyairyajñairyajantyete nityaṃ taistairdvijātayaḥ | juhvatyagnīṃśca vidhivadvedāṃścoccairadhīyate || 19 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   19

अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् । दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे ।। 20 ।।
abhibhūya ca rakṣāṃsi brahmaghoṣānudairayan | diśo vipradrutāḥ sarve stanayitnurivoṣṇage || 20 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   20

ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः । आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ।। 21 ।।
ṛṣīṇāmagnikalpānāmagnihotrasamutthitaḥ | ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa || 21 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   21

तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः । चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ।। 22 ।।
teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ | caryamāṇaṃ tapastīvraṃ santāpayati rākṣasān || 22 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   22

देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया । मनुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः । बलवन्त इहागम्य गर्जन्ती दृढविक्रमाः ।। 23 ।।
devadānavayakṣebhyo gṛhītaśca varastvayā | manuṣā vānarā ṛkṣā golāṅgūlā mahābalāḥ | balavanta ihāgamya garjantī dṛḍhavikramāḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   23

उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा । विनाशमनुपश्यामि सर्वेषां रक्षसाम् अहम् ।। 24 ।।
utpātānvividhāndṛṣṭvā ghorānbahuvidhāṃstathā | vināśamanupaśyāmi sarveṣāṃ rakṣasām aham || 24 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   24

खराभिस्तनिता घोरा मेघाः प्रतिभयङ्करः । शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ।। 25 ।।
kharābhistanitā ghorā meghāḥ pratibhayaṅkaraḥ | śoṇitenābhivarṣanti laṅkāmuṣṇena sarvataḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   25

रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः । ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ।। 26 ।।
rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ | dhvajā dhvastā vivarṇāśca na prabhānti yathāpuram || 26 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   26

व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् । प्रविश्य लङ्कामनिशं समवायांश् च कुर्वते ।। 27 ।।
vyālā gomāyavo gṛdhrā vāśanti ca subhairavam | praviśya laṅkāmaniśaṃ samavāyāṃś ca kurvate || 27 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   27

कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ।। 28 ।।
kālikāḥ pāṇḍurairdantaiḥ prahasantyagrataḥ sthitāḥ | striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca || 28 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   28

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते । खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ।। 29 ।।
gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate | kharā goṣu prajāyante mūṣikā nakulaiḥ saha || 29 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   29

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह । किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ।। 30 ।।
mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha | kiṃnarā rākṣasaiścāpi sameyurmānuṣaiḥ saha || 30 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   30

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । राक्षसानां विनाशाय कपोता विचरन्ति च ।। 31 ।।
pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ | rākṣasānāṃ vināśāya kapotā vicaranti ca || 31 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   31

चीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः । पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ।। 32 ।।
cīcīkūcīti vāśantyaḥ śārikā veśmasu sthitāḥ | patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   32

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च । करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।। 33 ।।
pakṣiṇaśca mṛgāḥ sarve pratyādityaṃ rudanti ca | karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   33

कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते । एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ।। 34 ।।
kālo gṛhāṇi sarveṣāṃ kāle kāle'nvavekṣate | etānyanyāni duṣṭāni nimittānyutpatanti ca || 34 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   34

विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् । नहि मानुषमात्रोऽसौ राघवो दृढविक्रमः ।। 35 ।।
viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ dehamāsthitam | nahi mānuṣamātro'sau rāghavo dṛḍhavikramaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   35

येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः । कुरुष्व नरराजेन सन्धिं रामेण रावण । ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।। 36 ।।
yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ | kuruṣva nararājena sandhiṃ rāmeṇa rāvaṇa | jñātvāvadhārya karmāṇi kriyatāmāyatikṣamam || 36 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   36

इदं वचस्तत्र निगद्य माल्यवन् परीक्ष्य रक्षोऽधिपतेर्मनः पुनः । अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ।। 37 ।।
idaṃ vacastatra nigadya mālyavan parīkṣya rakṣo'dhipatermanaḥ punaḥ | anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam || 37 ||

Kanda : Yuddha Kanda

Sarga :   35

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In