This overlay will guide you through the buttons:

| |
|
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः । उपयतो महाबाहू रामः परपुरञ्जयः ॥ 1 ॥
tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ . upayato mahābāhū rāmaḥ parapurañjayaḥ .. 1 ..
तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ 2 ॥
taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ . muhūrtaṃ dhyānamāsthāya sacivānabhyudaikṣata .. 2 ..
अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः । सभां संनादयन्सर्वामित्युवाच महाबलः ॥ 3 ॥
atha tānsacivāṃstatra sarvānābhāṣya rāvaṇaḥ . sabhāṃ saṃnādayansarvāmityuvāca mahābalaḥ .. 3 ..
जगत्सन्तापन् क्रूरोगर्हयना राक्षसेश्वरः । तरणं सागरस्यापि विक्रमं बलसञ्चयम् ॥ 4 ॥
jagatsantāpan krūrogarhayanā rākṣaseśvaraḥ . taraṇaṃ sāgarasyāpi vikramaṃ balasañcayam .. 4 ..
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् । भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् । ॥ 5 ॥
yaduktavanto rāmasya bhavantastanmayā śrutam . bhavataścāpyahaṃ vedmi yuddhe satyaparākramān . .. 5 ..
ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः । रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ॥ 6 ॥
tatastu sumahāprājño mālyavānnāma rākṣasaḥ . rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho'bravīt .. 6 ..
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः । स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ 7 ॥
vidyāsvabhivinīto yo rājā rājannayānugaḥ . sa śāsti ciramaiśvaryamarīṃśca kurute vaśe .. 7 ..
सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह । स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ 8 ॥
sandadhāno hi kālena vigṛhṇaṃścāribhiḥ saha . svapakṣavardhanaṃ kurvanmahadaiśvaryamaśnute .. 8 ..
हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च । न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ॥ 9 ॥
hīyamānena kartavyo rājñā sandhiḥ samena ca . na śatrumavamanyeta jyāyānkurvīta vigraham .. 9 ..
तन्मह्यं रोचते सन्धिः सह रामेण रावण । यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ॥ 10 ॥
tanmahyaṃ rocate sandhiḥ saha rāmeṇa rāvaṇa . yadarthamabhiyuktāḥ sma sītā tasmai pradīyatām .. 10 ..
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः । विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ॥ 11 ॥
tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ . virodhaṃ mā gamastena sandhiste tena rocatām .. 11 ..
असृजद्भगवान्पक्षौ द्वावेव हि पितामहः । सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ॥ 12 ॥
asṛjadbhagavānpakṣau dvāveva hi pitāmahaḥ . surāṇāmasurāṇāṃ ca dharmādharmau tadāśrayau .. 12 ..
धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् । अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण ॥ 13 ॥
dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām . adharmo rakṣasaṃ pakṣo hyasurāṇāṃ ca rāvaṇa .. 13 ..
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् । अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ॥ 14 ॥
dharmo vai grasate'dharmaṃ tataḥ kṛtamabhūdyugam . adharmo grasate dharmaṃ tatastiṣyaḥ pravartate .. 14 ..
तत्त्वया चरता लोकान्धर्मो विनिहतो महान् । अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ॥ 15 ॥
tattvayā caratā lokāndharmo vinihato mahān . adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare .. 15 ..
स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः । विवर्धयति पक्षं च सुराणां सुरभावनः ॥ 16 ॥
sa pramādādvivṛddhaste'dharmo'hirgrasate hi naḥ . vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ .. 16 ..
विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया । ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥ 17 ॥
viṣayeṣu prasaktena yatkiñcitkāriṇā tvayā . ṛṣīṇāmagnikalpānāmudvego janito mahān .. 17 ..
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः । तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ॥ 18 ॥
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ . tapasā bhāvitātmāno dharmasyānugrahe ratāḥ .. 18 ..
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः । जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ॥ 19 ॥
mukhyairyajñairyajantyete nityaṃ taistairdvijātayaḥ . juhvatyagnīṃśca vidhivadvedāṃścoccairadhīyate .. 19 ..
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् । दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे ॥ 20 ॥
abhibhūya ca rakṣāṃsi brahmaghoṣānudairayan . diśo vipradrutāḥ sarve stanayitnurivoṣṇage .. 20 ..
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः । आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥ 21 ॥
ṛṣīṇāmagnikalpānāmagnihotrasamutthitaḥ . ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa .. 21 ..
तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः । चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ॥ 22 ॥
teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ . caryamāṇaṃ tapastīvraṃ santāpayati rākṣasān .. 22 ..
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया । मनुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः । बलवन्त इहागम्य गर्जन्ती दृढविक्रमाः ॥ 23 ॥
devadānavayakṣebhyo gṛhītaśca varastvayā . manuṣā vānarā ṛkṣā golāṅgūlā mahābalāḥ . balavanta ihāgamya garjantī dṛḍhavikramāḥ .. 23 ..
उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा । विनाशमनुपश्यामि सर्वेषां रक्षसाम् अहम् ॥ 24 ॥
utpātānvividhāndṛṣṭvā ghorānbahuvidhāṃstathā . vināśamanupaśyāmi sarveṣāṃ rakṣasām aham .. 24 ..
खराभिस्तनिता घोरा मेघाः प्रतिभयङ्करः । शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ 25 ॥
kharābhistanitā ghorā meghāḥ pratibhayaṅkaraḥ . śoṇitenābhivarṣanti laṅkāmuṣṇena sarvataḥ .. 25 ..
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः । ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ॥ 26 ॥
rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ . dhvajā dhvastā vivarṇāśca na prabhānti yathāpuram .. 26 ..
व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् । प्रविश्य लङ्कामनिशं समवायांश् च कुर्वते ॥ 27 ॥
vyālā gomāyavo gṛdhrā vāśanti ca subhairavam . praviśya laṅkāmaniśaṃ samavāyāṃś ca kurvate .. 27 ..
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ 28 ॥
kālikāḥ pāṇḍurairdantaiḥ prahasantyagrataḥ sthitāḥ . striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca .. 28 ..
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते । खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ 29 ॥
gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate . kharā goṣu prajāyante mūṣikā nakulaiḥ saha .. 29 ..
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह । किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ॥ 30 ॥
mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha . kiṃnarā rākṣasaiścāpi sameyurmānuṣaiḥ saha .. 30 ..
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । राक्षसानां विनाशाय कपोता विचरन्ति च ॥ 31 ॥
pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ . rākṣasānāṃ vināśāya kapotā vicaranti ca .. 31 ..
चीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः । पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ॥ 32 ॥
cīcīkūcīti vāśantyaḥ śārikā veśmasu sthitāḥ . patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ .. 32 ..
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च । करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ 33 ॥
pakṣiṇaśca mṛgāḥ sarve pratyādityaṃ rudanti ca . karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ .. 33 ..
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते । एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ 34 ॥
kālo gṛhāṇi sarveṣāṃ kāle kāle'nvavekṣate . etānyanyāni duṣṭāni nimittānyutpatanti ca .. 34 ..
विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् । नहि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥ 35 ॥
viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ dehamāsthitam . nahi mānuṣamātro'sau rāghavo dṛḍhavikramaḥ .. 35 ..
येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः । कुरुष्व नरराजेन सन्धिं रामेण रावण । ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ॥ 36 ॥
yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ . kuruṣva nararājena sandhiṃ rāmeṇa rāvaṇa . jñātvāvadhārya karmāṇi kriyatāmāyatikṣamam .. 36 ..
इदं वचस्तत्र निगद्य माल्यवन् परीक्ष्य रक्षोऽधिपतेर्मनः पुनः । अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ 37 ॥
idaṃ vacastatra nigadya mālyavan parīkṣya rakṣo'dhipatermanaḥ punaḥ . anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In