This overlay will guide you through the buttons:

| |
|
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ १॥
tattu mālyavato vākyaṃ hitamuktaṃ daśānanaḥ . na marṣayati duṣṭātmā kālasya vaśamāgataḥ .. 1..
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः । अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २॥
sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśamāgataḥ . amarṣātparivṛttākṣo mālyavantamathābravīt .. 2..
हितबुद्ध्या यदहितं वचः परुषमुच्यते । परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ३॥
hitabuddhyā yadahitaṃ vacaḥ paruṣamucyate . parapakṣaṃ praviśyaiva naitacchrotragataṃ mama .. 3..
मानुषं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४॥
mānuṣaṃ kṛpaṇaṃ rāmamekaṃ śākhāmṛgāśrayam . samarthaṃ manyase kena tyaktaṃ pitrā vanālayam .. 4..
रक्षसामीश्वरं मां च देवतानां भयङ्करम् । हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥ ५॥
rakṣasāmīśvaraṃ māṃ ca devatānāṃ bhayaṅkaram . hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ .. 5..
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥ ६॥
vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ . tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā .. 6..
प्रभवन्तं पदस्थं हि परुषं कोऽह्बिधास्यति । पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ ७॥
prabhavantaṃ padasthaṃ hi paruṣaṃ ko'hbidhāsyati . paṇḍitaḥ śāstratattvajño vinā protsāhanādripoḥ .. 7..
आनीय च वनात्सीतां पद्महीनामिव श्रियम् । किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८॥
ānīya ca vanātsītāṃ padmahīnāmiva śriyam . kimarthaṃ pratidāsyāmi rāghavasya bhayādaham .. 8..
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ ९॥
vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam . paśya kaiścidahobhistvaṃ rāghavaṃ nihataṃ mayā .. 9..
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १०॥
dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge . sa kasmādrāvaṇo yuddhe bhayamāhārayiṣyati .. 10..
द्विधा भज्येयमप्येवं न नमेयं तु कस्य चित् । एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ११॥
dvidhā bhajyeyamapyevaṃ na nameyaṃ tu kasya cit . eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ .. 11..
यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया । रामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥ १२॥
yadi tāvatsamudre tu seturbaddho yadṛcchayā . rāmeṇa vismayaḥ ko'tra yena te bhayamāgatam .. 12..
स तु तीर्त्वार्णवं रामः सह वानरसेनया । प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३॥
sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā . pratijānāmi te satyaṃ na jīvanpratiyāsyati .. 13..
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४॥
evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam . vrīḍito mālyavānvākyaṃ nottaraṃ pratyapadyata .. 14..
जयाशिषा च राजानं वर्धयित्वा यथोचितम् । माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ १५॥
jayāśiṣā ca rājānaṃ vardhayitvā yathocitam . mālyavānabhyanujñāto jagāma svaṃ niveśanam .. 15..
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च । लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ १६॥
rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca . laṅkāyāmatulāṃ guptiṃ kārayāmāsa rākṣasaḥ .. 16..
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं । दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ ॥ १७॥
vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ . dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau .. 17..
पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा । व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ॥ १८॥
paścimāyāmatho dvāri putramindrajitaṃ tathā . vyādideśa mahāmāyaṃ rākṣasairbahubhirvṛtam .. 18..
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥ १९॥
uttarasyāṃ puradvāri vyādiśya śukasāraṇau . svayaṃ cātra bhaviṣyāmi mantriṇastānuvāca ha .. 19..
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् । मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ॥ २०॥
rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam . madhyame'sthāpayadgulme bahubhiḥ saha rākṣasaiḥ .. 20..
एवंविधानं लङ्कायां कृत्वा राक्षसपुङ्गवः । मेने कृतार्थमात्मानं कृतान्तवशमागतः ॥ २१॥
evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṅgavaḥ . mene kṛtārthamātmānaṃ kṛtāntavaśamāgataḥ .. 21..
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । जयाशिषा मन्त्रगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत् ॥ २२॥
visarjayāmāsa tataḥ sa mantriṇo vidhānamājñāpya purasya puṣkalam . jayāśiṣā mantragaṇena pūjito viveśa so'ntaḥpuramṛddhimanmahat .. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In