This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 38

Rama at Suvela Mountain

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ।। 1 ।।
sa tu kṛtvā suvelasya matimārohaṇaṃ prati | lakṣmaṇānugato rāmaḥ sugrīvamidamabravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   1

विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ।। 2 ।।
vibhīṣaṇaṃ ca dharmajñamanuraktaṃ niśācaram | mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā || 2 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   2

सुवेलं साधु शैलेन्द्रमिमं धातुशतैश् चितम् । अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ।। 3 ।।
suvelaṃ sādhu śailendramimaṃ dhātuśataiś citam | adhyārohāmahe sarve vatsyāmo'tra niśāmimām || 3 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   3

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । येन मे मरणान्ताय हृता भार्या दुरात्मना ।। 4 ।।
laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ | yena me maraṇāntāya hṛtā bhāryā durātmanā || 4 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   4

येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ।। 5 ।।
yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā | rākṣasyā nīcayā buddhyā yena tadgarhitaṃ kṛtam || 5 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   5

तस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे । यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ।। 6 ।।
tasminme vardhate roṣaḥ kīrtite rākṣasādhame | yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām || 6 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   6

एको हि कुरुते पापं कालपाशवशं गतः । नीचेनात्मापचारेण कुलं तेन विनश्यति ।। 7 ।।
eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ | nīcenātmāpacāreṇa kulaṃ tena vinaśyati || 7 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   7

एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ।। 8 ।।
evaṃ saṃmantrayanneva sakrodho rāvaṇaṃ prati | rāmaḥ suvelaṃ vāsāya citrasānumupāruhat || 8 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   8

पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः । सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ।। 9 ।।
pṛṣṭhato lakṣmaṇa cainamanvagacchatsamāhitaḥ | saśaraṃ cāpamudyamya sumahadvikrame rataḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   9

तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः । हनूमानङ्गदो नीलो मैन्दो द्विविद एव च ।। 10 ।।
tamanvarohatsugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ | hanūmānaṅgado nīlo maindo dvivida eva ca || 10 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   10

गजो गवाक्षो गवयः शरभो गन्धमादनः । पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ।। 11 ।।
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ | panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   11

जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ।। 12 ।।
jāmbavāṃśca suṣeṇaśca ṛṣabhaśca mahāmatiḥ | durmukhaśca mahātejāstathā śatavaliḥ kapiḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   12

एते चान्ये च बहवो वानराः शीघ्रगामिनः । ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ।। 13 ।।
ete cānye ca bahavo vānarāḥ śīghragāminaḥ | te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   13

अध्यारोहन्त शतशः सुवेलं यत्र राघवः । ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ।। 14 ।।
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ | te tvadīrgheṇa kālena girimāruhya sarvataḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   14

ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् । तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ।। 15 ।।
dadṛśuḥ śikhare tasya viṣaktāmiva khe purīm | tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām || 15 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   15

लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः । प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ।। 16 ।।
laṅkāṃ rākṣasasampūrṇāṃ dadṛśurhariyūthapāḥ | prākāracayasaṃsthaiśca tathā nīlairniśācaraiḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   16

ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ।। 17 ।।
dadṛśuste hariśreṣṭhāḥ prākāramaparaṃ kṛtam || 17 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   17

ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः । मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ।। 18 ।।
te dṛṣṭvā vānarāḥ sarve rākṣasānyuddhakāṅkṣiṇaḥ | mumucurvipulānnādāṃstatra rāmasya paśyataḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   18

ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ।। 19 ।।
tato'stamagamatsūryaḥ sandhyayā pratirañjitaḥ | pūrṇacandrapradīpā ca kṣapā samabhivartate || 19 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   19

ततः स रामो हरिवाहिनीपतिर् विभीषणेन प्रतिनन्द्य सत्कृतः । सलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद्यथासुखम् ।। 20 ।।
tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ | salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasadyathāsukham || 20 ||

Kanda : Yuddha Kanda

Sarga :   38

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In