This overlay will guide you through the buttons:

| |
|
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ 1 ॥
sa tu kṛtvā suvelasya matimārohaṇaṃ prati . lakṣmaṇānugato rāmaḥ sugrīvamidamabravīt .. 1 ..
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ 2 ॥
vibhīṣaṇaṃ ca dharmajñamanuraktaṃ niśācaram . mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā .. 2 ..
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश् चितम् । अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ 3 ॥
suvelaṃ sādhu śailendramimaṃ dhātuśataiś citam . adhyārohāmahe sarve vatsyāmo'tra niśāmimām .. 3 ..
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ 4 ॥
laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ . yena me maraṇāntāya hṛtā bhāryā durātmanā .. 4 ..
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ॥ 5 ॥
yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā . rākṣasyā nīcayā buddhyā yena tadgarhitaṃ kṛtam .. 5 ..
तस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे । यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ 6 ॥
tasminme vardhate roṣaḥ kīrtite rākṣasādhame . yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām .. 6 ..
एको हि कुरुते पापं कालपाशवशं गतः । नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ 7 ॥
eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ . nīcenātmāpacāreṇa kulaṃ tena vinaśyati .. 7 ..
एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ 8 ॥
evaṃ saṃmantrayanneva sakrodho rāvaṇaṃ prati . rāmaḥ suvelaṃ vāsāya citrasānumupāruhat .. 8 ..
पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः । सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥ 9 ॥
pṛṣṭhato lakṣmaṇa cainamanvagacchatsamāhitaḥ . saśaraṃ cāpamudyamya sumahadvikrame rataḥ .. 9 ..
तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः । हनूमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ 10 ॥
tamanvarohatsugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ . hanūmānaṅgado nīlo maindo dvivida eva ca .. 10 ..
गजो गवाक्षो गवयः शरभो गन्धमादनः । पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ 11 ॥
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ . panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ .. 11 ..
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ 12 ॥
jāmbavāṃśca suṣeṇaśca ṛṣabhaśca mahāmatiḥ . durmukhaśca mahātejāstathā śatavaliḥ kapiḥ .. 12 ..
एते चान्ये च बहवो वानराः शीघ्रगामिनः । ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥ 13 ॥
ete cānye ca bahavo vānarāḥ śīghragāminaḥ . te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ .. 13 ..
अध्यारोहन्त शतशः सुवेलं यत्र राघवः । ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ॥ 14 ॥
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ . te tvadīrgheṇa kālena girimāruhya sarvataḥ .. 14 ..
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् । तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ॥ 15 ॥
dadṛśuḥ śikhare tasya viṣaktāmiva khe purīm . tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām .. 15 ..
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः । प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ॥ 16 ॥
laṅkāṃ rākṣasasampūrṇāṃ dadṛśurhariyūthapāḥ . prākāracayasaṃsthaiśca tathā nīlairniśācaraiḥ .. 16 ..
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ 17 ॥
dadṛśuste hariśreṣṭhāḥ prākāramaparaṃ kṛtam .. 17 ..
ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः । मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ॥ 18 ॥
te dṛṣṭvā vānarāḥ sarve rākṣasānyuddhakāṅkṣiṇaḥ . mumucurvipulānnādāṃstatra rāmasya paśyataḥ .. 18 ..
ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ॥ 19 ॥
tato'stamagamatsūryaḥ sandhyayā pratirañjitaḥ . pūrṇacandrapradīpā ca kṣapā samabhivartate .. 19 ..
ततः स रामो हरिवाहिनीपतिर् विभीषणेन प्रतिनन्द्य सत्कृतः । सलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद्यथासुखम् ॥ 20 ॥
tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ . salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasadyathāsukham .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In