This overlay will guide you through the buttons:

| |
|
तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥ 1 ॥
tāṃ rātrimuṣitāstatra suvele haripuṅgavāḥ . laṅkāyāṃ dadṛśurvīrā vanānyupavanāni ca .. 1 ..
समसौम्यानि रम्याणि विशालान्यायतानि च । दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ 2 ॥
samasaumyāni ramyāṇi viśālānyāyatāni ca . dṛṣṭiramyāṇi te dṛṣṭvā babhūvurjātavismayāḥ .. 2 ..
चम्पकाशोकपुंनागसालतालसमाकुला । तमालवनसञ्चन्ना नागमालासमावृता ॥ 3 ॥
campakāśokapuṃnāgasālatālasamākulā . tamālavanasañcannā nāgamālāsamāvṛtā .. 3 ..
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ॥ 4 ॥
hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ . tilakaiḥ karṇikāraiśca paṭālaiśca samantataḥ .. 4 ..
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः । लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ 5 ॥
śuśubhe puṣpitāgraiśca latāparigatairdrumaiḥ . laṅkā bahuvidhairdivyairyathendrasyāmarāvatī .. 5 ..
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः । शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ 6 ॥
vicitrakusumopetai raktakomalapallavaiḥ . śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ .. 6 ..
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ 7 ॥
gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca . dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ .. 7 ..
तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् । वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ 8 ॥
taccaitrarathasaṅkāśaṃ manojñaṃ nandanopamam . vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam .. 8 ..
दात्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः । रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥ 9 ॥
dātyūhakoyaṣṭibhakairnṛtyamānaiśca barhibhiḥ . rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare .. 9 ..
नित्यमत्तविहङ्गानि भ्रमराचरितानि च । कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ 10 ॥
nityamattavihaṅgāni bhramarācaritāni ca . kokilākulaṣaṇḍāni vihagābhirutāni ca .. 10 ..
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविघुष्टानि सारसाभिरुतानि च । विविशुस्ते ततस्तानि वनान्युपवनानि च ॥ 11 ॥
bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca . koṇālakavighuṣṭāni sārasābhirutāni ca . viviśuste tatastāni vanānyupavanāni ca .. 11 ..
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः । तेषां प्रविशतां तत्र वानराणां महौजसाम् ॥ 12 ॥
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ . teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām .. 12 ..
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः । अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः । सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ 13 ॥
puṣpasaṃsargasurabhirvavau ghrāṇasukho'nilaḥ . anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ . sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm .. 13 ..
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् । कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ॥ 14 ॥
vitrāsayanto vihagāṃstrāsayanto mṛgadvipān . kampayantaśca tāṃ laṅkāṃ nādaiḥ svairnadatāṃ varāḥ .. 14 ..
कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् । रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् ॥ 15 ॥
kurvantaste mahāvegā mahīṃ cāraṇapīḍitām . rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam .. 15 ..
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ 16 ॥
ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ . tena śabdena vitrastā jagmurbhītā diśo daśa .. 16 ..
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसञ्चन्नं महारजतसंनिभम् ॥ 17 ॥
śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam . samantātpuṣpasañcannaṃ mahārajatasaṃnibham .. 17 ..
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् । श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ॥ 18 ॥
śatayojanavistīrṇaṃ vimalaṃ cārudarśanam . ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunairapi .. 18 ..
मनसापि दुरारोहं किं पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लङ्का रावणपालिता ॥ 19 ॥
manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ . niviṣṭā tatra śikhare laṅkā rāvaṇapālitā .. 19 ..
दशयोजनविस्तीर्णा विशद्योजनमायता । सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः । काञ्चनेन च सालेन राजतेन च शोभिता ॥ 20 ॥
daśayojanavistīrṇā viśadyojanamāyatā . sā purī gopurairuccaiḥ pāṇḍurāmbudasaṃnibhaiḥ . kāñcanena ca sālena rājatena ca śobhitā .. 20 ..
प्रासादैश्च विमानैश्च लङ्का परमभूषिता । घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ 21 ॥
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā . ghanairivātapāpāye madhyamaṃ vaiṣṇavaṃ padam .. 21 ..
यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः । कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥ 22 ॥
yasyāṃ stambhasahasreṇa prāsādaḥ samalaṅkṛtaḥ . kailāsaśikharākāro dṛśyate khamivollikhan .. 22 ..
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् । शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ 23 ॥
caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam . śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate .. 23 ..
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ 24 ॥
manojñāṃ kāñcanavatīṃ parvatairupaśobhitām . nānādhātuvicitraiśca udyānairupaśobhitām .. 24 ..
नानाविहङ्गासङ्घुष्टां नानामृगनिषेविताम् । नानाकुसुमसञ्छन्नां नानाराक्षससेविताम् ॥ 25 ॥
nānāvihaṅgāsaṅghuṣṭāṃ nānāmṛganiṣevitām . nānākusumasañchannāṃ nānārākṣasasevitām .. 25 ..
तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः । रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ 26 ॥
tāṃ samṛddhāṃ samṛddhārtho lakṣmīvām̐llakṣmaṇāgrajaḥ . rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ .. 26 ..
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः। नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ॥ 27 ॥
tāṃ mahāgṛhasambādhāṃ dṛṣṭvā lakṣmaṇapūrvajaḥ. nagarīṃ tridivaprakhyāṃ vismayaṃ prāpa vīryavān .. 27 ..
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च । पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ 28 ॥
tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhiralaṅkṛtāṃ ca . purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In