This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 39

Rama Surveys Lanka

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ।। 1 ।।
tāṃ rātrimuṣitāstatra suvele haripuṅgavāḥ | laṅkāyāṃ dadṛśurvīrā vanānyupavanāni ca || 1 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   1

समसौम्यानि रम्याणि विशालान्यायतानि च । दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ।। 2 ।।
samasaumyāni ramyāṇi viśālānyāyatāni ca | dṛṣṭiramyāṇi te dṛṣṭvā babhūvurjātavismayāḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   2

चम्पकाशोकपुंनागसालतालसमाकुला । तमालवनसञ्चन्ना नागमालासमावृता ।। 3 ।।
campakāśokapuṃnāgasālatālasamākulā | tamālavanasañcannā nāgamālāsamāvṛtā || 3 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   3

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ।। 4 ।।
hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ | tilakaiḥ karṇikāraiśca paṭālaiśca samantataḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   4

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः । लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ।। 5 ।।
śuśubhe puṣpitāgraiśca latāparigatairdrumaiḥ | laṅkā bahuvidhairdivyairyathendrasyāmarāvatī || 5 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   5

विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः । शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ।। 6 ।।
vicitrakusumopetai raktakomalapallavaiḥ | śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   6

गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ।। 7 ।।
gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca | dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   7

तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् । वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ।। 8 ।।
taccaitrarathasaṅkāśaṃ manojñaṃ nandanopamam | vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam || 8 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   8

दात्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः । रुतं परभृतानां च शुश्रुवे वननिर्झरे ।। 9 ।।
dātyūhakoyaṣṭibhakairnṛtyamānaiśca barhibhiḥ | rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare || 9 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   9

नित्यमत्तविहङ्गानि भ्रमराचरितानि च । कोकिलाकुलषण्डानि विहगाभिरुतानि च ।। 10 ।।
nityamattavihaṅgāni bhramarācaritāni ca | kokilākulaṣaṇḍāni vihagābhirutāni ca || 10 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   10

भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविघुष्टानि सारसाभिरुतानि च । विविशुस्ते ततस्तानि वनान्युपवनानि च ।। 11 ।।
bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca | koṇālakavighuṣṭāni sārasābhirutāni ca | viviśuste tatastāni vanānyupavanāni ca || 11 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   11

हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः । तेषां प्रविशतां तत्र वानराणां महौजसाम् ।। 12 ।।
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ | teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām || 12 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   12

पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः । अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः । सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ।। 13 ।।
puṣpasaṃsargasurabhirvavau ghrāṇasukho'nilaḥ | anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ | sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm || 13 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   13

वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् । कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ।। 14 ।।
vitrāsayanto vihagāṃstrāsayanto mṛgadvipān | kampayantaśca tāṃ laṅkāṃ nādaiḥ svairnadatāṃ varāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   14

कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् । रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् ।। 15 ।।
kurvantaste mahāvegā mahīṃ cāraṇapīḍitām | rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam || 15 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   15

ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ।। 16 ।।
ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ | tena śabdena vitrastā jagmurbhītā diśo daśa || 16 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   16

शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसञ्चन्नं महारजतसंनिभम् ।। 17 ।।
śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam | samantātpuṣpasañcannaṃ mahārajatasaṃnibham || 17 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   17

शतयोजनविस्तीर्णं विमलं चारुदर्शनम् । श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ।। 18 ।।
śatayojanavistīrṇaṃ vimalaṃ cārudarśanam | ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunairapi || 18 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   18

मनसापि दुरारोहं किं पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लङ्का रावणपालिता ।। 19 ।।
manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ | niviṣṭā tatra śikhare laṅkā rāvaṇapālitā || 19 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   19

दशयोजनविस्तीर्णा विशद्योजनमायता । सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः । काञ्चनेन च सालेन राजतेन च शोभिता ।। 20 ।।
daśayojanavistīrṇā viśadyojanamāyatā | sā purī gopurairuccaiḥ pāṇḍurāmbudasaṃnibhaiḥ | kāñcanena ca sālena rājatena ca śobhitā || 20 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   20

प्रासादैश्च विमानैश्च लङ्का परमभूषिता । घनैरिवातपापाये मध्यमं वैष्णवं पदम् ।। 21 ।।
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā | ghanairivātapāpāye madhyamaṃ vaiṣṇavaṃ padam || 21 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   21

यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः । कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ।। 22 ।।
yasyāṃ stambhasahasreṇa prāsādaḥ samalaṅkṛtaḥ | kailāsaśikharākāro dṛśyate khamivollikhan || 22 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   22

चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् । शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ।। 23 ।।
caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam | śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate || 23 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   23

मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। 24 ।।
manojñāṃ kāñcanavatīṃ parvatairupaśobhitām | nānādhātuvicitraiśca udyānairupaśobhitām || 24 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   24

नानाविहङ्गासङ्घुष्टां नानामृगनिषेविताम् । नानाकुसुमसञ्छन्नां नानाराक्षससेविताम् ।। 25 ।।
nānāvihaṅgāsaṅghuṣṭāṃ nānāmṛganiṣevitām | nānākusumasañchannāṃ nānārākṣasasevitām || 25 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   25

तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः । रावणस्य पुरीं रामो ददर्श सह वानरैः ।। 26 ।।
tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāँllakṣmaṇāgrajaḥ | rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   26

तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः। नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ।। 27 ।।
tāṃ mahāgṛhasambādhāṃ dṛṣṭvā lakṣmaṇapūrvajaḥ| nagarīṃ tridivaprakhyāṃ vismayaṃ prāpa vīryavān || 27 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   27

तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च । पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ।। 28 ।।
tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhiralaṅkṛtāṃ ca | purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena || 28 ||

Kanda : Yuddha Kanda

Sarga :   39

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In