This overlay will guide you through the buttons:

| |
|
ततो राम सुवेलाग्रं योजनद्वयमण्डलम् । उपरोहत् ससुग्रीवो हरियूथै समन्वितः ॥ 1 ॥
tato rāma suvelāgraṃ yojanadvayamaṇḍalam . uparohat sasugrīvo hariyūthai samanvitaḥ .. 1 ..
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् । त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा ॥ 2 ॥
sthitvā muhūrtaṃ tatraiva diśo daśa vilokayan . trikūṭaśikhare ramye nirmitāṃ viśvakarmaṇā .. 2 ..
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् । तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ 3 ॥
dadarśa laṅkāṃ sunyastāṃ ramyakānanaśobhitām . tasya gopuraśṛṅgasthaṃ rākṣasendraṃ durāsadam .. 3 ..
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् । रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम् ॥ 4 ॥
śvetacāmaraparyantaṃ vijayacchatraśobhitam . raktacandanasaṃliptaṃ ratnābharaṇabhūṣitam .. 4 ..
नीलजीमूतसङ्काशं हेमसञ्छादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ 5 ॥
nīlajīmūtasaṅkāśaṃ hemasañchāditāmbaram . airāvataviṣāṇāgrairutkṛṣṭakiṇavakṣasam .. 5 ..
शशलोहितरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संछन्नं मेघराशिमिवाम्बरे ॥ 6 ॥
śaśalohitarāgeṇa saṃvītaṃ raktavāsasā . sandhyātapena saṃchannaṃ megharāśimivāmbare .. 6 ..
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः । दर्शनादा राक्षसेन्द्रस्य सुग्रीव सहसोत्थितः ॥ 7 ॥
paśyatāṃ vānarendrāṇāṃ rāghavasyāpi paśyataḥ . darśanādā rākṣasendrasya sugrīva sahasotthitaḥ .. 7 ..
क्रोधवेगेन संयुक्त सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ 8 ॥
krodhavegena saṃyukta sattvena ca balena ca . acalāgrādathotthāya pupluve gopurasthale .. 8 ..
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद रक्ष सोऽब्रवीत् परुषं वचः ॥ 9 ॥
sthitvā muhūrtaṃ samprekṣya nirbhayenāntarātmanā . tṛṇīkṛtya ca tada rakṣa so'bravīt paruṣaṃ vacaḥ .. 9 ..
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ 10 ॥
lokanāthasya rāmasya sakhā dāso'smi rākṣasa . na mayā mokṣyase'dya tvaṃ pārthivendrasya tejasā .. 10 ..
इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि । आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ॥ 11 ॥
ityuktvā sahasotpatya pupluve tasya copari . ākṛṣya mukuṭaṃ citraṃ pātayāmāsa tadbhuvi .. 11 ..
समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः । सुग्रीवस्त्व परोक्षम् मे हीनग्रीवो भविष्यसि ॥ 12 ॥
samīkṣya tūrṇamāyāntaṃ babhāṣe taṃ niśācaraḥ . sugrīvastva parokṣam me hīnagrīvo bhaviṣyasi .. 12 ..
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्दुवत् स समुत्थाय बाहुभ्यामाक्षिपद्धरि ॥ 13 ॥
ityuktvotthāya taṃ kṣipraṃ bāhubhyāmākṣipattale . kanduvat sa samutthāya bāhubhyāmākṣipaddhari .. 13 ..
परस्परं स्वेदविदग्धगात्रौ परस्परं शोणितदिग्धदेह । परस्परंल शिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकाविव ॥ 14 ॥
parasparaṃ svedavidagdhagātrau parasparaṃ śoṇitadigdhadeha . parasparaṃla śiṣṭaniruddhaceṣṭau parasparaṃ śālmalikiṃśukāviva .. 14 ..
मुष्टिप्रहारैश्च तलप्रहारैररत्निघातैश्च कराग्रघातैः । तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ राक्षसवानरेन्द्रौ ॥ 15 ॥
muṣṭiprahāraiśca talaprahārairaratnighātaiśca karāgraghātaiḥ . tau cakraturyuddhamasahyarūpaṃ mahābalau rākṣasavānarendrau .. 15 ..
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिर गोपुरवेदिमध्ये । उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ पादक्रमाद् गोपुरवेदिलग्नौ ॥ 16 ॥
kṛtvā niyuddhaṃ bhṛśamugravegau kālaṃ cira gopuravedimadhye . utkṣipya cotkṣipya vinamya dehau pādakramād gopuravedilagnau .. 16 ..
अन्योन्यमापिधदड्य विलग्नदेहौ तौ पेततु सालनिखातमध्ये ।उत्पेततुर्भूमितल स्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥ 17 ॥
anyonyamāpidhadaḍya vilagnadehau tau petatu sālanikhātamadhye .utpetaturbhūmitala spṛśantau sthitvā muhūrtaṃ tvabhiniḥśvasantau .. 17 ..
आलिङ्ग्य चालिङ्ग्य च बाहुयोक्त्रै स्संयोजयामासतुराहवे तौ । संरम्भशिक्षाबलसम्प्रयुक्तौ संचेरतु सम्प्रति युद्धमार्गैः ॥ 18 ॥
āliṅgya cāliṅgya ca bāhuyoktrai ssaṃyojayāmāsaturāhave tau . saṃrambhaśikṣābalasamprayuktau saṃceratu samprati yuddhamārgaiḥ .. 18 ..
शार्दूरसिंहाविव जातदर्पौग जेन्द्रपोताविव सम्प्रयुक्तौ । संहत्य संवेद्य च तौ कराभ्यां तौ पेततुर्वै युगपद धरायाम् ॥ 19 ॥
śārdūrasiṃhāviva jātadarpauga jendrapotāviva samprayuktau . saṃhatya saṃvedya ca tau karābhyāṃ tau petaturvai yugapada dharāyām .. 19 ..
उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गे: । व्यायामशिक्षाबलसम्प्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ॥ 20 ॥
udyamya cānyonyamadhikṣipantau saṃcakramāte bahu yuddhamārge: . vyāyāmaśikṣābalasamprayuktau klamaṃ na tau jagmaturāśu vīrau .. 20 ..
बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ परवारणाभौ । चिरेण कालेन भृशं प्रयुक्तौ संचेरतुर्मण्डलमार्गमाशु ॥ 21 ॥
bāhūttamairvāraṇavāraṇābhairnivārayantau paravāraṇābhau . cireṇa kālena bhṛśaṃ prayuktau saṃceraturmaṇḍalamārgamāśu .. 21 ..
तौ परस्परमासाद्य यत्तावन्योन्यसूदने । मार्जाराविव भक्ष्यार्थेऽवितस्थाते मुहुर्मुहुः ॥ 22 ॥
tau parasparamāsādya yattāvanyonyasūdane . mārjārāviva bhakṣyārthe'vitasthāte muhurmuhuḥ .. 22 ..
मण्डलानि विचित्राणि स्थानानि विविधानि च । गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥ 23 ॥
maṇḍalāni vicitrāṇi sthānāni vividhāni ca . gomūtrakāṇi citrāṇi gatapratyāgatāni ca .. 23 ..
तिरच्शीनगतान्येव तथा वक्रगतानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ 24 ॥
tiracśīnagatānyeva tathā vakragatāni ca . parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam .. 24 ..
अभिद्रवणमाप्लावमावस्थानं सविग्रहम् । परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥ 25 ॥
abhidravaṇamāplāvamāvasthānaṃ savigraham . parāvṛttamapāvṛttamapadrutamavaplutam .. 25 ..
उपन्यस्तपमन्यस्तं युद्धमार्गविशारदौ । तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ 26 ॥
upanyastapamanyastaṃ yuddhamārgaviśāradau . tau viceraturanyonyaṃ vānarendraśca rāvaṇaḥ .. 26 ..
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः । आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ॥ 27 ॥
etasminnantare rakṣo māyābalamathātmanaḥ . ārabdhumupasaṃpede jñātvā taṃ vānarādhipaḥ .. 27 ..
उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः । रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ 28 ॥
utpapāta tadā''kāśaṃ jitakāśī jitaklamaḥ . rāvaṇaḥ sthita evātra harirājena vañcitaḥ .. 28 ..
अथ हरिवरनाथः प्राप्यसङ्ग्रामकीर्तिंनिशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लङ्घयित्वार्कसूनुर्हरिगणमध्ये रामपार्श्वं जगाम ॥ 29 ॥
atha harivaranāthaḥ prāpyasaṅgrāmakīrtiṃniśicarapatimājau yojayitvā śrameṇa . gaganamativiśālaṃ laṅghayitvārkasūnurharigaṇamadhye rāmapārśvaṃ jagāma .. 29 ..
इति स सवितृसूनुस्तत्र तत् कर्म कृत्वा पवनगतिरनीकं प्राविशत्स सम्प्रहृष्टः । रघुवरनृपसूनोद्वर्धय युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ 30 ॥
iti sa savitṛsūnustatra tat karma kṛtvā pavanagatiranīkaṃ prāviśatsa samprahṛṣṭaḥ . raghuvaranṛpasūnodvardhaya yuddhaharṣaṃ tarumṛgagaṇamukhyaiḥ pūjyamāno harīndraḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In