This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 41

Angadha as Emissary

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत् ।। 1 ।।
atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ | sugrīvaṃ sampariṣvajya rāmo vacanamabravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   1

असन्त्ऱ्य मया सार्थं तदिदं साहसं कृतम् । एवं साहसुक्तानि न कुर्वन्ति जनेश्वराः ।। 2 ।।
asantऱ्ya mayā sārthaṃ tadidaṃ sāhasaṃ kṛtam | evaṃ sāhasuktāni na kurvanti janeśvarāḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   2

संशये स्थाप्य मां चेदं बलं चेमं विभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ।। 3 ।।
saṃśaye sthāpya māṃ cedaṃ balaṃ cemaṃ vibhīṣaṇam | kaṣṭaṃ kṛtamidaṃ vīra sāhasaṃ sāhasapriya || 3 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   3

इदानीं मा कृथा वीर एवंविधमरिंदम् । त्वयि किञ्चित्समापन्ने किं कार्यं सीतया मम ।। 4 ।।
idānīṃ mā kṛthā vīra evaṃvidhamariṃdam | tvayi kiñcitsamāpanne kiṃ kāryaṃ sītayā mama || 4 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   4

भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुन:। ।। 5 ।।
bharatena mahābāho lakṣmaṇena yavīyasā | śatrughnena ca śatrughna svaśarīreṇa vā puna:| || 5 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   5

त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोसम ।। 6 ।।
tvayi cānāgate pūrvamiti me niścitā matiḥ | jānataścāpi te vīryaṃ mahendravaruṇosama || 6 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   6

हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ।। 7 ।।
hatvā'haṃ rāvaṇaṃ yuddhe saputrabalavāhanam | abhiṣicya ca laṅkāyāṃ vibhīṣaṇamathāpi ca || 7 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   7

भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल । । तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ।। 8 ।।
bharate rājyamāveśya tyakṣye dehaṃ mahābala | | tamevaṃ vādinaṃ rāmaṃ sugrīvaḥ pratyabhāṣata || 8 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   8

तव भार्यापहर्तारं दृष्टवा राघव रावणम् । मर्षयामि कथं वीर जानन् विक्रममात्मनः ।। 9 ।।
tava bhāryāpahartāraṃ dṛṣṭavā rāghava rāvaṇam | marṣayāmi kathaṃ vīra jānan vikramamātmanaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   9

इत्येवं वादिनं वीरमभिनन्द्य च राघवः । लक्ष्मणं लक्षीसम्पन्नमिदं वचनमब्रवीत् ।। 10 ।।
ityevaṃ vādinaṃ vīramabhinandya ca rāghavaḥ | lakṣmaṇaṃ lakṣīsampannamidaṃ vacanamabravīt || 10 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   10

परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।। 11 ।।
parigṛhyodakaṃ śītaṃ vanāni phalavanti ca | balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa || 11 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   11

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।। 12 ।।
lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam | nibarhaṇaṃ pravīrāṇāmṛkṣavānararakṣasām || 12 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   12

वाता हि परुषं वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः ।। 13 ।।
vātā hi paruṣaṃ vānti kampate ca vasundharā | parvatāgrāṇi vepante nadanti dharaṇīdharāḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   13

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः ।। 14 ।।
meghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ | krūrāḥ krūraṃ pravarṣante miśraṃ śoṇitabindubhiḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   14

रक्तचन्दनसङ्काशा सन्ध्यापरमदारुणा । ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ।। 15 ।।
raktacandanasaṅkāśā sandhyāparamadāruṇā | jvalacca nipatatyetadādityādagnimaṇḍalam || 15 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   15

आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् । दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ।। 16 ।।
ādityamabhivāśyante janayanto mahadbhayam | dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   16

रजन्यामप्रकाशश्च संतापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये ।। 17 ।।
rajanyāmaprakāśaśca saṃtāpayati candramāḥ | kṛṣṇaraktāṃśuparyanto yathā lokasya saṅkṣaye || 17 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   17

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः । आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।। 18 ।।
hrasvo rūkṣo'praśastaśca pariveṣaḥ sulohitaḥ | ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate || 18 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   18

दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ।। 19 ।।
dṛśyante na yathāvacca nakṣatrāṇyabhivartate | yugāntamiva lokasya paśya lakṣmaṇa śaṃsati || 19 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   19

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ।। 20 ।।
kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca | śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   20

शैलैः शूलैश्च खडगैश्च विमुक्स्सैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ।। 21 ।।
śailaiḥ śūlaiśca khaḍagaiśca vimukssaiḥ kapirākṣasaiḥ | bhaviṣyatyāvṛtā bhūmirmāṃsaśoṇitakardamā || 21 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   21

क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः ।। 22 ।।
kṣipramadya durādharṣāṃ purīṃ rāvaṇapālitām | abhiyāma javenaiva sarvato haribhirvṛtāḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   22

इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ।। 23 ।।
ityevaṃ tu vadanvīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ | tasmādavātaracchīghraṃ parvatāgrānmahābalaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   23

अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः । परैः परमदुर्धर्षं ददर्श बलमात्मनः ।। 24 ।।
avatīrya tu dharmātmā tasmācchailātsa rāghavaḥ | paraiḥ paramadurdharṣaṃ dadarśa balamātmanaḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   24

संनह्य तु ससुग्रीवः कपिराजबलं महत् । कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ।। 25 ।।
saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat | kālajño rāghavaḥ kāle saṃyugāyābhyacodayat || 25 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   25

ततः काले महाबाहुर्बलेन महता वृतः । प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ।। 26 ।।
tataḥ kāle mahābāhurbalena mahatā vṛtaḥ | prasthitaḥ purato dhanvī laṅkāmabhimukhaḥ purīm || 26 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   26

तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः । ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा ।। 27 ।।
taṃ vibhīṣaṇa sugrīvau hanūmāñjāmbavānnalaḥ | ṛkṣarājastathā nīlo lakṣmaṇaścānyayustadā || 27 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   27

ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ।। 28 ।।
tataḥ paścātsumahatī pṛtanarkṣavanaukasām | pracchādya mahatīṃ bhūmimanuyāti sma rāghavam || 28 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   28

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् । जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ।। 29 ।।
śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhām | jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   29

तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ।। 30 ।।
tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau | rāvaṇasya purīṃ laṅkāmāsedaturarindamau || 30 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   30

पताकामालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् ।। 31 ।।
patākāmālinīṃ ramyāmudyānavanaśobhitām | citravaprāṃ suduṣprāpāmuccaprākāratoraṇām || 31 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   31

तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः । यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः ।। 32 ।।
tāṃ surairapi durdharṣāṃ rāmavākyapracoditāḥ | yathānideśaṃ sampīḍya nyaviśanta vanaukasaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   32

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ।। 33 ।।
laṅkāyāstūttaradvāraṃ śailaśṛṅgamivonnatam | rāmaḥ sahānujo dhanvī jugopa ca rurodha ca || 33 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   33

लङ्कामुपनिविष्टश्च रामो दशरथात्मजः । लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ।। 34 ।।
laṅkāmupaniviṣṭaśca rāmo daśarathātmajaḥ | lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām || 34 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   34

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः । नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ।। 35 ।।
uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ | nānyo rāmāddhi taddvāraṃ samarthaḥ parirakṣitum || 35 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   35

रावणाधिष्ठितं भीमं वरुणेनेव सागरम् । सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः ।। 36 ।।
rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram | sāyudhau rākṣasairbhīmairabhiguptaṃ samantataḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   36

लघूनां त्रासजननं पातालमिव दानवैः । विन्यस्तानि च योधानां बहूनि विविधानि च ।। 37 ।।
laghūnāṃ trāsajananaṃ pātālamiva dānavaiḥ | vinyastāni ca yodhānāṃ bahūni vividhāni ca || 37 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   37

ददर्शायुधजालानि तथैव कवचानि च । पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।। 38 ।।
dadarśāyudhajālāni tathaiva kavacāni ca | pūrvaṃ tu dvāramāsādya nīlo haricamūpatiḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   38

अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।। 39 ।।
atiṣṭhatsaha maindena dvividena ca vīryavān | aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   39

ऋषभेण गवाक्षेण गजेन गवयेन च । हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः ।। 40 ।।
ṛṣabheṇa gavākṣeṇa gajena gavayena ca | hanūmānpaścimadvāraṃ rarakṣa balavānkapiḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   40

प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः । मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।। 41 ।।
pramāthi praghasābhyāṃ ca vīrairanyaiśca saṅgataḥ | madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata || 41 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   41

सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः । वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ।। 42 ।।
saha sarvairhariśreṣṭhaiḥ suparṇaśvasanopamaiḥ | vānarāṇāṃ tu ṣaṭtriṃśatkoṭyaḥ prakhyātayūthapāḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   42

निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः । शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।। 43 ।।
nipīḍyopaniviṣṭāśca sugrīvo yatra vānaraḥ | śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   43

द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् । पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् ।। 44 ।।
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat | paścimena tu rāmasya sugrīvaḥ saha jāmbavān || 44 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   44

अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः । ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे ।। 45 ।।
adūrānmadhyame gulme tasthau bahubalānugaḥ | te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ | gṛhītvā drumaśailāgrānhṛṣṭā yuddhāya tasthire || 45 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   45

सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः । सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ।। 46 ।।
sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ | sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   46

दशनागबलाः के चित्के चिद्दशगुणोत्तराः । के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। 47 ।।
daśanāgabalāḥ ke citke ciddaśaguṇottarāḥ | ke cinnāgasahasrasya babhūvustulyavikramāḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   47

सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः । अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ।। 48 ।।
santi caughā balāḥ ke citke cicchataguṇottarāḥ | aprameyabalāścānye tatrāsanhariyūthapāḥ || 48 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   48

अद्भुतश्च विचित्रश्च तेषामासीत्समागमः । तत्र वानरसैन्यानां शलभानामिवोद्गमः ।। 49 ।।
adbhutaśca vicitraśca teṣāmāsītsamāgamaḥ | tatra vānarasainyānāṃ śalabhānāmivodgamaḥ || 49 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   49

परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी । लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ।। 50 ।।
paripūrṇamivākāśaṃ sañcanneva ca medinī | laṅkāmupaniviṣṭaiśca sampatadbhiśca vānaraiḥ || 50 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   50

शतं शतसहस्राणां पृथगृक्षवनौकसाम् । लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ।। 51 ।।
śataṃ śatasahasrāṇāṃ pṛthagṛkṣavanaukasām | laṅkā dvārāṇyupājagmuranye yoddhuṃ samantataḥ || 51 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   51

आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः । अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत ।। 52 ।।
āvṛtaḥ sa giriḥ sarvaistaiḥ samantātplavaṅgamaiḥ | ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata || 52 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   52

वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः । सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ।। 53 ।।
vānarairbalavadbhiśca babhūva drumapāṇibhiḥ | sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā || 53 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   53

राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः । वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ।। 54 ।।
rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ | vānarairmeghasaṅkāśaiḥ śakratulyaparākramaiḥ || 54 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   54

महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः । सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ।। 55 ।।
mahāñśabdo'bhavattatra balaughasyābhivartataḥ | sāgarasyeva bhinnasya yathā syātsalilasvanaḥ || 55 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   55

तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना ।। 56 ।।
tena śabdena mahatā saprākārā satoraṇā | laṅkā pracalitā sarvā saśailavanakānanā || 56 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   56

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। 57 ।।
rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī | babhūva durdharṣatarā sarvairapi surāsuraiḥ || 57 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   57

राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे । संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ।। 58 ।।
rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe | saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ || 58 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   58

आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । विभीषणस्यानुमते राजधर्ममनुस्मरन् ।। 59 ।।
ānantaryamabhiprepsuḥ kramayogārthatattvavit | vibhīṣaṇasyānumate rājadharmamanusmaran || 59 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   59

अङ्गदं वालितनयं समाहूयेदमब्रवीत् । गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे ।। 60 ।।
aṅgadaṃ vālitanayaṃ samāhūyedamabravīt | gatvā saumya daśagrīvaṃ brūhi madvacanātkape || 60 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   60

लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः । भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः ।। 61 ।।
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ | bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ || 61 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   61

ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा । नागानामथ यक्षाणां राज्ञां च रजनीचर ।। 62 ।।
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā | nāgānāmatha yakṣāṇāṃ rājñāṃ ca rajanīcara || 62 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   62

यच्च पापं कृतं मोहादवलिप्तेन राक्षस । नून मे विगतो दर्पः स्वयम्भूवरदानजः । तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरसदा ।। 63 ।।
yacca pāpaṃ kṛtaṃ mohādavaliptena rākṣasa | nūna me vigato darpaḥ svayambhūvaradānajaḥ | tasya pāpasya samprāptā vyuṣṭiradya durasadā || 63 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   63

यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः । दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः ।। 64 ।।
yasya daṇḍadharaste'haṃ dārāharaṇakarśitaḥ | daṇḍaṃ dhārayamāṇastu laṅkādvare vyavasthitaḥ || 64 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   64

पदवीं देवतानां च महर्षीणां च राक्षस । राजर्षीणां च सर्वेणां गमिष्यसि मया हतः ।। 65 ।।
padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa | rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ || 65 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   65

बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय ।। 66 ।।
balena yena vai sītāṃ māyayā rākṣasādhama | māmatikrāmayitvā tvaṃ hṛtavāṃstadvidarśaya || 66 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   66

अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः । न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।। 67 ।।
arākṣasamimaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ | na ceccharaṇamabhyeṣi māmupādāya maithilīm || 67 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   67

धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः । लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ।। 68 ।।
dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto'yaṃ vibhīṣaṇaḥ | laṅkaiśvaryaṃ dhruvaṃ śrīmānayaṃ prāpnotyakaṇṭakam || 68 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   68

न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्खसहायेन पापेनाविजितात्मना ।। 69 ।।
na hi rājyamadharmeṇa bhoktuṃ kṣaṇamapi tvayā | śakyaṃ mūrkhasahāyena pāpenāvijitātmanā || 69 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   69

युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ।। 70 ।।
yudhyasva vā dhṛtiṃ kṛtvā śauryamālambya rākṣasa | maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi || 70 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   70

यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः । मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ।। 71 ।।
yadyāviśasi lokāṃstrīnpakṣibhūto manojavaḥ | mama cakṣuṣpathaṃ prāpya na jīvanpratiyāsyasi || 71 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   71

ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् । सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।। 72 ।।
bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam | sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam || 72 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   72

इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ।। 73 ।।
ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā | jagāmākāśamāviśya mūrtimāniva havyavāṭ || 73 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   73

सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ।। 74 ।।
so'tipatya muhūrtena śrīmānrāvaṇamandiram | dadarśāsīnamavyagraṃ rāvaṇaṃ sacivaiḥ saha || 74 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   74

ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः । दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ।। 75 ।।
tatastasyāvidūreṇa nipatya haripuṅgavaḥ | dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ || 75 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   75

तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।। 76 ।।
tadrāmavacanaṃ sarvamanyūnādhikamuttamam | sāmātyaṃ śrāvayāmāsa nivedyātmānamātmanā || 76 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   76

दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ।। 77 ।।
dūto'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ | vāliputro'ṅgado nāma yadi te śrotramāgataḥ || 77 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   77

आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम ।। 78 ।।
āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ | niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama || 78 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   78

हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ।। 79 ।।
hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam | nirudvignāstrayo lokā bhaviṣyanti hate tvayi || 79 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   79

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।। 80 ।।
devadānavayakṣāṇāṃ gandharvoragarakṣasām | śatrumadyoddhariṣyāmi tvāmṛṣīṇāṃ ca kaṇṭakam || 80 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   80

विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ।। 81 ।।
vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi | na cetsatkṛtya vaidehīṃ praṇipatya pradāsyasi || 81 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   81

इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः ।। 82 ।।
ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṅgave | amarṣavaśamāpanno niśācaragaṇeśvaraḥ || 82 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   82

ततः स रोषताम्राक्षः शशास सचिवांस्तदा । गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ।। 83 ।।
tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā | gṛhyatāmeṣa durmedhā vadhyatāmiti cāsakṛt || 83 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   83

रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः । जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ।। 84 ।।
rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ | jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ || 84 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   84

ग्राहयामास तारेयः स्वयमात्मानमात्मना । बलं दर्शयितुं वीरो यातुधानगणे तदा ।। 85 ।।
grāhayāmāsa tāreyaḥ svayamātmānamātmanā | balaṃ darśayituṃ vīro yātudhānagaṇe tadā || 85 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   85

स तान्बाहुद्वये सक्तानादाय पतगानिव । प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा ।। 86 ।।
sa tānbāhudvaye saktānādāya patagāniva | prāsādaṃ śailasaṅkāśamutpāpātāṅgadastadā || 86 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   86

तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः । भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ।। 87 ।।
te'ntarikṣādvinirdhūtāstasya vegena rākṣasāḥ | bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ || 87 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   87

ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् । चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। 88 ।।
tataḥ prāsādaśikharaṃ śailaśṛṅgamivonnatam | cakrāma rākṣasendrasya vāliputraḥ pratāpavān || 88 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   88

पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः श्रृङ्गं वज्रेणेव विदारितम् ।। 89 ।।
paphāla ca tadākrāntaṃ daśagrīvasya paśyataḥ | purā himavataḥ śrṛṅgaṃ vajreṇeva vidāritam || 89 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   89

भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसा ।। 90 ।।
bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ | vinadya sumahānādamutpapāta vihāyasā || 90 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   90

व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। 91 ।।
vyathayan rākṣasān sarvān harṣayaṃścāpi vānarān | sa vānarāṇāṃ madhye tu rāmapārśvamupāgataḥ || 91 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   91

रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् ।। 92 ।।
rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt | vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo'bhavat || 92 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   92

रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।। 93 ।।
rāmastu bahubhirhṛṣṭairninadadbhiḥ plavaṅgamaiḥ | vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata || 93 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   93

सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।। 94 ।।
suṣeṇastu mahāvīryo girikūṭopamo hariḥ | bahubhiḥ saṃvṛtastatra vānaraiḥ kāmarūpibhiḥ || 94 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   94

स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः । पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। 95 ।।
sa tu dvārāṇi saṃyamya sugrīvavacanāt kapiḥ | paryākramata durdharṣo nakṣatrāṇīva candramāḥ || 95 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   95

तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् । लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् ।। 96 ।।
teṣāmakṣauhiṇiśataṃ samavekṣya vanaukasām | laṅkāmupaniviṣṭānāṃ sāgaraṃ cātivartatām || 96 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   96

राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे । अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे ।। 97 ।।
rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare | apare samaroddharṣāddharṣamevopapedire || 97 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   97

कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् । ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् । हाहाकारंप्रकुर्वन्तिराक्षसाभयमोहिताः ।। 98 ।।
kṛtsnaṃ hi kapibhirvyāptaṃ prākāraparikhāntaram | dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam | hāhākāraṃprakurvantirākṣasābhayamohitāḥ || 98 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   98

तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् । प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ।। 99 ।।
tasminmahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām | pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ || 99 ||

Kanda : Yuddha Kanda

Sarga :   41

Shloka :   99

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In