This overlay will guide you through the buttons:

| |
|
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत् ॥ 1 ॥
atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ . sugrīvaṃ sampariṣvajya rāmo vacanamabravīt .. 1 ..
असन्त्ऱ्य मया सार्थं तदिदं साहसं कृतम् । एवं साहसुक्तानि न कुर्वन्ति जनेश्वराः ॥ 2 ॥
asantṟya mayā sārthaṃ tadidaṃ sāhasaṃ kṛtam . evaṃ sāhasuktāni na kurvanti janeśvarāḥ .. 2 ..
संशये स्थाप्य मां चेदं बलं चेमं विभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ 3 ॥
saṃśaye sthāpya māṃ cedaṃ balaṃ cemaṃ vibhīṣaṇam . kaṣṭaṃ kṛtamidaṃ vīra sāhasaṃ sāhasapriya .. 3 ..
इदानीं मा कृथा वीर एवंविधमरिंदम् । त्वयि किञ्चित्समापन्ने किं कार्यं सीतया मम ॥ 4 ॥
idānīṃ mā kṛthā vīra evaṃvidhamariṃdam . tvayi kiñcitsamāpanne kiṃ kāryaṃ sītayā mama .. 4 ..
भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुन:। ॥ 5 ॥
bharatena mahābāho lakṣmaṇena yavīyasā . śatrughnena ca śatrughna svaśarīreṇa vā puna:. .. 5 ..
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोसम ॥ 6 ॥
tvayi cānāgate pūrvamiti me niścitā matiḥ . jānataścāpi te vīryaṃ mahendravaruṇosama .. 6 ..
हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ॥ 7 ॥
hatvā'haṃ rāvaṇaṃ yuddhe saputrabalavāhanam . abhiṣicya ca laṅkāyāṃ vibhīṣaṇamathāpi ca .. 7 ..
भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल । । तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ॥ 8 ॥
bharate rājyamāveśya tyakṣye dehaṃ mahābala . . tamevaṃ vādinaṃ rāmaṃ sugrīvaḥ pratyabhāṣata .. 8 ..
तव भार्यापहर्तारं दृष्टवा राघव रावणम् । मर्षयामि कथं वीर जानन् विक्रममात्मनः ॥ 9 ॥
tava bhāryāpahartāraṃ dṛṣṭavā rāghava rāvaṇam . marṣayāmi kathaṃ vīra jānan vikramamātmanaḥ .. 9 ..
इत्येवं वादिनं वीरमभिनन्द्य च राघवः । लक्ष्मणं लक्षीसम्पन्नमिदं वचनमब्रवीत् ॥ 10 ॥
ityevaṃ vādinaṃ vīramabhinandya ca rāghavaḥ . lakṣmaṇaṃ lakṣīsampannamidaṃ vacanamabravīt .. 10 ..
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ 11 ॥
parigṛhyodakaṃ śītaṃ vanāni phalavanti ca . balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa .. 11 ..
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ 12 ॥
lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam . nibarhaṇaṃ pravīrāṇāmṛkṣavānararakṣasām .. 12 ..
वाता हि परुषं वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः ॥ 13 ॥
vātā hi paruṣaṃ vānti kampate ca vasundharā . parvatāgrāṇi vepante nadanti dharaṇīdharāḥ .. 13 ..
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः ॥ 14 ॥
meghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ . krūrāḥ krūraṃ pravarṣante miśraṃ śoṇitabindubhiḥ .. 14 ..
रक्तचन्दनसङ्काशा सन्ध्यापरमदारुणा । ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ 15 ॥
raktacandanasaṅkāśā sandhyāparamadāruṇā . jvalacca nipatatyetadādityādagnimaṇḍalam .. 15 ..
आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् । दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥ 16 ॥
ādityamabhivāśyante janayanto mahadbhayam . dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ .. 16 ..
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये ॥ 17 ॥
rajanyāmaprakāśaśca saṃtāpayati candramāḥ . kṛṣṇaraktāṃśuparyanto yathā lokasya saṅkṣaye .. 17 ..
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः । आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ 18 ॥
hrasvo rūkṣo'praśastaśca pariveṣaḥ sulohitaḥ . ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate .. 18 ..
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ 19 ॥
dṛśyante na yathāvacca nakṣatrāṇyabhivartate . yugāntamiva lokasya paśya lakṣmaṇa śaṃsati .. 19 ..
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥ 20 ॥
kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca . śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ .. 20 ..
शैलैः शूलैश्च खडगैश्च विमुक्स्सैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥ 21 ॥
śailaiḥ śūlaiśca khaḍagaiśca vimukssaiḥ kapirākṣasaiḥ . bhaviṣyatyāvṛtā bhūmirmāṃsaśoṇitakardamā .. 21 ..
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ 22 ॥
kṣipramadya durādharṣāṃ purīṃ rāvaṇapālitām . abhiyāma javenaiva sarvato haribhirvṛtāḥ .. 22 ..
इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥ 23 ॥
ityevaṃ tu vadanvīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ . tasmādavātaracchīghraṃ parvatāgrānmahābalaḥ .. 23 ..
अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः । परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥ 24 ॥
avatīrya tu dharmātmā tasmācchailātsa rāghavaḥ . paraiḥ paramadurdharṣaṃ dadarśa balamātmanaḥ .. 24 ..
संनह्य तु ससुग्रीवः कपिराजबलं महत् । कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ 25 ॥
saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat . kālajño rāghavaḥ kāle saṃyugāyābhyacodayat .. 25 ..
ततः काले महाबाहुर्बलेन महता वृतः । प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥ 26 ॥
tataḥ kāle mahābāhurbalena mahatā vṛtaḥ . prasthitaḥ purato dhanvī laṅkāmabhimukhaḥ purīm .. 26 ..
तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः । ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा ॥ 27 ॥
taṃ vibhīṣaṇa sugrīvau hanūmāñjāmbavānnalaḥ . ṛkṣarājastathā nīlo lakṣmaṇaścānyayustadā .. 27 ..
ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ 28 ॥
tataḥ paścātsumahatī pṛtanarkṣavanaukasām . pracchādya mahatīṃ bhūmimanuyāti sma rāghavam .. 28 ..
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् । जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ 29 ॥
śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhām . jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ .. 29 ..
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ 30 ॥
tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau . rāvaṇasya purīṃ laṅkāmāsedaturarindamau .. 30 ..
पताकामालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् ॥ 31 ॥
patākāmālinīṃ ramyāmudyānavanaśobhitām . citravaprāṃ suduṣprāpāmuccaprākāratoraṇām .. 31 ..
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः । यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः ॥ 32 ॥
tāṃ surairapi durdharṣāṃ rāmavākyapracoditāḥ . yathānideśaṃ sampīḍya nyaviśanta vanaukasaḥ .. 32 ..
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ 33 ॥
laṅkāyāstūttaradvāraṃ śailaśṛṅgamivonnatam . rāmaḥ sahānujo dhanvī jugopa ca rurodha ca .. 33 ..
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः । लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥ 34 ॥
laṅkāmupaniviṣṭaśca rāmo daśarathātmajaḥ . lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām .. 34 ..
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः । नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ॥ 35 ॥
uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ . nānyo rāmāddhi taddvāraṃ samarthaḥ parirakṣitum .. 35 ..
रावणाधिष्ठितं भीमं वरुणेनेव सागरम् । सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः ॥ 36 ॥
rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram . sāyudhau rākṣasairbhīmairabhiguptaṃ samantataḥ .. 36 ..
लघूनां त्रासजननं पातालमिव दानवैः । विन्यस्तानि च योधानां बहूनि विविधानि च ॥ 37 ॥
laghūnāṃ trāsajananaṃ pātālamiva dānavaiḥ . vinyastāni ca yodhānāṃ bahūni vividhāni ca .. 37 ..
ददर्शायुधजालानि तथैव कवचानि च । पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ॥ 38 ॥
dadarśāyudhajālāni tathaiva kavacāni ca . pūrvaṃ tu dvāramāsādya nīlo haricamūpatiḥ .. 38 ..
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ॥ 39 ॥
atiṣṭhatsaha maindena dvividena ca vīryavān . aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ .. 39 ..
ऋषभेण गवाक्षेण गजेन गवयेन च । हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः ॥ 40 ॥
ṛṣabheṇa gavākṣeṇa gajena gavayena ca . hanūmānpaścimadvāraṃ rarakṣa balavānkapiḥ .. 40 ..
प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः । मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ॥ 41 ॥
pramāthi praghasābhyāṃ ca vīrairanyaiśca saṅgataḥ . madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata .. 41 ..
सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः । वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ॥ 42 ॥
saha sarvairhariśreṣṭhaiḥ suparṇaśvasanopamaiḥ . vānarāṇāṃ tu ṣaṭtriṃśatkoṭyaḥ prakhyātayūthapāḥ .. 42 ..
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः । शासनेन तु रामस्य लक्ष्मणः सविभीषणः ॥ 43 ॥
nipīḍyopaniviṣṭāśca sugrīvo yatra vānaraḥ . śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ .. 43 ..
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् । पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् ॥ 44 ॥
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat . paścimena tu rāmasya sugrīvaḥ saha jāmbavān .. 44 ..
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः । ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे ॥ 45 ॥
adūrānmadhyame gulme tasthau bahubalānugaḥ . te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ . gṛhītvā drumaśailāgrānhṛṣṭā yuddhāya tasthire .. 45 ..
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः । सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥ 46 ॥
sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ . sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ .. 46 ..
दशनागबलाः के चित्के चिद्दशगुणोत्तराः । के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 47 ॥
daśanāgabalāḥ ke citke ciddaśaguṇottarāḥ . ke cinnāgasahasrasya babhūvustulyavikramāḥ .. 47 ..
सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः । अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ॥ 48 ॥
santi caughā balāḥ ke citke cicchataguṇottarāḥ . aprameyabalāścānye tatrāsanhariyūthapāḥ .. 48 ..
अद्भुतश्च विचित्रश्च तेषामासीत्समागमः । तत्र वानरसैन्यानां शलभानामिवोद्गमः ॥ 49 ॥
adbhutaśca vicitraśca teṣāmāsītsamāgamaḥ . tatra vānarasainyānāṃ śalabhānāmivodgamaḥ .. 49 ..
परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी । लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ॥ 50 ॥
paripūrṇamivākāśaṃ sañcanneva ca medinī . laṅkāmupaniviṣṭaiśca sampatadbhiśca vānaraiḥ .. 50 ..
शतं शतसहस्राणां पृथगृक्षवनौकसाम् । लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ॥ 51 ॥
śataṃ śatasahasrāṇāṃ pṛthagṛkṣavanaukasām . laṅkā dvārāṇyupājagmuranye yoddhuṃ samantataḥ .. 51 ..
आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः । अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत ॥ 52 ॥
āvṛtaḥ sa giriḥ sarvaistaiḥ samantātplavaṅgamaiḥ . ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata .. 52 ..
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः । सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥ 53 ॥
vānarairbalavadbhiśca babhūva drumapāṇibhiḥ . sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā .. 53 ..
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः । वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ॥ 54 ॥
rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ . vānarairmeghasaṅkāśaiḥ śakratulyaparākramaiḥ .. 54 ..
महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः । सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ॥ 55 ॥
mahāñśabdo'bhavattatra balaughasyābhivartataḥ . sāgarasyeva bhinnasya yathā syātsalilasvanaḥ .. 55 ..
तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ 56 ॥
tena śabdena mahatā saprākārā satoraṇā . laṅkā pracalitā sarvā saśailavanakānanā .. 56 ..
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ 57 ॥
rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī . babhūva durdharṣatarā sarvairapi surāsuraiḥ .. 57 ..
राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे । संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ॥ 58 ॥
rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe . saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ .. 58 ..
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । विभीषणस्यानुमते राजधर्ममनुस्मरन् ॥ 59 ॥
ānantaryamabhiprepsuḥ kramayogārthatattvavit . vibhīṣaṇasyānumate rājadharmamanusmaran .. 59 ..
अङ्गदं वालितनयं समाहूयेदमब्रवीत् । गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे ॥ 60 ॥
aṅgadaṃ vālitanayaṃ samāhūyedamabravīt . gatvā saumya daśagrīvaṃ brūhi madvacanātkape .. 60 ..
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः । भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः ॥ 61 ॥
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ . bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ .. 61 ..
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा । नागानामथ यक्षाणां राज्ञां च रजनीचर ॥ 62 ॥
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā . nāgānāmatha yakṣāṇāṃ rājñāṃ ca rajanīcara .. 62 ..
यच्च पापं कृतं मोहादवलिप्तेन राक्षस । नून मे विगतो दर्पः स्वयम्भूवरदानजः । तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरसदा ॥ 63 ॥
yacca pāpaṃ kṛtaṃ mohādavaliptena rākṣasa . nūna me vigato darpaḥ svayambhūvaradānajaḥ . tasya pāpasya samprāptā vyuṣṭiradya durasadā .. 63 ..
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः । दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः ॥ 64 ॥
yasya daṇḍadharaste'haṃ dārāharaṇakarśitaḥ . daṇḍaṃ dhārayamāṇastu laṅkādvare vyavasthitaḥ .. 64 ..
पदवीं देवतानां च महर्षीणां च राक्षस । राजर्षीणां च सर्वेणां गमिष्यसि मया हतः ॥ 65 ॥
padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa . rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ .. 65 ..
बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय ॥ 66 ॥
balena yena vai sītāṃ māyayā rākṣasādhama . māmatikrāmayitvā tvaṃ hṛtavāṃstadvidarśaya .. 66 ..
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः । न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥ 67 ॥
arākṣasamimaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ . na ceccharaṇamabhyeṣi māmupādāya maithilīm .. 67 ..
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः । लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ 68 ॥
dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto'yaṃ vibhīṣaṇaḥ . laṅkaiśvaryaṃ dhruvaṃ śrīmānayaṃ prāpnotyakaṇṭakam .. 68 ..
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्खसहायेन पापेनाविजितात्मना ॥ 69 ॥
na hi rājyamadharmeṇa bhoktuṃ kṣaṇamapi tvayā . śakyaṃ mūrkhasahāyena pāpenāvijitātmanā .. 69 ..
युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥ 70 ॥
yudhyasva vā dhṛtiṃ kṛtvā śauryamālambya rākṣasa . maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi .. 70 ..
यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः । मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ॥ 71 ॥
yadyāviśasi lokāṃstrīnpakṣibhūto manojavaḥ . mama cakṣuṣpathaṃ prāpya na jīvanpratiyāsyasi .. 71 ..
ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् । सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥ 72 ॥
bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam . sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam .. 72 ..
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ 73 ॥
ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā . jagāmākāśamāviśya mūrtimāniva havyavāṭ .. 73 ..
सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ 74 ॥
so'tipatya muhūrtena śrīmānrāvaṇamandiram . dadarśāsīnamavyagraṃ rāvaṇaṃ sacivaiḥ saha .. 74 ..
ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः । दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ 75 ॥
tatastasyāvidūreṇa nipatya haripuṅgavaḥ . dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ .. 75 ..
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ 76 ॥
tadrāmavacanaṃ sarvamanyūnādhikamuttamam . sāmātyaṃ śrāvayāmāsa nivedyātmānamātmanā .. 76 ..
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ॥ 77 ॥
dūto'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ . vāliputro'ṅgado nāma yadi te śrotramāgataḥ .. 77 ..
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम ॥ 78 ॥
āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ . niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama .. 78 ..
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ 79 ॥
hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam . nirudvignāstrayo lokā bhaviṣyanti hate tvayi .. 79 ..
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ 80 ॥
devadānavayakṣāṇāṃ gandharvoragarakṣasām . śatrumadyoddhariṣyāmi tvāmṛṣīṇāṃ ca kaṇṭakam .. 80 ..
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ 81 ॥
vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi . na cetsatkṛtya vaidehīṃ praṇipatya pradāsyasi .. 81 ..
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ 82 ॥
ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṅgave . amarṣavaśamāpanno niśācaragaṇeśvaraḥ .. 82 ..
ततः स रोषताम्राक्षः शशास सचिवांस्तदा । गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ॥ 83 ॥
tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā . gṛhyatāmeṣa durmedhā vadhyatāmiti cāsakṛt .. 83 ..
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः । जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ 84 ॥
rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ . jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ .. 84 ..
ग्राहयामास तारेयः स्वयमात्मानमात्मना । बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ 85 ॥
grāhayāmāsa tāreyaḥ svayamātmānamātmanā . balaṃ darśayituṃ vīro yātudhānagaṇe tadā .. 85 ..
स तान्बाहुद्वये सक्तानादाय पतगानिव । प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा ॥ 86 ॥
sa tānbāhudvaye saktānādāya patagāniva . prāsādaṃ śailasaṅkāśamutpāpātāṅgadastadā .. 86 ..
तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः । भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ 87 ॥
te'ntarikṣādvinirdhūtāstasya vegena rākṣasāḥ . bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ .. 87 ..
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् । चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ 88 ॥
tataḥ prāsādaśikharaṃ śailaśṛṅgamivonnatam . cakrāma rākṣasendrasya vāliputraḥ pratāpavān .. 88 ..
पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः श्रृङ्गं वज्रेणेव विदारितम् ॥ 89 ॥
paphāla ca tadākrāntaṃ daśagrīvasya paśyataḥ . purā himavataḥ śrṛṅgaṃ vajreṇeva vidāritam .. 89 ..
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसा ॥ 90 ॥
bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ . vinadya sumahānādamutpapāta vihāyasā .. 90 ..
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥ 91 ॥
vyathayan rākṣasān sarvān harṣayaṃścāpi vānarān . sa vānarāṇāṃ madhye tu rāmapārśvamupāgataḥ .. 91 ..
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् ॥ 92 ॥
rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt . vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo'bhavat .. 92 ..
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥ 93 ॥
rāmastu bahubhirhṛṣṭairninadadbhiḥ plavaṅgamaiḥ . vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata .. 93 ..
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ 94 ॥
suṣeṇastu mahāvīryo girikūṭopamo hariḥ . bahubhiḥ saṃvṛtastatra vānaraiḥ kāmarūpibhiḥ .. 94 ..
स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः । पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ॥ 95 ॥
sa tu dvārāṇi saṃyamya sugrīvavacanāt kapiḥ . paryākramata durdharṣo nakṣatrāṇīva candramāḥ .. 95 ..
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् । लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् ॥ 96 ॥
teṣāmakṣauhiṇiśataṃ samavekṣya vanaukasām . laṅkāmupaniviṣṭānāṃ sāgaraṃ cātivartatām .. 96 ..
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे । अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे ॥ 97 ॥
rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare . apare samaroddharṣāddharṣamevopapedire .. 97 ..
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् । ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् । हाहाकारंप्रकुर्वन्तिराक्षसाभयमोहिताः ॥ 98 ॥
kṛtsnaṃ hi kapibhirvyāptaṃ prākāraparikhāntaram . dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam . hāhākāraṃprakurvantirākṣasābhayamohitāḥ .. 98 ..
तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् । प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ॥ 99 ॥
tasminmahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām . pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ .. 99 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In