This overlay will guide you through the buttons:

| |
|
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ 1 ॥
tataste rākṣasāstatra gatvā rāvaṇamandiram . nyavedayanpurīṃ ruddhāṃ rāmeṇa saha vānaraiḥ .. 1 ..
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत ॥ 2 ॥
ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ . vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so'dhyarohata .. 2 ..
स ददर्शावृतां लङ्कां सशैलवनकाननाम् । असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ 3 ॥
sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām . asaṅkhyeyairharigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ .. 3 ..
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ 4 ॥
sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām . kathaṃ kṣapayitavyāḥ syuriti cintāparo'bhavat .. 4 ..
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः । राघवं हरियूथांश्च ददर्शायतलोचनः ॥ 5 ॥
sa cintayitvā suciraṃ dhairyamālambya rāvaṇaḥ . rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ .. 5 ..
राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ 6 ॥
rāghavaḥ saha sainyena mudito nāma pupluve . laṅkāṃ dadarśa guptāṃ vai sarvato rākṣasairvṛtām .. 6 ..
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम सहसा सीतां दूयमानेन चेतसा ॥ 7 ॥
dṛṣṭvā dāśarathirlaṅkāṃ citradhvajapatākinīm . jagāma sahasā sītāṃ dūyamānena cetasā .. 7 ..
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी ॥ 8 ॥
atra sā mṛgaśāvākṣī matkṛte janakātmajā . pīḍyate śokasaṃtaptā kṛśā sthaṇḍilaśāyinī .. 8 ..
पीड्यमानांस धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयाद् रामो वानरान् द्विषतां वधे ॥ 9 ॥
pīḍyamānāṃsa dharmātmā vaidehīmanucintayan . kṣipramājñāpayād rāmo vānarān dviṣatāṃ vadhe .. 9 ..
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा । संघर्षमाणाः प्लवगाः सिम्हनादैरनादयन् ॥ 10 ॥
evamukte tu vacasi rāmeṇākliṣṭakarmaṇā . saṃgharṣamāṇāḥ plavagāḥ simhanādairanādayan .. 10 ..
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ 11 ॥
śikharairvikirāmaināṃ laṅkāṃ muṣṭibhireva vā . iti sma dadhire sarve manāṃsi hariyūthapāḥ .. 11 ..
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च । तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ 12 ॥
udyamya giriśṛṅgāṇi mahānti śikharāṇi ca . tarūṃścotpāṭya vividhāṃstiṣṭhanti hariyūthapāḥ .. 12 ..
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः । राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ 13 ॥
prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ . rāghavapriyakāmārthaṃ laṅkāmāruruhustadā .. 13 ..
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः । लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः ॥ 14 ॥
te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ . laṅkāmevāhyavartanta sālatālaśilāyudhāḥ .. 14 ..
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः । प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च ॥ 15 ॥
te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṅgamāḥ . prāsādāgrāṇi coccāni mamantustoraṇāni ca .. 15 ..
पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः । पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ 16 ॥
pārikhāḥ pūrayanti sma prasannasalilāyutāḥ . pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ .. 16 ..
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः । कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ 17 ॥
tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ . koṭīśatayutāścānye laṅkāmāruruhustadā .. 17 ..
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः । कैलासशिखराभानि गोपुराणि प्रमथ्य च ॥ 18 ॥
kāñcanāni pramṛdnantastoraṇāni plavaṅgamāḥ . kailāsaśikharābhāni gopurāṇi pramathya ca .. 18 ..
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः ॥ 19 ॥
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ . laṅkāṃ tāmabhyavartanta mahāvāraṇasaṃnibhāḥ .. 19 ..
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 20 ॥
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ . rājā jayati sugrīvo rāghaveṇābhipālitaḥ .. 20 ..
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ 21 ॥
ityevaṃ ghoṣayantaśca garjantaśca plavaṅgamāḥ . abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ .. 21 ..
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः । एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ 22 ॥
vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ . nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ . etasminnantare cakruḥ skandhāvāraniveśanam .. 22 ..
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः । आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ 23 ॥
pūrvadvāraṃ tu kumudaḥ koṭibhirdaśabhirvṛtaḥ . āvṛtya balavāṃstasthau haribhirjitakāśibhiḥ .. 23 ..
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसोहरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ॥ 24 ॥
sāhāyyārthaṃ tu tasyaiva niviṣṭaḥ praghasohariḥ . panasaśca mahābāhurvānarairbahubhirvṛtaḥ .. 24 ..
दक्षिणद्वारमागम्य वीरः शतबलिः कपिः । आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ 25 ॥
dakṣiṇadvāramāgamya vīraḥ śatabaliḥ kapiḥ . āvṛtya balavāṃstasthau viṃśatyā koṭibhirvṛtaḥ .. 25 ..
सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः । आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः ॥ 26 ॥
suṣeṇaḥ paścimadvāraṃ gatastārā pitā hariḥ . āvṛtya balavāṃstasthau ṣaṣṭi koṭibhirāvṛtaḥ .. 26 ..
उत्तरद्वारमासाद्य रामः सौमित्रिणा सह । आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ 27 ॥
uttaradvāramāsādya rāmaḥ saumitriṇā saha . āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ .. 27 ..
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः ॥ 28 ॥
golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ . vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārvataḥ .. 28 ..
ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ 29 ॥
ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ . vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ .. 29 ..
संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः । वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥ 30 ॥
saṃnaddhastu mahāvīryo gadāpāṇirvibhīṣaṇaḥ . vṛto yastaistu sacivaistasthau tatra mahābalaḥ .. 30 ..
गजो गवाक्षो गवयः शरभो गन्धमादनः । समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् ॥ 31 ॥
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ . samantātparighāvanto rarakṣurharivāhinīm .. 31 ..
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः । निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ 32 ॥
tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ . niryāṇaṃ sarvasainyānāṃ drutamājñāpayattadā .. 32 ..
एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखोद्गतम् । सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥ 33 ॥
etacchrutvā tadā vākyaṃ rāvaṇasya mukhodgatam . sahasā bhīmanirghoṣamudghuṣṭaṃ rajanīcaraiḥ .. 33 ..
ततः प्रबोधिता भेर्यश्चन्द्रपाण्डरपुष्कराः । हेमकोणाहताभीमा राक्षसानां समन्ततः ॥ 34 ॥
tataḥ prabodhitā bheryaścandrapāṇḍarapuṣkarāḥ . hemakoṇāhatābhīmā rākṣasānāṃ samantataḥ .. 34 ..
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः । राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ 35 ॥
vineduśca mahāghoṣāḥ śaṅkhāḥ śatasahasraśaḥ . rākṣasānāṃ sughorāṇāṃ mukhamārutapūritāḥ .. 35 ..
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ 36 ॥
te babhuḥ śubhanīlāṅgāḥ saśaṅkhā rajanīcarāḥ . vidyunmaṇḍalasannaddhāḥ sabalākā ivāmbudāḥ .. 36 ..
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः । समये पूर्यमाणस्य वेगा इव महोदधेः ॥ 37 ॥
niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ . samaye pūryamāṇasya vegā iva mahodadheḥ .. 37 ..
ततो वानरसैन्येन मुक्तो नादः समन्ततः । मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥ 38 ॥
tato vānarasainyena mukto nādaḥ samantataḥ . malayaḥ pūrito yena sasānuprasthakandaraḥ .. 38 ..
शङ्खदुन्दुभिसंघुष्टः सिम्हनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयनत् ॥ 39 ॥
śaṅkhadundubhisaṃghuṣṭaḥ simhanādastarasvinām . pṛthivīṃ cāntarikṣaṃ ca sāgaraṃ cābhyanādayanat .. 39 ..
गजानां बृंहितैः सार्धं हयानां हेषितैरपि । रथानां नेमिघोषै रक्षसा वदनस्वनैः ॥ 40 ॥
gajānāṃ bṛṃhitaiḥ sārdhaṃ hayānāṃ heṣitairapi . rathānāṃ nemighoṣai rakṣasā vadanasvanaiḥ .. 40 ..
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत । रक्षसां वानराणां च यथा देवासुरे पुरा ॥ 41 ॥
etasminnantare ghoraḥ saṅgrāmaḥ samapadyata . rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā .. 41 ..
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः । निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ॥ 42 ॥
te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ . nijaghnurvānarānghorāḥ kathayantaḥ svavikramān .. 42 ..
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः । राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ॥ 43 ॥
tathā vṛkṣairmahākāyāḥ parvatāgraiśca vānarāḥ . rākṣasāstāni rakṣāṃsi nakhairdantaiśca vegitāḥ .. 43 ..
राजा जयति सुग्रीव इति शब्दो महानभूत् । राजञ्चयजयेत्युक्तवा स्वस्वनामकथां ततः ॥ 44 ॥
rājā jayati sugrīva iti śabdo mahānabhūt . rājañcayajayetyuktavā svasvanāmakathāṃ tataḥ .. 44 ..
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् । वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥ 45 ॥
rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān . vānarān bhindipālaiśca śūlaiścaiva vyadārayan .. 45 ..
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः । राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः ॥ 46 ॥
vānarāścāpi saṅkruddhāḥ prākārasthānmahīgatāḥ . rākṣasānpātayāmāsuḥ samāplutya plavaṅgamāḥ .. 46 ..
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां च सम्बभूवाद्भुतोपमाः ॥ 47 ॥
sa samprahārastumulo māṃsaśoṇitakardamaḥ . rakṣasāṃ vānarāṇāṃ ca sambabhūvādbhutopamāḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In