This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 42

Commencement of War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ।। 1 ।।
tataste rākṣasāstatra gatvā rāvaṇamandiram | nyavedayanpurīṃ ruddhāṃ rāmeṇa saha vānaraiḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   1

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत ।। 2 ।।
ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ | vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so'dhyarohata || 2 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   2

स ददर्शावृतां लङ्कां सशैलवनकाननाम् । असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।। 3 ।।
sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām | asaṅkhyeyairharigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   3

स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ।। 4 ।।
sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām | kathaṃ kṣapayitavyāḥ syuriti cintāparo'bhavat || 4 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   4

स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः । राघवं हरियूथांश्च ददर्शायतलोचनः ।। 5 ।।
sa cintayitvā suciraṃ dhairyamālambya rāvaṇaḥ | rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   5

राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।। 6 ।।
rāghavaḥ saha sainyena mudito nāma pupluve | laṅkāṃ dadarśa guptāṃ vai sarvato rākṣasairvṛtām || 6 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   6

दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम सहसा सीतां दूयमानेन चेतसा ।। 7 ।।
dṛṣṭvā dāśarathirlaṅkāṃ citradhvajapatākinīm | jagāma sahasā sītāṃ dūyamānena cetasā || 7 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   7

अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी ।। 8 ।।
atra sā mṛgaśāvākṣī matkṛte janakātmajā | pīḍyate śokasaṃtaptā kṛśā sthaṇḍilaśāyinī || 8 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   8

पीड्यमानांस धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयाद् रामो वानरान् द्विषतां वधे ।। 9 ।।
pīḍyamānāṃsa dharmātmā vaidehīmanucintayan | kṣipramājñāpayād rāmo vānarān dviṣatāṃ vadhe || 9 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   9

एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा । संघर्षमाणाः प्लवगाः सिम्हनादैरनादयन् ।। 10 ।।
evamukte tu vacasi rāmeṇākliṣṭakarmaṇā | saṃgharṣamāṇāḥ plavagāḥ simhanādairanādayan || 10 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   10

शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरियूथपाः ।। 11 ।।
śikharairvikirāmaināṃ laṅkāṃ muṣṭibhireva vā | iti sma dadhire sarve manāṃsi hariyūthapāḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   11

उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च । तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ।। 12 ।।
udyamya giriśṛṅgāṇi mahānti śikharāṇi ca | tarūṃścotpāṭya vividhāṃstiṣṭhanti hariyūthapāḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   12

प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः । राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ।। 13 ।।
prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ | rāghavapriyakāmārthaṃ laṅkāmāruruhustadā || 13 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   13

ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः । लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः ।। 14 ।।
te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ | laṅkāmevāhyavartanta sālatālaśilāyudhāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   14

ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः । प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च ।। 15 ।।
te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṅgamāḥ | prāsādāgrāṇi coccāni mamantustoraṇāni ca || 15 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   15

पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः । पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ।। 16 ।।
pārikhāḥ pūrayanti sma prasannasalilāyutāḥ | pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   16

ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः । कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ।। 17 ।।
tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ | koṭīśatayutāścānye laṅkāmāruruhustadā || 17 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   17

काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः । कैलासशिखराभानि गोपुराणि प्रमथ्य च ।। 18 ।।
kāñcanāni pramṛdnantastoraṇāni plavaṅgamāḥ | kailāsaśikharābhāni gopurāṇi pramathya ca || 18 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   18

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः ।। 19 ।।
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ | laṅkāṃ tāmabhyavartanta mahāvāraṇasaṃnibhāḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   19

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ।। 20 ।।
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ | rājā jayati sugrīvo rāghaveṇābhipālitaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   20

इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ।। 21 ।।
ityevaṃ ghoṣayantaśca garjantaśca plavaṅgamāḥ | abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   21

वीरबाहुः सुबाहुश्च नलश्च वनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः । एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।। 22 ।।
vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ | nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ | etasminnantare cakruḥ skandhāvāraniveśanam || 22 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   22

पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः । आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।। 23 ।।
pūrvadvāraṃ tu kumudaḥ koṭibhirdaśabhirvṛtaḥ | āvṛtya balavāṃstasthau haribhirjitakāśibhiḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   23

साहाय्यार्थं तु तस्यैव निविष्टः प्रघसोहरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।। 24 ।।
sāhāyyārthaṃ tu tasyaiva niviṣṭaḥ praghasohariḥ | panasaśca mahābāhurvānarairbahubhirvṛtaḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   24

दक्षिणद्वारमागम्य वीरः शतबलिः कपिः । आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।। 25 ।।
dakṣiṇadvāramāgamya vīraḥ śatabaliḥ kapiḥ | āvṛtya balavāṃstasthau viṃśatyā koṭibhirvṛtaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   25

सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः । आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः ।। 26 ।।
suṣeṇaḥ paścimadvāraṃ gatastārā pitā hariḥ | āvṛtya balavāṃstasthau ṣaṣṭi koṭibhirāvṛtaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   26

उत्तरद्वारमासाद्य रामः सौमित्रिणा सह । आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।। 27 ।।
uttaradvāramāsādya rāmaḥ saumitriṇā saha | āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   27

गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः ।। 28 ।।
golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ | vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārvataḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   28

ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।। 29 ।।
ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ | vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   29

संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः । वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।। 30 ।।
saṃnaddhastu mahāvīryo gadāpāṇirvibhīṣaṇaḥ | vṛto yastaistu sacivaistasthau tatra mahābalaḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   30

गजो गवाक्षो गवयः शरभो गन्धमादनः । समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् ।। 31 ।।
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ | samantātparighāvanto rarakṣurharivāhinīm || 31 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   31

ततः कोपपरीतात्मा रावणो राक्षसेश्वरः । निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।। 32 ।।
tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ | niryāṇaṃ sarvasainyānāṃ drutamājñāpayattadā || 32 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   32

एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखोद्गतम् । सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।। 33 ।।
etacchrutvā tadā vākyaṃ rāvaṇasya mukhodgatam | sahasā bhīmanirghoṣamudghuṣṭaṃ rajanīcaraiḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   33

ततः प्रबोधिता भेर्यश्चन्द्रपाण्डरपुष्कराः । हेमकोणाहताभीमा राक्षसानां समन्ततः ।। 34 ।।
tataḥ prabodhitā bheryaścandrapāṇḍarapuṣkarāḥ | hemakoṇāhatābhīmā rākṣasānāṃ samantataḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   34

विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः । राक्षसानां सुघोराणां मुखमारुतपूरिताः ।। 35 ।।
vineduśca mahāghoṣāḥ śaṅkhāḥ śatasahasraśaḥ | rākṣasānāṃ sughorāṇāṃ mukhamārutapūritāḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   35

ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। 36 ।।
te babhuḥ śubhanīlāṅgāḥ saśaṅkhā rajanīcarāḥ | vidyunmaṇḍalasannaddhāḥ sabalākā ivāmbudāḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   36

निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः । समये पूर्यमाणस्य वेगा इव महोदधेः ।। 37 ।।
niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ | samaye pūryamāṇasya vegā iva mahodadheḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   37

ततो वानरसैन्येन मुक्तो नादः समन्ततः । मलयः पूरितो येन ससानुप्रस्थकन्दरः ।। 38 ।।
tato vānarasainyena mukto nādaḥ samantataḥ | malayaḥ pūrito yena sasānuprasthakandaraḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   38

शङ्खदुन्दुभिसंघुष्टः सिम्हनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयनत् ।। 39 ।।
śaṅkhadundubhisaṃghuṣṭaḥ simhanādastarasvinām | pṛthivīṃ cāntarikṣaṃ ca sāgaraṃ cābhyanādayanat || 39 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   39

गजानां बृंहितैः सार्धं हयानां हेषितैरपि । रथानां नेमिघोषै रक्षसा वदनस्वनैः ।। 40 ।।
gajānāṃ bṛṃhitaiḥ sārdhaṃ hayānāṃ heṣitairapi | rathānāṃ nemighoṣai rakṣasā vadanasvanaiḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   40

एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत । रक्षसां वानराणां च यथा देवासुरे पुरा ।। 41 ।।
etasminnantare ghoraḥ saṅgrāmaḥ samapadyata | rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā || 41 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   41

ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः । निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ।। 42 ।।
te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ | nijaghnurvānarānghorāḥ kathayantaḥ svavikramān || 42 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   42

तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः । राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। 43 ।।
tathā vṛkṣairmahākāyāḥ parvatāgraiśca vānarāḥ | rākṣasāstāni rakṣāṃsi nakhairdantaiśca vegitāḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   43

राजा जयति सुग्रीव इति शब्दो महानभूत् । राजञ्चयजयेत्युक्तवा स्वस्वनामकथां ततः ।। 44 ।।
rājā jayati sugrīva iti śabdo mahānabhūt | rājañcayajayetyuktavā svasvanāmakathāṃ tataḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   44

राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् । वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ।। 45 ।।
rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān | vānarān bhindipālaiśca śūlaiścaiva vyadārayan || 45 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   45

वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः । राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः ।। 46 ।।
vānarāścāpi saṅkruddhāḥ prākārasthānmahīgatāḥ | rākṣasānpātayāmāsuḥ samāplutya plavaṅgamāḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   46

स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां च सम्बभूवाद्भुतोपमाः ।। 47 ।।
sa samprahārastumulo māṃsaśoṇitakardamaḥ | rakṣasāṃ vānarāṇāṃ ca sambabhūvādbhutopamāḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   42

Shloka :   47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In