This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 43

Escalation of War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ।। १।।
yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām | rakṣasāṃ sambabhūvātha balakopaḥ sudāruṇaḥ || 1||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   1

ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः । रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।। २।।
te hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhopamaiḥ | rathaiścādityasaṅkāśaiḥ kavacaiśca manoramaiḥ || 2||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   2

निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः ।। ३।।
niryayū rākṣasavyāghrā nādayanto diśo daśa | rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ || 3||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   3

वानराणामपि चमूर्महती जयमिच्चताम् । अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ४।।
vānarāṇāmapi camūrmahatī jayamiccatām | abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām || 4||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   4

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् । रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ।। ५।।
etasminnantare teṣāmanyonyamabhidhāvatām | rakṣasāṃ vānarāṇāṃ ca dvandvayuddhamavartata || 5||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   5

अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः । अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ।। ६।।
aṅgadenendrajitsārdhaṃ vāliputreṇa rākṣasaḥ | ayudhyata mahātejāstryambakeṇa yathāndhakaḥ || 6||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   6

प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे । जम्बूमालिनमारब्धो हनूमानपि वानरः ।। ७।।
prajaṅghena ca sampātirnityaṃ durmarṣaṇo raṇe | jambūmālinamārabdho hanūmānapi vānaraḥ || 7||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   7

संगतस्तु महाक्रोधो राक्षसो रावणानुजः । समरे तीक्ष्णवेगेन शत्रघ्नेन विभीषणः ।। ८।।
saṃgatastu mahākrodho rākṣaso rāvaṇānujaḥ | samare tīkṣṇavegena śatraghnena vibhīṣaṇaḥ || 8||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   8

तपनेन गजः सार्धं राक्षसेन महाबलः । निकुम्भेन महातेजा नीलोऽपि समयुध्यत ।। ९।।
tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ | nikumbhena mahātejā nīlo'pi samayudhyata || 9||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   9

वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः । संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ।। १०।।
vānarendrastu sugrīvaḥ praghasena samāgataḥ | saṃgataḥ samare śrīmānvirūpākṣeṇa lakṣmaṇaḥ || 10||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   10

अग्निकेतु सुदुर्धर्षो रश्मिकेतुश्च राक्षसः । सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ।। ११।।
agniketu sudurdharṣo raśmiketuśca rākṣasaḥ | suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ || 11||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   11

वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः । राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ।। १२।।
vajramuṣṭistu maindena dvividenāśaniprabhaḥ | rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau || 12||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   12

वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः । समरे तीक्ष्णवेगेन नलेन समयुध्यत ।। १३।।
vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ | samare tīkṣṇavegena nalena samayudhyata || 13||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   13

धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः । स विद्युन्मालिना सार्धमयुध्यत महाकपिः ।। १४।।
dharmasya putro balavānsuṣeṇa iti viśrutaḥ | sa vidyunmālinā sārdhamayudhyata mahākapiḥ || 14||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   14

वानराश्चापरे भीमा राक्षसैरपरैः सह । द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ।। १५।।
vānarāścāpare bhīmā rākṣasairaparaiḥ saha | dvandvaṃ samīyurbahudhā yuddhāya bahubhiḥ saha || 15||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   15

तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ।। १६।।
tatrāsītsumahadyuddhaṃ tumulaṃ lomaharṣaṇam | rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayamicchatām || 16||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   16

हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः । शरीरसङ्घाटवहाः प्रसुस्रुः शोणितापगाः ।। १७।।
harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ | śarīrasaṅghāṭavahāḥ prasusruḥ śoṇitāpagāḥ || 17||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   17

आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः । अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ।। १८।।
ājaghānendrajitkruddho vajreṇeva śatakratuḥ | aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam || 18||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   18

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् । जघान समरे श्रीमानङ्गदो वेगवान् हरिः ।। १९।।
tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim | jaghāna samare śrīmānaṅgado vegavān hariḥ || 19||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   19

सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः । निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ।। २०।।
sampātistu prajaṅghena tribhirbāṇaiḥ samāhataḥ | nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani || 20||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   20

जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः । बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ।। २१।।
jambūmālī rathasthastu rathaśaktyā mahābalaḥ | bibheda samare kruddho hanūmantaṃ stanāntare || 21||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   21

तस्य तं रथमास्थाय हनूमान्मारुतात्मजः । प्रममाथ तलेनाशु सह तेनैव रक्षसा ।। २२।।
tasya taṃ rathamāsthāya hanūmānmārutātmajaḥ | pramamātha talenāśu saha tenaiva rakṣasā || 22||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   22

नदन् प्रतपनो घोरो नलं सोप्यन्वधावत । नलः प्रतपनस्याशु पातयामास चक्षुषी ।। २३ ।।
nadan pratapano ghoro nalaṃ sopyanvadhāvata | nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī || 23 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   23

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा । ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।। २४।।
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā | grasantamiva sainyāni praghasaṃ vānarādhipaḥ || 24||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   24

सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च । प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ।। 25 ।।
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca | prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam || 25 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   25

निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः । अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ।। 26 ।।
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ | agniketuśca durdharṣo raśmiketuśca rākṣasaḥ | suptighno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   26

तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः । क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ।। 27 ।।
teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ | kruddhaścaturbhiściccheda ghorairagniśikhopamaiḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   27

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे । पपात सरथः साश्वः पुराट्ट इव भूतले ।। 28 ।।
vajramuṣṭistu maindena muṣṭinā nihato raṇe | papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale || 28 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   28

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् । निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ।। 29 ।।
nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham | nirbibheda śaraistīkṣṇaiḥ karairmeghamivāṃśumān || 29 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   29

पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः । बिभेद समरे नीलं निकुम्भः प्रजहास च ।। 30 ।।
punaḥ śaraśatenātha kṣiprahasto niśācaraḥ | bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca || 30 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   30

तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे । शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ।। 31 ।।
tasyaiva rathacakreṇa nīlo viṣṇurivāhave | śiraściccheda samare nikumbhasya ca sāratheḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   31

वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् । जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ।। 32 ।।
vajrāśanisamasparśo dvivido'pyaśaniprabham | jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām || 32 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   32

द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे । शरैरशनिसङ्काशैः स विव्याधाशनिप्रभः ।। 33 ।।
dvividaṃ vānarendraṃ tu drumayodhinamāhave | śarairaśanisaṅkāśaiḥ sa vivyādhāśaniprabhaḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   33

स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः । सालेन सरथं साश्वं निजघानाशनिप्रभम् ।। 34 ।।
sa śarairatividdhāṅgo dvividaḥ krodhamūrchitaḥ | sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham || 34 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   34

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः । सुषेणं ताडयामास ननाद च मुहुर्मुहुः ।। 35 ।।
vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ | suṣeṇaṃ tāḍayāmāsa nanāda ca muhurmuhuḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   35

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः । गिरिशृङ्गेण महता रथमाशु न्यपातयत् ।। 36 ।।
taṃ rathasthamatho dṛṣṭvā suṣeṇo vānarottamaḥ | giriśṛṅgeṇa mahatā rathamāśu nyapātayat || 36 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   36

लाघवेन तु संयुक्तो विद्युन्माली निशाचरः । अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ।। 37 ।।
lāghavena tu saṃyukto vidyunmālī niśācaraḥ | apakramya rathāttūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   37

ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः । शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ।। 38 ।।
tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṅgavaḥ | śilāṃ sumahatīṃ gṛhya niśācaramabhidravat || 38 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   38

तमापतन्तं गदया विद्युन्माली निशाचरः । वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम् ।। 39 ।।
tamāpatantaṃ gadayā vidyunmālī niśācaraḥ | vakṣasyabhijagnānāśu suṣeṇaṃ harisattamam || 39 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   39

गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः । तां शिलां पातयामास तस्योरसि महामृधे ।। 40 ।।
gadāprahāraṃ taṃ ghoramacintyaplavagottamaḥ | tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe || 40 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   40

शिलाप्रहाराभिहतो विद्युन्माली निशाचरः । निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ।। 41 ।।
śilāprahārābhihato vidyunmālī niśācaraḥ | niṣpiṣṭahṛdayo bhūmau gatāsurnipapāta ha || 41 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   41

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः । द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ।। 42 ।।
evaṃ tairvānaraiḥ śūraiḥ śūrāste rajanīcarāḥ | dvandve vimṛditāstatra daityā iva divaukasaiḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   42

भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः । अपविद्धश्च भिन्नश्च रथैः साङ्ग्रामिकैर्हयैः ।। 43 ।।
bhallaiḥ khaḍgairgadābhiśca śaktitomara paṭṭasaiḥ | apaviddhaśca bhinnaśca rathaiḥ sāṅgrāmikairhayaiḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   43

निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः । चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।। 44 ।।
nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ | cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṃśritaiḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   44

बभूवायोधनं घोरं गोमायुगणसेवितम् । कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् । विमर्दे तुमुले तस्मिन्देवासुररणोपमे ।। 45 ।।
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam | kabandhāni samutpeturdikṣu vānararakṣasām | vimarde tumule tasmindevāsuraraṇopame || 45 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   45

विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः । पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ।। 46 ।।
vidāryamāṇā haripuṅgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ | punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   43

Shloka :   46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In