This overlay will guide you through the buttons:

| |
|
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ॥ १॥
yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām . rakṣasāṃ sambabhūvātha balakopaḥ sudāruṇaḥ .. 1..
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः । रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ॥ २॥
te hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhopamaiḥ . rathaiścādityasaṅkāśaiḥ kavacaiśca manoramaiḥ .. 2..
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३॥
niryayū rākṣasavyāghrā nādayanto diśo daśa . rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ .. 3..
वानराणामपि चमूर्महती जयमिच्चताम् । अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ ४॥
vānarāṇāmapi camūrmahatī jayamiccatām . abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām .. 4..
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् । रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५॥
etasminnantare teṣāmanyonyamabhidhāvatām . rakṣasāṃ vānarāṇāṃ ca dvandvayuddhamavartata .. 5..
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः । अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ॥ ६॥
aṅgadenendrajitsārdhaṃ vāliputreṇa rākṣasaḥ . ayudhyata mahātejāstryambakeṇa yathāndhakaḥ .. 6..
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे । जम्बूमालिनमारब्धो हनूमानपि वानरः ॥ ७॥
prajaṅghena ca sampātirnityaṃ durmarṣaṇo raṇe . jambūmālinamārabdho hanūmānapi vānaraḥ .. 7..
संगतस्तु महाक्रोधो राक्षसो रावणानुजः । समरे तीक्ष्णवेगेन शत्रघ्नेन विभीषणः ॥ ८॥
saṃgatastu mahākrodho rākṣaso rāvaṇānujaḥ . samare tīkṣṇavegena śatraghnena vibhīṣaṇaḥ .. 8..
तपनेन गजः सार्धं राक्षसेन महाबलः । निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥ ९॥
tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ . nikumbhena mahātejā nīlo'pi samayudhyata .. 9..
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः । संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १०॥
vānarendrastu sugrīvaḥ praghasena samāgataḥ . saṃgataḥ samare śrīmānvirūpākṣeṇa lakṣmaṇaḥ .. 10..
अग्निकेतु सुदुर्धर्षो रश्मिकेतुश्च राक्षसः । सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ११॥
agniketu sudurdharṣo raśmiketuśca rākṣasaḥ . suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ .. 11..
वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः । राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२॥
vajramuṣṭistu maindena dvividenāśaniprabhaḥ . rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau .. 12..
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः । समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३॥
vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ . samare tīkṣṇavegena nalena samayudhyata .. 13..
धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः । स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४॥
dharmasya putro balavānsuṣeṇa iti viśrutaḥ . sa vidyunmālinā sārdhamayudhyata mahākapiḥ .. 14..
वानराश्चापरे भीमा राक्षसैरपरैः सह । द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ १५॥
vānarāścāpare bhīmā rākṣasairaparaiḥ saha . dvandvaṃ samīyurbahudhā yuddhāya bahubhiḥ saha .. 15..
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६॥
tatrāsītsumahadyuddhaṃ tumulaṃ lomaharṣaṇam . rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayamicchatām .. 16..
हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः । शरीरसङ्घाटवहाः प्रसुस्रुः शोणितापगाः ॥ १७॥
harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ . śarīrasaṅghāṭavahāḥ prasusruḥ śoṇitāpagāḥ .. 17..
आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः । अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८॥
ājaghānendrajitkruddho vajreṇeva śatakratuḥ . aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam .. 18..
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् । जघान समरे श्रीमानङ्गदो वेगवान् हरिः ॥ १९॥
tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim . jaghāna samare śrīmānaṅgado vegavān hariḥ .. 19..
सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः । निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ २०॥
sampātistu prajaṅghena tribhirbāṇaiḥ samāhataḥ . nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani .. 20..
जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः । बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१॥
jambūmālī rathasthastu rathaśaktyā mahābalaḥ . bibheda samare kruddho hanūmantaṃ stanāntare .. 21..
तस्य तं रथमास्थाय हनूमान्मारुतात्मजः । प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२॥
tasya taṃ rathamāsthāya hanūmānmārutātmajaḥ . pramamātha talenāśu saha tenaiva rakṣasā .. 22..
नदन् प्रतपनो घोरो नलं सोप्यन्वधावत । नलः प्रतपनस्याशु पातयामास चक्षुषी ॥ २३ ॥
nadan pratapano ghoro nalaṃ sopyanvadhāvata . nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī .. 23 ..
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा । ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥ २४॥
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā . grasantamiva sainyāni praghasaṃ vānarādhipaḥ .. 24..
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च । प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ॥ 25 ॥
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca . prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam .. 25 ..
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः । अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ 26 ॥
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ . agniketuśca durdharṣo raśmiketuśca rākṣasaḥ . suptighno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ .. 26 ..
तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः । क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥ 27 ॥
teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ . kruddhaścaturbhiściccheda ghorairagniśikhopamaiḥ .. 27 ..
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे । पपात सरथः साश्वः पुराट्ट इव भूतले ॥ 28 ॥
vajramuṣṭistu maindena muṣṭinā nihato raṇe . papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale .. 28 ..
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् । निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ 29 ॥
nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham . nirbibheda śaraistīkṣṇaiḥ karairmeghamivāṃśumān .. 29 ..
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः । बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ 30 ॥
punaḥ śaraśatenātha kṣiprahasto niśācaraḥ . bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca .. 30 ..
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे । शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ 31 ॥
tasyaiva rathacakreṇa nīlo viṣṇurivāhave . śiraściccheda samare nikumbhasya ca sāratheḥ .. 31 ..
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् । जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ 32 ॥
vajrāśanisamasparśo dvivido'pyaśaniprabham . jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām .. 32 ..
द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे । शरैरशनिसङ्काशैः स विव्याधाशनिप्रभः ॥ 33 ॥
dvividaṃ vānarendraṃ tu drumayodhinamāhave . śarairaśanisaṅkāśaiḥ sa vivyādhāśaniprabhaḥ .. 33 ..
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः । सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ 34 ॥
sa śarairatividdhāṅgo dvividaḥ krodhamūrchitaḥ . sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham .. 34 ..
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः । सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ 35 ॥
vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ . suṣeṇaṃ tāḍayāmāsa nanāda ca muhurmuhuḥ .. 35 ..
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः । गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ 36 ॥
taṃ rathasthamatho dṛṣṭvā suṣeṇo vānarottamaḥ . giriśṛṅgeṇa mahatā rathamāśu nyapātayat .. 36 ..
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः । अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ 37 ॥
lāghavena tu saṃyukto vidyunmālī niśācaraḥ . apakramya rathāttūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ .. 37 ..
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः । शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ 38 ॥
tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṅgavaḥ . śilāṃ sumahatīṃ gṛhya niśācaramabhidravat .. 38 ..
तमापतन्तं गदया विद्युन्माली निशाचरः । वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम् ॥ 39 ॥
tamāpatantaṃ gadayā vidyunmālī niśācaraḥ . vakṣasyabhijagnānāśu suṣeṇaṃ harisattamam .. 39 ..
गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः । तां शिलां पातयामास तस्योरसि महामृधे ॥ 40 ॥
gadāprahāraṃ taṃ ghoramacintyaplavagottamaḥ . tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe .. 40 ..
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः । निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ 41 ॥
śilāprahārābhihato vidyunmālī niśācaraḥ . niṣpiṣṭahṛdayo bhūmau gatāsurnipapāta ha .. 41 ..
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः । द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ 42 ॥
evaṃ tairvānaraiḥ śūraiḥ śūrāste rajanīcarāḥ . dvandve vimṛditāstatra daityā iva divaukasaiḥ .. 42 ..
भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः । अपविद्धश्च भिन्नश्च रथैः साङ्ग्रामिकैर्हयैः ॥ 43 ॥
bhallaiḥ khaḍgairgadābhiśca śaktitomara paṭṭasaiḥ . apaviddhaśca bhinnaśca rathaiḥ sāṅgrāmikairhayaiḥ .. 43 ..
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः । चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ॥ 44 ॥
nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ . cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṃśritaiḥ .. 44 ..
बभूवायोधनं घोरं गोमायुगणसेवितम् । कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् । विमर्दे तुमुले तस्मिन्देवासुररणोपमे ॥ 45 ॥
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam . kabandhāni samutpeturdikṣu vānararakṣasām . vimarde tumule tasmindevāsuraraṇopame .. 45 ..
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः । पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ 46 ॥
vidāryamāṇā haripuṅgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ . punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In