This overlay will guide you through the buttons:

| |
|
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दशवानरयूथपान् ॥ १॥
sa tasya gatimanvicchanrājaputraḥ pratāpavān . dideśātibalo rāmo daśavānarayūthapān .. 1..
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् । अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २॥
dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham . aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam .. 2..
द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम् । ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ॥ ३॥
dvividaṃ ca hanūmantaṃ sānuprasthaṃ mahābalam . ṛṣabhaṃ carṣabhaskandhamādideśa parantapaḥ .. 3..
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गामाणा दिशो दश ॥ ४॥
te samprahṛṣṭā harayo bhīmānudyamya pādapān . ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa .. 4..
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्त्रेण वारयामास रावणिः ॥ ५॥
teṣāṃ vegavatāṃ vegamiṣubhirvegavattaraiḥ . astravitparamāstreṇa vārayāmāsa rāvaṇiḥ .. 5..
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः । अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥ ६॥
taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ . andhakāre na dadṛśurmeghaiḥ sūryamivāvṛtam .. 6..
रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् । भृशमावेशयामास रावणिः समितिञ्जयः ॥ ७॥
rāmalakṣmaṇayoreva sarvamarmabhidaḥ śarān . bhṛśamāveśayāmāsa rāvaṇiḥ samitiñjayaḥ .. 7..
निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः ॥ ८॥
nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau . kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ .. 8..
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९॥
tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu . tāvubhau ca prakāśete puṣpitāviva kiṃśukau .. 9..
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १०॥
tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ . rāvaṇirbhrātarau vākyamantardhānagato'bravīt .. 10..
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः । द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥ ११॥
yudhyamānamanālakṣyaṃ śakro'pi tridaśeśvaraḥ . draṣṭumāsādituṃ vāpi na śaktaḥ kiṃ punaryuvām .. 11..
प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा । एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२॥
prāpitāviṣujālena rāghavau kaṅkapatriṇā . eṣa roṣaparītātmā nayāmi yamasādanam .. 12..
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ । निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ १३॥
evamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau . nirbibheda śitairbāṇaiḥ prajaharṣa nanāda ca .. 13..
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः । भूय एव शरान् घोरान् विससर्ज महामृधे ॥ १४॥
bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ . bhūya eva śarān ghorān visasarja mahāmṛdhe .. 14..
ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५॥
tato marmasu marmajño majjayanniśitāñśarān . rāmalakṣmaṇayorvīro nanāda ca muhurmuhuḥ .. 15..
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि । निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६॥
baddhau tu śarabandhena tāvubhau raṇamūrdhani . nimeṣāntaramātreṇa na śekaturudīkṣitum .. 16..
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ । ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७॥
tato vibhinnasarvāṅgau śaraśalyācitāvubhau . dhvajāviva mahendrasya rajjumuktau prakampitau .. 17..
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ । निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८॥
tau sampracalitau vīrau marmabhedena karśitau . nipetaturmaheṣvāsau jagatyāṃ jagatīpatī .. 18..
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ । शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ १९॥
tau vīraśayane vīrau śayānau rudhirokṣitau . śaraveṣṭitasarvāṅgāvārtau paramapīḍitau .. 19..
न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् । नानिर्विण्णं न चाध्वसतमाकराग्रादजिह्मगैः ॥ २०॥
na hyaviddhaṃ tayorgātraṃ babhūvāṅgulamantaram . nānirviṇṇaṃ na cādhvasatamākarāgrādajihmagaiḥ .. 20..
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥ २१॥
tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā . asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva .. 21..
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः । क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२॥
papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ . krodhādindrajitā yena purā śakro vinirjitaḥ .. 22..
रुक्मपुङ्खैः प्रसन्नाग्रै रधोगतिभिराशुगैः । नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि । विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥ २३॥
rukmapuṅkhaiḥ prasannāgrai radhogatibhirāśugaiḥ . nāracairardhanārācairbhallairañjalikairapi . vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā .. 23..
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् । भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् ॥ २४॥
sa vīraśayane śiśye vijyamādāya kārmukam . bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam .. 24..
बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५॥
bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham . sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite'bhavat .. 25..
रामं कमलपत्रा शरण्य रणतोषिणम् । शुशोच भ्रातरं दृष्टवापतितं धरणीतले ॥ २६ ॥
rāmaṃ kamalapatrā śaraṇya raṇatoṣiṇam . śuśoca bhrātaraṃ dṛṣṭavāpatitaṃ dharaṇītale .. 26 ..
हरयश्चापि तं दृष्टवा संतापं परमं गताः । शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः ॥ २७ ॥
harayaścāpi taṃ dṛṣṭavā saṃtāpaṃ paramaṃ gatāḥ . śokārtāścukraśurghoramaśrupūritalocanāḥ .. 27 ..
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः । समागता वायुसुतप्रमुख्या विषदमार्ताः परमं च जग्मुः ॥ २८॥
baddhau tu vīrau patitau śayānau tau vānarāḥ samparivārya tasthuḥ . samāgatā vāyusutapramukhyā viṣadamārtāḥ paramaṃ ca jagmuḥ .. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In