This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 45

Rama & Lakshmana Fall

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दशवानरयूथपान् ।। १।।
sa tasya gatimanvicchanrājaputraḥ pratāpavān | dideśātibalo rāmo daśavānarayūthapān || 1||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   1

द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् । अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ।। २।।
dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham | aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam || 2||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   2

द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम् । ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ।। ३।।
dvividaṃ ca hanūmantaṃ sānuprasthaṃ mahābalam | ṛṣabhaṃ carṣabhaskandhamādideśa parantapaḥ || 3||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   3

ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गामाणा दिशो दश ।। ४।।
te samprahṛṣṭā harayo bhīmānudyamya pādapān | ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa || 4||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   4

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्त्रेण वारयामास रावणिः ।। ५।।
teṣāṃ vegavatāṃ vegamiṣubhirvegavattaraiḥ | astravitparamāstreṇa vārayāmāsa rāvaṇiḥ || 5||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   5

तं भीमवेगा हरयो नाराचैः क्षतविक्षताः । अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।। ६।।
taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ | andhakāre na dadṛśurmeghaiḥ sūryamivāvṛtam || 6||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   6

रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् । भृशमावेशयामास रावणिः समितिञ्जयः ।। ७।।
rāmalakṣmaṇayoreva sarvamarmabhidaḥ śarān | bhṛśamāveśayāmāsa rāvaṇiḥ samitiñjayaḥ || 7||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   7

निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः ।। ८।।
nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau | kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ || 8||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   8

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ।। ९।।
tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu | tāvubhau ca prakāśete puṣpitāviva kiṃśukau || 9||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   9

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ।। १०।।
tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ | rāvaṇirbhrātarau vākyamantardhānagato'bravīt || 10||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   10

युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः । द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ।। ११।।
yudhyamānamanālakṣyaṃ śakro'pi tridaśeśvaraḥ | draṣṭumāsādituṃ vāpi na śaktaḥ kiṃ punaryuvām || 11||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   11

प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा । एष रोषपरीतात्मा नयामि यमसादनम् ।। १२।।
prāpitāviṣujālena rāghavau kaṅkapatriṇā | eṣa roṣaparītātmā nayāmi yamasādanam || 12||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   12

एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ । निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ।। १३।।
evamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau | nirbibheda śitairbāṇaiḥ prajaharṣa nanāda ca || 13||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   13

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः । भूय एव शरान् घोरान् विससर्ज महामृधे ।। १४।।
bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ | bhūya eva śarān ghorān visasarja mahāmṛdhe || 14||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   14

ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ।। १५।।
tato marmasu marmajño majjayanniśitāñśarān | rāmalakṣmaṇayorvīro nanāda ca muhurmuhuḥ || 15||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   15

बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि । निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ।। १६।।
baddhau tu śarabandhena tāvubhau raṇamūrdhani | nimeṣāntaramātreṇa na śekaturudīkṣitum || 16||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   16

ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ । ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ।। १७।।
tato vibhinnasarvāṅgau śaraśalyācitāvubhau | dhvajāviva mahendrasya rajjumuktau prakampitau || 17||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   17

तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ । निपेततुर्महेष्वासौ जगत्यां जगतीपती ।। १८।।
tau sampracalitau vīrau marmabhedena karśitau | nipetaturmaheṣvāsau jagatyāṃ jagatīpatī || 18||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   18

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ । शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ।। १९।।
tau vīraśayane vīrau śayānau rudhirokṣitau | śaraveṣṭitasarvāṅgāvārtau paramapīḍitau || 19||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   19

न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् । नानिर्विण्णं न चाध्वसतमाकराग्रादजिह्मगैः ।। २०।।
na hyaviddhaṃ tayorgātraṃ babhūvāṅgulamantaram | nānirviṇṇaṃ na cādhvasatamākarāgrādajihmagaiḥ || 20||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   20

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ।। २१।।
tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā | asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva || 21||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   21

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः । क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ।। २२।।
papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ | krodhādindrajitā yena purā śakro vinirjitaḥ || 22||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   22

रुक्मपुङ्खैः प्रसन्नाग्रै रधोगतिभिराशुगैः । नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि । विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ।। २३।।
rukmapuṅkhaiḥ prasannāgrai radhogatibhirāśugaiḥ | nāracairardhanārācairbhallairañjalikairapi | vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā || 23||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   23

स वीरशयने शिश्ये विज्यमादाय कार्मुकम् । भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् ।। २४।।
sa vīraśayane śiśye vijyamādāya kārmukam | bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam || 24||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   24

बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ।। २५।।
bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham | sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite'bhavat || 25||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   25

रामं कमलपत्रा शरण्य रणतोषिणम् । शुशोच भ्रातरं दृष्टवापतितं धरणीतले ।। २६ ।।
rāmaṃ kamalapatrā śaraṇya raṇatoṣiṇam | śuśoca bhrātaraṃ dṛṣṭavāpatitaṃ dharaṇītale || 26 ||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   26

हरयश्चापि तं दृष्टवा संतापं परमं गताः । शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः ।। २७ ।।
harayaścāpi taṃ dṛṣṭavā saṃtāpaṃ paramaṃ gatāḥ | śokārtāścukraśurghoramaśrupūritalocanāḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   27

बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः । समागता वायुसुतप्रमुख्या विषदमार्ताः परमं च जग्मुः ।। २८।।
baddhau tu vīrau patitau śayānau tau vānarāḥ samparivārya tasthuḥ | samāgatā vāyusutapramukhyā viṣadamārtāḥ paramaṃ ca jagmuḥ || 28||

Kanda : Yuddha Kanda

Sarga :   45

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In