This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 46

Indrajit's Claim

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। 1 ।।
tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ | dadṛśuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau || 1 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   1

वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। 2 ।।
vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase | ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   2

नीलश्च द्विविद मैन्दः सुषेण कुमुदऽङ्गदः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। 3 ।।
nīlaśca dvivida maindaḥ suṣeṇa kumuda'ṅgadaḥ | tūrṇaṃ hanumatā sārdhamanvaśocanta rāghavau || 3 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   3

अचेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ । शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। 4 ।।
aceṣṭau mandaniḥśvāsau śoṇitaughapariplutau | śarajālācitau stabdhau śayānau śaratalpayoḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   4

निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। 5 ।।
niḥśvasantau yathā sarpau niśceṣṭau mandavikramau | rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau || 5 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   5

तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ । यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। 6 ।।
tau vīraśayane vīrau śayānau mandaceṣṭitau | yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   6

राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। 7 ।।
rāghavau patitau dṛṣṭvā śarajālasamāvṛtau | babhūvurvyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   7

अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया छन्नं ददृशू रावणिं रणे ।। 8 ।।
antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ | na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe || 8 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   8

तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे ।। 9 ।।
taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ | vīkṣamāṇo dadarśātha bhrātuḥ putramavasthitam tamapratima karmāṇamapratidvandvamāhave || 9 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   9

ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः । तेजसा यशसा चैव विक्रमेण च सम्युतम् ।। 10 ।।
dadarśāntarhitaṃ vīraṃ varadānādvibhīṣaṇaḥ | tejasā yaśasā caiva vikrameṇa ca samyutam || 10 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   10

इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च । उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ।। 11 ।।
indrajittvātmanaḥ karma tau śayānau samīkṣya ca | uvāca paramaprīto harṣayansarvanairṛtān || 11 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   11

दूषणस्य च हन्तारौ खरस्य च महाबलौ । सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ।। 12 ।।
dūṣaṇasya ca hantārau kharasya ca mahābalau | sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau || 12 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   12

नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। 13 ।।
nemau mokṣayituṃ śakyāvetasmādiṣubandhanāt | sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   13

यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम । अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती ।। 14 ।।
yatkṛte cintayānasya śokārtasya piturmama | aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvatī || 14 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   14

कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला । सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ।। 15 ।।
kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā | so'yaṃ mūlaharo'narthaḥ sarveṣāṃ nihato mayā || 15 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   15

रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। 16 ।।
rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām | vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   16

एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् । यूथपानपि तान्सर्वांस्ताडयामास रावणिः ।। 17 ।।
evamuktvā tu tānsarvānrākṣasānparipārśvagān | yūthapānapi tānsarvāṃstāḍayāmāsa rāvaṇiḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   17

नीलं नवभिराहत्य मैन्दं सद्विविदं तथा । त्रिभिस्त्रिभिरमित्रघ्नस्तताप पुरमेषुभिः ।। 18 ।।
nīlaṃ navabhirāhatya maindaṃ sadvividaṃ tathā | tribhistribhiramitraghnastatāpa purameṣubhiḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   18

जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान् दश ।। 19 ।।
jāmbavantaṃ maheṣvāso viddhvā bāṇena vakṣasi | hanūmato vegavato visasarja śarān daśa || 19 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   19

गवाक्षं शरभं चैव तावप्यमिततेजसौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। 20 ।।
gavākṣaṃ śarabhaṃ caiva tāvapyamitatejasau | dvābhyāṃ dvābhyāṃ mahāvego vivyādha yudhi rāvaṇiḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   20

गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् । विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ।। 21 ।।
golāṅgūleśvaraṃ caiva vāliputramathāṅgadam | vivyādha bahubhirbāṇaistvaramāṇo'tha rāvaṇiḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   21

तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः । ननाद बलवांस्तत्र महासत्त्व स रावणिः ।। 22 ।।
tān vānaravarān bhittvā śarairagniśikhopamaiḥ | nanāda balavāṃstatra mahāsattva sa rāvaṇiḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   22

तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। 23 ।।
tānardayitvā bāṇaughaistrāsayitvā ca vānarān | prajahāsa mahābāhurvacanaṃ cedamabravīt || 23 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   23

शरबन्धेन घोरेण मया बद्धौ चमूमुखे । सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। 24 ।।
śarabandhena ghoreṇa mayā baddhau camūmukhe | sahitau bhrātarāvetau niśāmayata rākṣasāḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   24

एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः । परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः ।। 25 ।।
evamuktāstu te sarve rākṣasāḥ kūṭayodhinaḥ | paraṃ vismayamājagmuḥ karmaṇā tena toṣitāḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   25

विनेदुश्च महानादान्सर्वे ते जलदोपमाः । हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। 26 ।।
vineduśca mahānādānsarve te jaladopamāḥ | hato rāma iti jñātvā rāvaṇiṃ samapūjayan || 26 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   26

निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ । वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। 27 ।।
niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau | vasudhāyāṃ nirucchvāsau hatāvityanvamanyata || 27 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   27

हर्षेण तु समाविष्ट इन्द्रजित्समितिञ्जयः । प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् ।। 28 ।।
harṣeṇa tu samāviṣṭa indrajitsamitiñjayaḥ | praviveśa purīṃ laṅkāṃ harṣayansarvanairṛtān || 28 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   28

रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश् चिते । सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। 29 ।।
rāmalakṣmaṇayordṛṣṭvā śarīre sāyakaiś cite | sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayamāviśat || 29 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   29

तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। 30 ।।
tamuvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ | sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam || 30 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   30

अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् । एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। 31 ।।
alaṃ trāsena sugrīva bāṣpavego nigṛhyatām | evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   31

सभाग्यशेषतास्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ ।। 32 ।।
sabhāgyaśeṣatāsmākaṃ yadi vīra bhaviṣyati | mohametau prahāsyete bhrātarau rāmalakṣmaṇau || 32 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   32

पर्यवस्थापयात्मानमनाथं मां च वानर । सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् ।। 33 ।।
paryavasthāpayātmānamanāthaṃ māṃ ca vānara | satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam || 33 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   33

एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ।। 34 ।।
evamuktvā tatastasya jalaklinnena pāṇinā | sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   34

तत सलिलमादाय विद्यया परिजप्यच । सुग्रीवनेत्रे धर्मात्मा सममार्ज विभीषणः ।। 35 ।।
tata salilamādāya vidyayā parijapyaca | sugrīvanetre dharmātmā samamārja vibhīṣaṇaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   35

विमृज्य वदनं तस्य कपिराजस्य धीमतः । अब्रवीत्कालसम्प्रातमसम्भ्रान्तमिदं वचः ।। 36 ।।
vimṛjya vadanaṃ tasya kapirājasya dhīmataḥ | abravītkālasamprātamasambhrāntamidaṃ vacaḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   36

न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् । अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते ।। 37 ।।
na kālaḥ kapirājendra vaiklavyamanuvartitum | atisneho'pyakāle'sminmaraṇāyopapadyate || 37 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   37

तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् । हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। 38 ।।
tasmādutsṛjya vaiklavyaṃ sarvakāryavināśanam | hitaṃ rāmapurogāṇāṃ sainyānāmanucintyatām || 38 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   38

अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः । लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः ।। 39 ।।
atha vā rakṣyatāṃ rāmo yāvatsaṃjñā viparyayaḥ | labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   39

नैतत्किं चन रामस्य न च रामो मुमूर्षति । न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। 40 ।।
naitatkiṃ cana rāmasya na ca rāmo mumūrṣati | na hyenaṃ hāsyate lakṣmīrdurlabhā yā gatāyuṣām || 40 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   40

तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् । यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् ।। 41 ।।
tasmādāśvāsayātmānaṃ balaṃ cāśvāsaya svakam | yāvatsarvāṇi sainyāni punaḥ saṃsthāpayāmyaham || 41 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   41

एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः । कर्णे कर्णे प्रकथिता हरयो हरिपुङ्गव ।। 42 ।।
ete hyutphullanayanāstrāsādāgatasādhvasāḥ | karṇe karṇe prakathitā harayo haripuṅgava || 42 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   42

मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वाम् इव स्रजम् ।। 43 ।।
māṃ tu dṛṣṭvā pradhāvantamanīkaṃ sampraharṣitum | tyajantu harayastrāsaṃ bhuktapūrvām iva srajam || 43 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   43

समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ।। 44 ।।
samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ | vidrutaṃ vānarānīkaṃ tatsamāśvāsayatpunaḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   44

इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। 45 ।।
indrajittu mahāmāyaḥ sarvasainyasamāvṛtaḥ | viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat || 45 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   45

तत्र रावणमासीनमभिवाद्य कृताञ्जलिः । आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। 46 ।।
tatra rāvaṇamāsīnamabhivādya kṛtāñjaliḥ | ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau || 46 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   46

उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।। 47 ।।
utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje | rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau || 47 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   47

उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः । पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।। 48 ।।
upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ | pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat || 48 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   48

यथातौशरबन्धेननिश्चेष्टौनिष्प्रभौकृतौ । ।। 49 ।।
yathātauśarabandhenaniśceṣṭauniṣprabhaukṛtau | || 49 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   49

स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य । जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम् ।। 50 ।।
sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya | jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram || 50 ||

Kanda : Yuddha Kanda

Sarga :   46

Shloka :   50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In