This overlay will guide you through the buttons:

| |
|
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ 1 ॥
tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ . dadṛśuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau .. 1 ..
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ 2 ॥
vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase . ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ .. 2 ..
नीलश्च द्विविद मैन्दः सुषेण कुमुदऽङ्गदः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ 3 ॥
nīlaśca dvivida maindaḥ suṣeṇa kumuda'ṅgadaḥ . tūrṇaṃ hanumatā sārdhamanvaśocanta rāghavau .. 3 ..
अचेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ । शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ 4 ॥
aceṣṭau mandaniḥśvāsau śoṇitaughapariplutau . śarajālācitau stabdhau śayānau śaratalpayoḥ .. 4 ..
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ 5 ॥
niḥśvasantau yathā sarpau niśceṣṭau mandavikramau . rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau .. 5 ..
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ । यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ 6 ॥
tau vīraśayane vīrau śayānau mandaceṣṭitau . yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ .. 6 ..
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ 7 ॥
rāghavau patitau dṛṣṭvā śarajālasamāvṛtau . babhūvurvyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ .. 7 ..
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया छन्नं ददृशू रावणिं रणे ॥ 8 ॥
antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ . na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe .. 8 ..
तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे ॥ 9 ॥
taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ . vīkṣamāṇo dadarśātha bhrātuḥ putramavasthitam tamapratima karmāṇamapratidvandvamāhave .. 9 ..
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः । तेजसा यशसा चैव विक्रमेण च सम्युतम् ॥ 10 ॥
dadarśāntarhitaṃ vīraṃ varadānādvibhīṣaṇaḥ . tejasā yaśasā caiva vikrameṇa ca samyutam .. 10 ..
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च । उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ॥ 11 ॥
indrajittvātmanaḥ karma tau śayānau samīkṣya ca . uvāca paramaprīto harṣayansarvanairṛtān .. 11 ..
दूषणस्य च हन्तारौ खरस्य च महाबलौ । सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ 12 ॥
dūṣaṇasya ca hantārau kharasya ca mahābalau . sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau .. 12 ..
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ॥ 13 ॥
nemau mokṣayituṃ śakyāvetasmādiṣubandhanāt . sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ .. 13 ..
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम । अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती ॥ 14 ॥
yatkṛte cintayānasya śokārtasya piturmama . aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvatī .. 14 ..
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला । सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ 15 ॥
kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā . so'yaṃ mūlaharo'narthaḥ sarveṣāṃ nihato mayā .. 15 ..
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ 16 ॥
rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām . vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ .. 16 ..
एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् । यूथपानपि तान्सर्वांस्ताडयामास रावणिः ॥ 17 ॥
evamuktvā tu tānsarvānrākṣasānparipārśvagān . yūthapānapi tānsarvāṃstāḍayāmāsa rāvaṇiḥ .. 17 ..
नीलं नवभिराहत्य मैन्दं सद्विविदं तथा । त्रिभिस्त्रिभिरमित्रघ्नस्तताप पुरमेषुभिः ॥ 18 ॥
nīlaṃ navabhirāhatya maindaṃ sadvividaṃ tathā . tribhistribhiramitraghnastatāpa purameṣubhiḥ .. 18 ..
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान् दश ॥ 19 ॥
jāmbavantaṃ maheṣvāso viddhvā bāṇena vakṣasi . hanūmato vegavato visasarja śarān daśa .. 19 ..
गवाक्षं शरभं चैव तावप्यमिततेजसौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥ 20 ॥
gavākṣaṃ śarabhaṃ caiva tāvapyamitatejasau . dvābhyāṃ dvābhyāṃ mahāvego vivyādha yudhi rāvaṇiḥ .. 20 ..
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् । विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ॥ 21 ॥
golāṅgūleśvaraṃ caiva vāliputramathāṅgadam . vivyādha bahubhirbāṇaistvaramāṇo'tha rāvaṇiḥ .. 21 ..
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः । ननाद बलवांस्तत्र महासत्त्व स रावणिः ॥ 22 ॥
tān vānaravarān bhittvā śarairagniśikhopamaiḥ . nanāda balavāṃstatra mahāsattva sa rāvaṇiḥ .. 22 ..
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ 23 ॥
tānardayitvā bāṇaughaistrāsayitvā ca vānarān . prajahāsa mahābāhurvacanaṃ cedamabravīt .. 23 ..
शरबन्धेन घोरेण मया बद्धौ चमूमुखे । सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ 24 ॥
śarabandhena ghoreṇa mayā baddhau camūmukhe . sahitau bhrātarāvetau niśāmayata rākṣasāḥ .. 24 ..
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः । परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः ॥ 25 ॥
evamuktāstu te sarve rākṣasāḥ kūṭayodhinaḥ . paraṃ vismayamājagmuḥ karmaṇā tena toṣitāḥ .. 25 ..
विनेदुश्च महानादान्सर्वे ते जलदोपमाः । हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ 26 ॥
vineduśca mahānādānsarve te jaladopamāḥ . hato rāma iti jñātvā rāvaṇiṃ samapūjayan .. 26 ..
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ । वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ 27 ॥
niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau . vasudhāyāṃ nirucchvāsau hatāvityanvamanyata .. 27 ..
हर्षेण तु समाविष्ट इन्द्रजित्समितिञ्जयः । प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् ॥ 28 ॥
harṣeṇa tu samāviṣṭa indrajitsamitiñjayaḥ . praviveśa purīṃ laṅkāṃ harṣayansarvanairṛtān .. 28 ..
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश् चिते । सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ 29 ॥
rāmalakṣmaṇayordṛṣṭvā śarīre sāyakaiś cite . sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayamāviśat .. 29 ..
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ 30 ॥
tamuvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ . sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam .. 30 ..
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् । एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥ 31 ॥
alaṃ trāsena sugrīva bāṣpavego nigṛhyatām . evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ .. 31 ..
सभाग्यशेषतास्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ ॥ 32 ॥
sabhāgyaśeṣatāsmākaṃ yadi vīra bhaviṣyati . mohametau prahāsyete bhrātarau rāmalakṣmaṇau .. 32 ..
पर्यवस्थापयात्मानमनाथं मां च वानर । सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् ॥ 33 ॥
paryavasthāpayātmānamanāthaṃ māṃ ca vānara . satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam .. 33 ..
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ 34 ॥
evamuktvā tatastasya jalaklinnena pāṇinā . sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ .. 34 ..
तत सलिलमादाय विद्यया परिजप्यच । सुग्रीवनेत्रे धर्मात्मा सममार्ज विभीषणः ॥ 35 ॥
tata salilamādāya vidyayā parijapyaca . sugrīvanetre dharmātmā samamārja vibhīṣaṇaḥ .. 35 ..
विमृज्य वदनं तस्य कपिराजस्य धीमतः । अब्रवीत्कालसम्प्रातमसम्भ्रान्तमिदं वचः ॥ 36 ॥
vimṛjya vadanaṃ tasya kapirājasya dhīmataḥ . abravītkālasamprātamasambhrāntamidaṃ vacaḥ .. 36 ..
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् । अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते ॥ 37 ॥
na kālaḥ kapirājendra vaiklavyamanuvartitum . atisneho'pyakāle'sminmaraṇāyopapadyate .. 37 ..
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् । हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ॥ 38 ॥
tasmādutsṛjya vaiklavyaṃ sarvakāryavināśanam . hitaṃ rāmapurogāṇāṃ sainyānāmanucintyatām .. 38 ..
अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः । लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ 39 ॥
atha vā rakṣyatāṃ rāmo yāvatsaṃjñā viparyayaḥ . labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ .. 39 ..
नैतत्किं चन रामस्य न च रामो मुमूर्षति । न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ 40 ॥
naitatkiṃ cana rāmasya na ca rāmo mumūrṣati . na hyenaṃ hāsyate lakṣmīrdurlabhā yā gatāyuṣām .. 40 ..
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् । यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् ॥ 41 ॥
tasmādāśvāsayātmānaṃ balaṃ cāśvāsaya svakam . yāvatsarvāṇi sainyāni punaḥ saṃsthāpayāmyaham .. 41 ..
एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः । कर्णे कर्णे प्रकथिता हरयो हरिपुङ्गव ॥ 42 ॥
ete hyutphullanayanāstrāsādāgatasādhvasāḥ . karṇe karṇe prakathitā harayo haripuṅgava .. 42 ..
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वाम् इव स्रजम् ॥ 43 ॥
māṃ tu dṛṣṭvā pradhāvantamanīkaṃ sampraharṣitum . tyajantu harayastrāsaṃ bhuktapūrvām iva srajam .. 43 ..
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ 44 ॥
samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ . vidrutaṃ vānarānīkaṃ tatsamāśvāsayatpunaḥ .. 44 ..
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ 45 ॥
indrajittu mahāmāyaḥ sarvasainyasamāvṛtaḥ . viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat .. 45 ..
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः । आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ 46 ॥
tatra rāvaṇamāsīnamabhivādya kṛtāñjaliḥ . ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau .. 46 ..
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ॥ 47 ॥
utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje . rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau .. 47 ..
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः । पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ॥ 48 ॥
upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ . pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat .. 48 ..
यथातौशरबन्धेननिश्चेष्टौनिष्प्रभौकृतौ । ॥ 49 ॥
yathātauśarabandhenaniśceṣṭauniṣprabhaukṛtau . .. 49 ..
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य । जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम् ॥ 50 ॥
sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya . jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram .. 50 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In