This overlay will guide you through the buttons:

| |
|
तस्मिन् प्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे । राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ 1 ॥
tasmin praviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje . rāghavaṃ parivāryārtā rarakṣurvānararṣabhāḥ .. 1 ..
हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ 2 ॥
hanūmānaṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ . gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .. 2 ..
जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः । व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ॥ 3 ॥
jāmbavānṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ . vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ .. 3 ..
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः । तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ 4 ॥
vīkṣamāṇā diśaḥ sarvāstiryagūrdhvaṃ ca vānarāḥ . tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire .. 4 ..
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् । आजुहाव ततः सीता रक्षणी राक्षसीस्तदा ॥ 5 ॥
rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam . ājuhāva tataḥ sītā rakṣaṇī rākṣasīstadā .. 5 ..
राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः । ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः ॥ 6 ॥
rākṣasyastrijaṭā cāpi śāsanāttamupasthitāḥ . tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ .. 6 ..
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ । पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ 7 ॥
hatāvindrajitākhyāta vaidehyā rāmalakṣmaṇau . puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe .. 7 ..
यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठति । सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि ॥ 8 ॥
yadāśrayādavaṣṭabdho neyaṃ māmupatiṣṭhati . so'syā bhartā saha bhrātrā nirasto raṇamūrdhani .. 8 ..
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ 9 ॥
nirviśaṅkā nirudvignā nirapekṣā ca maithilī . māmupasthāsyate sītā sarvābharaṇabhūṣitā .. 9 ..
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती ॥ 10 ॥
adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam . avekṣya vinivṛttāśā nānyāṃ gatimapaśyatī .. 10 ..
अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् । तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः ॥ 11 ॥
anapekṣā viśālākṣī māmupasthāsyate svayam . tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ .. 11 ..
राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम् । ततः पुष्पकमादय राक्षस्यो रावणाज्ञया ॥ 12 ॥
rākṣasyastāstathetyuktvā prajagmuryatra puṣpakam . tataḥ puṣpakamādaya rākṣasyo rāvaṇājñayā .. 12 ..
अशोकवनिकास्थां तां मैथिलीं समुपानयन् । तामादाय तु राक्षस्यो भर्तृशोकपरायणाम् ॥ 13 ॥
aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan . tāmādāya tu rākṣasyo bhartṛśokaparāyaṇām .. 13 ..
सीतामारोपयामासुर्विमानं पुष्पकं तदा । ततः पुष्पकमारोप्य सीतां त्रिजटया सह ॥ 14 ॥
sītāmāropayāmāsurvimānaṃ puṣpakaṃ tadā . tataḥ puṣpakamāropya sītāṃ trijaṭayā saha .. 14 ..
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ । रावणश्चारयामास पताकाध्वजमालिनीम् ॥ 15 ॥
jagmurdarśayituṃ tasyai rākṣasyo rāmalakṣmaṇau . rāvaṇaścārayāmāsa patākādhvajamālinīm .. 15 ..
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः । राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ 16 ॥
prāghoṣayata hṛṣṭaśca laṅkāyāṃ rākṣaseśvaraḥ . rāghavo lakṣmaṇaścaiva hatāvindrajitā raṇe .. 16 ..
विमानेनापि सीता तु गत्वा त्रिजटया सह । ददर्श वानराणां तु सर्वं सिन्यं निपातितम् ॥ 17 ॥
vimānenāpi sītā tu gatvā trijaṭayā saha . dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam .. 17 ..
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् । वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः ॥ 18 ॥
prahṛṣṭamanasaścāpi dadarśa piśitāśanān . vānarāṃścāpi duḥkhārtānrāmalakṣmaṇapārśvataḥ .. 18 ..
ततः सीता ददर्शोभौ शयानौ शततल्पयोः । लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ ॥ 19 ॥
tataḥ sītā dadarśobhau śayānau śatatalpayoḥ . lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau .. 19 ..
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ । सायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ ॥ 20 ॥
vidhvastakavacau vīrau vipraviddhaśarāsanau . sāyakaiśchinnasarvāṅgau śarastambhamayau kṣitau .. 20 ..
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ । शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ 21 ॥
tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau . śayānau puṇḍarīkākṣau kumārāviva pāvakī .. 21 ..
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ । दुःखार्ता सुभृशं सीता करुणं विललाप ह ॥ 22 ॥
śaratalpagatau vīrau tathābhūtau nararṣabhau . duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha .. 22 ..
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा । प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा ॥ 23 ॥
bhartāramanavadyāṅgī lakṣmaṇaṃ cāsitekṣaṇā . prekṣya pāṃsuṣu ceṣṭantau ruroda janakātmajā .. 23 ..
सबाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ । वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ 24 ॥
sabāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau . vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyamidaṃ jagāda .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In