This overlay will guide you through the buttons:

| |
|
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १॥
ghoreṇa śarabandhena baddhau daśarathātmajau . niśvasantau yathā nāgau śayānau rudhirokṣitau .. 1..
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २॥
sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ . parivārya mahātmānau tasthuḥ śokapariplutāḥ .. 2..
एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात्सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् ॥ ३॥
etasminnantere rāmaḥ pratyabudhyata vīryavān . sthiratvātsattvayogācca śaraiḥ sandānito'pi san .. 3..
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥ ४॥
tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍhamarpitam . bhrātaraṃ dīnavadanaṃ paryadevayadāturaḥ .. 4..
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा । शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ५॥
kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā . śayānaṃ yo'dya paśyāmi bhrātaraṃ yudhi nirjitam .. 5..
शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥ ६॥
śakyā sītā samā nārī prāptuṃ loke vicinvatā . na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ .. 6..
परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७॥
parityakṣyāmyahaṃ prāṇānvānarāṇāṃ tu paśyatām . yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ .. 7..
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् । कथमम्बां सुमित्राञ्च पुत्रदर्शनलालसाम् ॥ ८॥
kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm . kathamambāṃ sumitrāñca putradarśanalālasām .. 8..
विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव । कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥ ९॥
vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva . kathamāśvāsayiṣyāmi yadi yāsyāmi taṃ vinā .. 9..
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् । मया सह वनं यातो विना तेनागतः पुनः ॥ १०॥
kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam . mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ .. 10..
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया । इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ ११॥
upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā . ihaiva dehaṃ tyakṣyāmi na hi jīvitumutsahe .. 11..
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ । लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १२॥
dhiṅmāṃ duṣkṛtakarmāṇamanāryaṃ yatkṛte hyasau . lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat .. 12..
त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ १३॥
tvaṃ nityaṃ suviṣaṇṇaṃ māmāśvāsayasi lakṣmaṇa . gatāsurnādya śaknoṣi māmārtamabhibhāṣitum .. 13..
येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १४॥
yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau . tasyāmeva kṣitau vīraḥ sa śete nihataḥ paraiḥ .. 14..
शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः । शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥ १५॥
śayānaḥ śaratalpe'sminsvaśoṇitapariplutaḥ . śarajālaiścito bhāti bhāskaro'stamiva vrajan .. 15..
बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् । रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते ॥ १६॥
bāṇābhihatamarmatvānna śaknotyabhivīkṣitum . rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate .. 16..
यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १७॥
yathaiva māṃ vanaṃ yāntamanuyāto mahādyutiḥ . ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam .. 17..
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः । इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १८॥
iṣṭabandhujano nityaṃ māṃ ca nityamanuvrataḥ . imāmadya gato'vasthāṃ mamānāryasya durnayaiḥ .. 18..
सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे । परुषं विप्रियं वापि श्रावितं न कदा चन ॥ १९॥
suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare . paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana .. 19..
विससर्जैकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २०॥
visasarjaikavegena pañcabāṇaśatāni yaḥ . iṣvastreṣvadhikastasmātkārtavīryācca lakṣmaṇaḥ .. 20..
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः ॥ २१॥
astrairastrāṇi yo hanyācchakrasyāpi mahātmanaḥ . so'yamurvyāṃhataḥ śete mahārhaśayanocitaḥ .. 21..
तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः । यन्मया न कृतो राजा राक्षसानां विभीषणः ॥ २२॥
tattu mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ . yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ .. 22..
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ॥ २३॥
asminmuhūrte sugrīva pratiyātumito'rhasi . matvā hīnaṃ mayā rājanrāvaṇo'bhidravedbalī .. 23..
अङ्गदं तु पुरस्कृत्य ससैन्यः सपरिच्छदम् । सागरं तर सुग्रीव नीलेन च नीलेन च ॥ २४॥
aṅgadaṃ tu puraskṛtya sasainyaḥ saparicchadam . sāgaraṃ tara sugrīva nīlena ca nīlena ca .. 24..
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ २५॥
kṛtaṃ hanumatā kāryaṃ yadanyairduṣkaraṃ raṇe . ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca .. 25..
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ॥ २६॥
aṅgadena kṛtaṃ karma maindena dvividena ca . yuddhaṃ kesariṇā saṅkhye ghoraṃ sampātinā kṛtam .. 26..
गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः ॥ २७॥
gavayena gavākṣeṇa śarabheṇa gajena ca . anyaiśca haribhiryuddhaṃ madārthe tyaktajīvitaiḥ .. 27..
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः । यत्तु शक्यं वयस्येन सुहृदा वा परन् मम ॥ २८॥
na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ . yattu śakyaṃ vayasyena suhṛdā vā paran mama .. 28..
कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा । मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ॥ २९॥
kṛtaṃ sugrīva tatsarvaṃ bhavatādharmabhīruṇā . mitrakāryaṃ kṛtamidaṃ bhavadbhirvānararṣabhāḥ .. 29..
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् ॥ ३० ॥
anujñātā mayā sarve yatheṣṭaṃ gantumarhatha . śuśruvustasya te sarve vānarāḥ paridevitam .. 30 ..
वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१॥
vartayāṃ cakruraśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ .. 31..
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ ३२॥
tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ . ājagāma gadāpāṇistvarito yatra rāghavaḥ .. 32..
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३३॥
taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam . vānarā dudruvuḥ sarve manyamānāstu rāvaṇim .. 33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In