This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 49

Rama Wails for Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ।। १।।
ghoreṇa śarabandhena baddhau daśarathātmajau | niśvasantau yathā nāgau śayānau rudhirokṣitau || 1||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   1

सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ।। २।।
sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ | parivārya mahātmānau tasthuḥ śokapariplutāḥ || 2||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   2

एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात्सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् ।। ३।।
etasminnantere rāmaḥ pratyabudhyata vīryavān | sthiratvātsattvayogācca śaraiḥ sandānito'pi san || 3||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   3

ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः ।। ४।।
tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍhamarpitam | bhrātaraṃ dīnavadanaṃ paryadevayadāturaḥ || 4||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   4

किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा । शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ।। ५।।
kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā | śayānaṃ yo'dya paśyāmi bhrātaraṃ yudhi nirjitam || 5||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   5

शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ।। ६।।
śakyā sītā samā nārī prāptuṃ loke vicinvatā | na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ || 6||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   6

परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ।। ७।।
parityakṣyāmyahaṃ prāṇānvānarāṇāṃ tu paśyatām | yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ || 7||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   7

किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् । कथमम्बां सुमित्राञ्च पुत्रदर्शनलालसाम् ।। ८।।
kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm | kathamambāṃ sumitrāñca putradarśanalālasām || 8||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   8

विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव । कथमाश्वासयिष्यामि यदि यास्यामि तं विना ।। ९।।
vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva | kathamāśvāsayiṣyāmi yadi yāsyāmi taṃ vinā || 9||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   9

कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् । मया सह वनं यातो विना तेनागतः पुनः ।। १०।।
kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam | mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ || 10||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   10

उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया । इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ।। ११।।
upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā | ihaiva dehaṃ tyakṣyāmi na hi jīvitumutsahe || 11||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   11

धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ । लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ।। १२।।
dhiṅmāṃ duṣkṛtakarmāṇamanāryaṃ yatkṛte hyasau | lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat || 12||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   12

त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ।। १३।।
tvaṃ nityaṃ suviṣaṇṇaṃ māmāśvāsayasi lakṣmaṇa | gatāsurnādya śaknoṣi māmārtamabhibhāṣitum || 13||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   13

येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ।। १४।।
yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau | tasyāmeva kṣitau vīraḥ sa śete nihataḥ paraiḥ || 14||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   14

शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः । शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ।। १५।।
śayānaḥ śaratalpe'sminsvaśoṇitapariplutaḥ | śarajālaiścito bhāti bhāskaro'stamiva vrajan || 15||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   15

बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् । रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते ।। १६।।
bāṇābhihatamarmatvānna śaknotyabhivīkṣitum | rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate || 16||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   16

यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ।। १७।।
yathaiva māṃ vanaṃ yāntamanuyāto mahādyutiḥ | ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam || 17||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   17

इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः । इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ।। १८।।
iṣṭabandhujano nityaṃ māṃ ca nityamanuvrataḥ | imāmadya gato'vasthāṃ mamānāryasya durnayaiḥ || 18||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   18

सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे । परुषं विप्रियं वापि श्रावितं न कदा चन ।। १९।।
suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare | paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana || 19||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   19

विससर्जैकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ।। २०।।
visasarjaikavegena pañcabāṇaśatāni yaḥ | iṣvastreṣvadhikastasmātkārtavīryācca lakṣmaṇaḥ || 20||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   20

अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः ।। २१।।
astrairastrāṇi yo hanyācchakrasyāpi mahātmanaḥ | so'yamurvyāṃhataḥ śete mahārhaśayanocitaḥ || 21||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   21

तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः । यन्मया न कृतो राजा राक्षसानां विभीषणः ।। २२।।
tattu mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ | yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ || 22||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   22

अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ।। २३।।
asminmuhūrte sugrīva pratiyātumito'rhasi | matvā hīnaṃ mayā rājanrāvaṇo'bhidravedbalī || 23||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   23

अङ्गदं तु पुरस्कृत्य ससैन्यः सपरिच्छदम् । सागरं तर सुग्रीव नीलेन च नीलेन च ।। २४।।
aṅgadaṃ tu puraskṛtya sasainyaḥ saparicchadam | sāgaraṃ tara sugrīva nīlena ca nīlena ca || 24||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   24

कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ।। २५।।
kṛtaṃ hanumatā kāryaṃ yadanyairduṣkaraṃ raṇe | ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca || 25||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   25

अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ।। २६।।
aṅgadena kṛtaṃ karma maindena dvividena ca | yuddhaṃ kesariṇā saṅkhye ghoraṃ sampātinā kṛtam || 26||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   26

गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः ।। २७।।
gavayena gavākṣeṇa śarabheṇa gajena ca | anyaiśca haribhiryuddhaṃ madārthe tyaktajīvitaiḥ || 27||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   27

न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः । यत्तु शक्यं वयस्येन सुहृदा वा परन् मम ।। २८।।
na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ | yattu śakyaṃ vayasyena suhṛdā vā paran mama || 28||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   28

कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा । मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।। २९।।
kṛtaṃ sugrīva tatsarvaṃ bhavatādharmabhīruṇā | mitrakāryaṃ kṛtamidaṃ bhavadbhirvānararṣabhāḥ || 29||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   29

अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् ।। ३० ।।
anujñātā mayā sarve yatheṣṭaṃ gantumarhatha | śuśruvustasya te sarve vānarāḥ paridevitam || 30 ||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   30

वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ।। ३१।।
vartayāṃ cakruraśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ || 31||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   31

ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्त्वरितो यत्र राघवः ।। ३२।।
tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ | ājagāma gadāpāṇistvarito yatra rāghavaḥ || 32||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   32

तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ।। ३३।।
taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam | vānarā dudruvuḥ sarve manyamānāstu rāvaṇim || 33||

Kanda : Yuddha Kanda

Sarga :   49

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In