This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 5

Rama again Laments about Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ।। 1 ।।
sā tu nīlena vidhivatsvārakṣā susamāhitā | sāgarasyottare tīre sādhu senā niveśitā || 1 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   1

मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ।। 2 ।।
maindaśca dvividhaścobhau tatra vānarapuṅgavau | viceratuśca tāṃ senāṃ rakṣārthaṃ sarvato diśam || 2 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   2

निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ।। 3 ।।
niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ | pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanamabravīt || 3 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   3

शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्ताम् अहन्यहनि वर्धते ।। 4 ।।
śokaśca kila kālena gacchatā hyapagacchati | mama cāpaśyataḥ kāntām ahanyahani vardhate || 4 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   4

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ।। 5 ।।
na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca | etadevānuśocāmi vayo'syā hyativartate || 5 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   5

वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ।। 6 ।।
vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā māmapi spṛśa | tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   6

तन्मे दहति गात्राणि विषं पीतमिवाशये । हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ।। 7 ।।
tanme dahati gātrāṇi viṣaṃ pītamivāśaye | hā nātheti priyā sā māṃ hriyamāṇā yadabravīt || 7 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   7

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा । रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ।। 8 ।।
tadviyogendhanavatā taccintāvipulārciṣā | rātriṃ divaṃ śarīraṃ me dahyate madanāgninā || 8 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   8

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । कथं चित्प्रज्वलन्कामः समासुप्तं जले दहेत् ।। 9 ।।
avagāhyārṇavaṃ svapsye saumitre bhavatā vinā | kathaṃ citprajvalankāmaḥ samāsuptaṃ jale dahet || 9 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   9

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरुरेकां धरणिमाश्रितौ ।। 10 ।।
bahvetatkāmayānasya śakyametena jīvitum | yadahaṃ sā ca vāmorurekāṃ dharaṇimāśritau || 10 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   10

केदारस्येव केदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ।। 11 ।।
kedārasyeva kedāraḥ sodakasya nirūdakaḥ | upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām || 11 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   11

कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् । विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ।। 12 ।।
kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām | vijitya śatrūndrakṣyāmi sītāṃ sphītāmiva śriyam || 12 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   12

कदा सुचारुबिम्बौष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नम्य पास्यामि रसायनमिवातुरः ।। 13 ।।
kadā sucārubimbauṣṭhaṃ tasyāḥ padmamivānanam | īṣadunnamya pāsyāmi rasāyanamivāturaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   13

तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ । कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः ।। 14 ।।
tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau | kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   14

सा नूनमसितापाङ्गी रक्षोमध्यगता सती । मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ।। 15 ।।
sā nūnamasitāpāṅgī rakṣomadhyagatā satī | mannāthā nāthahīneva trātāraṃ nādhigacchati || 15 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   15

कथंजनकरजस्यदुहिताममचप्रिया । राक्षसीमध्यगाशेतेस्नुषादशरथस्यच ।। 16 ।।
kathaṃjanakarajasyaduhitāmamacapriyā | rākṣasīmadhyagāśetesnuṣādaśarathasyaca || 16 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   16

अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव ।। 17 ।।
avikṣobhyāṇi rakṣāṃsi sā vidhūyotpatiṣyati | vidhūya jaladānnīlāñśaśilekhā śaratsviva || 17 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   17

स्वभावतनुका नूनं शोकेनानशनेन च । भूयस्तनुतरा सीता देशकालविपर्ययात् ।। 18 ।।
svabhāvatanukā nūnaṃ śokenānaśanena ca | bhūyastanutarā sītā deśakālaviparyayāt || 18 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   18

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं ।। 19 ।।
kadā nu rākṣasendrasya nidhāyorasi sāyakān | sītāṃ pratyāhariṣyāmi śokamutsṛjya mānasaṃ || 19 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   19

कदा नु खलु मां साध्वी सीतामरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ।। 20 ।।
kadā nu khalu māṃ sādhvī sītāmarasutopamā | sotkaṇṭhā kaṇṭhamālambya mokṣyatyānandajaṃ jalam || 20 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   20

कदा शोकमिमं घोरं मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ।। 21 ।।
kadā śokamimaṃ ghoraṃ maithilī viprayogajam | sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā || 21 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   21

एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ।। 22 ।।
evaṃ vilapatastasya tatra rāmasya dhīmataḥ | dinakṣayānmandavapurbhāskaro'stamupāgamat || 22 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   22

आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत । स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ।। 23 ।।
āśvāsito lakṣmaṇena rāmaḥ sandhyāmupāsata | smarankamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   5

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In