This overlay will guide you through the buttons:

| |
|
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ 1 ॥
sā tu nīlena vidhivatsvārakṣā susamāhitā . sāgarasyottare tīre sādhu senā niveśitā .. 1 ..
मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ 2 ॥
maindaśca dvividhaścobhau tatra vānarapuṅgavau . viceratuśca tāṃ senāṃ rakṣārthaṃ sarvato diśam .. 2 ..
निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ 3 ॥
niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ . pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanamabravīt .. 3 ..
शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्ताम् अहन्यहनि वर्धते ॥ 4 ॥
śokaśca kila kālena gacchatā hyapagacchati . mama cāpaśyataḥ kāntām ahanyahani vardhate .. 4 ..
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ 5 ॥
na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca . etadevānuśocāmi vayo'syā hyativartate .. 5 ..
वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ 6 ॥
vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā māmapi spṛśa . tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ .. 6 ..
तन्मे दहति गात्राणि विषं पीतमिवाशये । हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ 7 ॥
tanme dahati gātrāṇi viṣaṃ pītamivāśaye . hā nātheti priyā sā māṃ hriyamāṇā yadabravīt .. 7 ..
तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा । रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ॥ 8 ॥
tadviyogendhanavatā taccintāvipulārciṣā . rātriṃ divaṃ śarīraṃ me dahyate madanāgninā .. 8 ..
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । कथं चित्प्रज्वलन्कामः समासुप्तं जले दहेत् ॥ 9 ॥
avagāhyārṇavaṃ svapsye saumitre bhavatā vinā . kathaṃ citprajvalankāmaḥ samāsuptaṃ jale dahet .. 9 ..
बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरुरेकां धरणिमाश्रितौ ॥ 10 ॥
bahvetatkāmayānasya śakyametena jīvitum . yadahaṃ sā ca vāmorurekāṃ dharaṇimāśritau .. 10 ..
केदारस्येव केदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ 11 ॥
kedārasyeva kedāraḥ sodakasya nirūdakaḥ . upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām .. 11 ..
कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् । विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ 12 ॥
kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām . vijitya śatrūndrakṣyāmi sītāṃ sphītāmiva śriyam .. 12 ..
कदा सुचारुबिम्बौष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ 13 ॥
kadā sucārubimbauṣṭhaṃ tasyāḥ padmamivānanam . īṣadunnamya pāsyāmi rasāyanamivāturaḥ .. 13 ..
तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ । कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः ॥ 14 ॥
tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau . kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ .. 14 ..
सा नूनमसितापाङ्गी रक्षोमध्यगता सती । मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ 15 ॥
sā nūnamasitāpāṅgī rakṣomadhyagatā satī . mannāthā nāthahīneva trātāraṃ nādhigacchati .. 15 ..
कथंजनकरजस्यदुहिताममचप्रिया । राक्षसीमध्यगाशेतेस्नुषादशरथस्यच ॥ 16 ॥
kathaṃjanakarajasyaduhitāmamacapriyā . rākṣasīmadhyagāśetesnuṣādaśarathasyaca .. 16 ..
अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव ॥ 17 ॥
avikṣobhyāṇi rakṣāṃsi sā vidhūyotpatiṣyati . vidhūya jaladānnīlāñśaśilekhā śaratsviva .. 17 ..
स्वभावतनुका नूनं शोकेनानशनेन च । भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ 18 ॥
svabhāvatanukā nūnaṃ śokenānaśanena ca . bhūyastanutarā sītā deśakālaviparyayāt .. 18 ..
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं ॥ 19 ॥
kadā nu rākṣasendrasya nidhāyorasi sāyakān . sītāṃ pratyāhariṣyāmi śokamutsṛjya mānasaṃ .. 19 ..
कदा नु खलु मां साध्वी सीतामरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ॥ 20 ॥
kadā nu khalu māṃ sādhvī sītāmarasutopamā . sotkaṇṭhā kaṇṭhamālambya mokṣyatyānandajaṃ jalam .. 20 ..
कदा शोकमिमं घोरं मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ 21 ॥
kadā śokamimaṃ ghoraṃ maithilī viprayogajam . sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā .. 21 ..
एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ॥ 22 ॥
evaṃ vilapatastasya tatra rāmasya dhīmataḥ . dinakṣayānmandavapurbhāskaro'stamupāgamat .. 22 ..
आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत । स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ 23 ॥
āśvāsito lakṣmaṇena rāmaḥ sandhyāmupāsata . smarankamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In