This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 50

Garuda Frees Rama and Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ।। १।।
athovāca mahātejā harirājo mahābalaḥ | kimiyaṃ vyathitā senā mūḍhavāteva naurjale || 1||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   1

सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।। २।।
sugrīvasya vacaḥ śrutvā vāliputro'ṅgado'bravīt | na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam || 2||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   2

शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानाउ रुधिरोक्.सितौ ।। ३।।
śarajālācitau vīrāvubhau daśarathātmajau | śaratalpe mahātmānau śayānāu rudhirok.sitau || 3||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   3

अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ।। ४।।
athābravīdvānarendraḥ sugrīvaḥ putramaṅgadam | nānimittamidaṃ manye bhavitavyaṃ bhayena tu || 4||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   4

विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः । प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ।। ५।।
viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ | prapalāyanti harayastrāsādutphullalocanāḥ || 5||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   5

अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ।। ६।।
anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ | viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca || 6||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   6

एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः । सुग्रीवं वर्धयामास राघवं च जयशिषा।। ७।।
etasminnantare vīro gadāpāṇirvibhīṣaṇaḥ | sugrīvaṃ vardhayāmāsa rāghavaṃ ca jayaśiṣā|| 7||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   7

विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम् । ऋक्षराजं महात्जानं समीपस्थमुवाच ह ।। ८।।
vibhīṣaṇaṃ ca sugrīvo dṛṣṭvā vānarabhīṣaṇam | ṛkṣarājaṃ mahātjānaṃ samīpasthamuvāca ha || 8||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   8

विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः । द्रवन्तयाग्यतसंत्रसा रावणात्मजशङ्कया ।। ९।।
vibhīṣaṇo'yaṃ samprāpto yaṃ dṛṣṭvā vānararṣabhāḥ | dravantayāgyatasaṃtrasā rāvaṇātmajaśaṅkayā || 9||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   9

शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ।। १०।।
śīghrametān susaṃtrastān bahudhā vipradhāvitān | paryavasthāpayākhyāhi vibhīṣaṇamupasthitam || 10||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   10

सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः । वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः ।। ११।।
sugrīveṇaivamuktastu jāmbavānṛkṣapārthivaḥ | vānarānsāntvayāmāsa saṃnivartya prahāvataḥ || 11||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   11

ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः । ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ।। १२।।
te nivṛttāḥ punaḥ sarve vānarāstyaktasambhramāḥ | ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam || 12||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   12

विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् । लक्ष्मणस्य च धर्मात्मा बभूव व्यथितस्तदा ।। १३।।
vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiś citam | lakṣmaṇasya ca dharmātmā babhūva vyathitastadā || 13||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   13

जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च । शोकसम्पीडितमना रुरोद विललाप च ।। १४।।
jalaklinnena hastena tayornetre vimṛjya ca | śokasampīḍitamanā ruroda vilalāpa ca || 14||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   14

इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ । इमामवस्थां गमितौ राकसैः कूटयोधिभिः ।। १५।।
imau tau sattvasampannau vikrāntau priyasaṃyugau | imāmavasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ || 15||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   15

भ्रातुः पुत्रेण चैतेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ ।। १६।।
bhrātuḥ putreṇa caitena duṣputreṇa durātmanā | rākṣasyā jihmayā buddhyā vañcitāvṛjuvikramau || 16||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   16

शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ । वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ।। १७।।
śarairimāvalaṃ viddhau rudhireṇa samukṣitau | vasudhāyāmimau suptau dṛśyete śalyakāviva || 17||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   17

ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया । तावुमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ।। १८।।
yayorvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā | tāvumau dehanāśāya prasuptau puruṣarṣabhau || 18||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   18

जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ।। १९।।
jīvannadya vipanno'smi naṣṭarājyamanorathaḥ | prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ || 19||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   19

एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ।। २०।।
evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam | sugrīvaḥ sattvasampanno harirājo'bravīdidam || 20||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   20

राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः । रावणः सह पुत्रेण स राज्यं नेह लप्स्यते ।। २१।।
rājyaṃ prāpsyasi dharmajña laṅkāyāṃ neha saṃśayaḥ | rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate || 21||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   21

शरसम्पीडितावेतावुभौ राघवलक्ष्मणौ । त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ।। २२।।
śarasampīḍitāvetāvubhau rāghavalakṣmaṇau | tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe || 22||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   22

तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं । सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ।। २३।।
tamevaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ | suṣeṇaṃ śvaśuraṃ pārśve sugrīvastamuvāca ha || 23||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   23

सह शूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ।। २४।।
saha śūrairharigaṇairlabdhasaṃjñāvarindamau | gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau || 24||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   24

अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् । मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ।। २५।।
ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam | maithilīmānayiṣyāmi śakro naṣṭāmiva śriyam || 25||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   25

श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् । देवासुरं महायुद्धमनुभूतं पुरातनम् ।। २६।।
śrutvaitadvānarendrasya suṣeṇo vākyamabravīt | devāsuraṃ mahāyuddhamanubhūtaṃ purātanam || 26||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   26

तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः । निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ।। २७।।
tadā sma dānavā devāñśarasaṃsparśakovidāḥ | nijaghnuḥ śastraviduṣaśchādayanto muhurmuhuḥ || 27||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   27

तानार्तान्नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः । विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश् चिकित्सति ।। २८।।
tānārtānnaṣṭasaṃjñāṃśca gatāsūṃśca bṛhaspatiḥ | vidhyābhirmantrayuktābhiroṣadhībhiś cikitsati || 28||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   28

तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् । जवेन वानराः शीघ्रं सम्पाति पनसादयः ।। २९।।
tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram | javena vānarāḥ śīghraṃ sampāti panasādayaḥ || 29||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   29

हरयस्तु विजानन्ति पार्वती ते महौषधी । संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ।। ३०।।
harayastu vijānanti pārvatī te mahauṣadhī | saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām || 30||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   30

चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे । अमृतं यत्र मथितं तत्र ते परमौषधी ।। ३१।।
candraśca nāma droṇaśca parvatau sāgarottame | amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī || 31||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   31

तौ तत्र विहिते देवैः पर्वतौ महोदधौ । अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु ।। ३२।।
tau tatra vihite devaiḥ parvatau mahodadhau | ayaṃ vāyusuto rājanhanūmāṃstatra gacchatu || 32||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   32

एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः । पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् ।। ३३।।
etasminnantare vāyurmeghāṃścāpi savidyutaḥ | paryasyansāgare toyaṃ kampayanniva parvatān || 33||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   33

महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः । निपेतुर्भग्नविटपाः समूला लवणाम्भसि ।। ३४।।
mahatā pakṣavātena sarve dvīpamahādrumāḥ | nipeturbhagnaviṭapāḥ samūlā lavaṇāmbhasi || 34||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   34

अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः । शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ।। ३५।।
abhavanpannagāstrastā bhoginastatravāsinaḥ | śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam || 35||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   35

ततो मुहूर्तद् गरुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ।। ३६।।
tato muhūrtad garuḍaṃ vainateyaṃ mahābalam | vānarā dadṛśuḥ sarve jvalantamiva pāvakam || 36||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   36

तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । यैस्तौ तौ पुरुषौ बद्धौ शरभूतैर्महाबलौ ।। ३७।।
tamāgatamabhiprekṣya nāgāste vipradudruvuḥ | yaistau tau puruṣau baddhau śarabhūtairmahābalau || 37||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   37

ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ।। ३८।।
tataḥ suparṇaḥ kākutsthau spṛṣṭvā pratyabhinandya ca | vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe || 38||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   38

वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः । सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ।। ३९।।
vainateyena saṃspṛṣṭāstayoḥ saṃruruhurvraṇāḥ | suvarṇe ca tanū snigdhe tayorāśu babhūvatuḥ || 39||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   39

तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ।। ४०।।
tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ | pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ || 40||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   40

तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ । उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ।। ४१।।
tāvutthāpya mahāvīryau garuḍo vāsavopamau | ubhau tau sasvaje hṛṣṭau rāmaścainamuvāca ha || 41||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   41

भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् । उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ।। ४२।।
bhavatprasādādvyasanaṃ rāvaṇiprabhavaṃ mahat | upāyena vyatikrāntau śīghraṃ ca balinau kṛtau || 42||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   42

यथा तातं दशरथं यथाजं च पितामहम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति ।। ४३।।
yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham | tathā bhavantamāsādya hṛdayaṃ me prasīdati || 43||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   43

को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः । वसानो विरजे वस्त्रे दिव्याभरणभूषितः ।। ४४।।
ko bhavān rūpasampanno divyasraganulepanaḥ | vasāno viraje vastre divyābharaṇabhūṣitaḥ || 44||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   44

तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ।। ४५।।
tamuvāca mahātejā vainateyo mahābalaḥ | patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ || 45||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   45

अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः । गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् ।। ४६।।
ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ | garutmāniha samprāpto yuvayoḥ sāhyakāraṇāt || 46||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   46

असुरा वा महावीर्या दानवा वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ।। ४७।।
asurā vā mahāvīryā dānavā vā mahābalāḥ | surāścāpi sagandharvāḥ puraskṛtya śatakratum || 47||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   47

नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् । माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा ।। ४८।।
nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam | māyā balādindrajitā nirmitaṃ krūrakarmaṇā || 48||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   48

एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमाय प्रभावेन शराभूतास्त्वदाश्रयाः ।। ४९।।
ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrā viṣolbaṇāḥ | rakṣomāya prabhāvena śarābhūtāstvadāśrayāḥ || 49||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   49

सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ।। ५०।।
sabhāgyaścāsi dharmajña rāma satyaparākrama | lakṣmaṇena saha bhrātrā samare ripughātinā || 50||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   50

इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः । सहसैवावयोः स्नेहात्सखित्वमनुपालयन् ।। ५१।।
imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo'hamāgataḥ | sahasaivāvayoḥ snehātsakhitvamanupālayan || 51||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   51

मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ।। ५२।।
mokṣitau ca mahāghorādasmātsāyakabandhanāt | apramādaśca kartavyo yuvābhyāṃ nityameva hi || 52||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   52

प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः । शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ५३।।
prakṛtyā rākṣasāḥ sarve saṅgrāme kūṭayodhinaḥ | śūrāṇāṃ śuddhabhāvānāṃ bhavatāmārjavaṃ balam || 53||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   53

तन्न विश्वसनीयं वो राक्षसानां रणाजिरे । एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः ।। ५४।।
tanna viśvasanīyaṃ vo rākṣasānāṃ raṇājire | etenaivopamānena nityajihmā hi rākṣasāḥ || 54||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   54

एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः । परिष्वज्य सु्स्त्रिग्धमाप्रष्टुमुपचक्रमे ।। ५५।।
evamuktvā tato rāmaṃ suparṇaḥ sumahābalaḥ | pariṣvajya su्strigdhamāpraṣṭumupacakrame || 55||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   55

सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल । अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम् ।। ५६।।
sakhe rāghava dharmajña ripūṇām api vatsala | abhyanujñātumicchāmi gamiṣyāmi yathāsukham || 56||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   56

न च कौतूहलं कार्यं सखित्वं प्रति राघव । कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि ।। 57 ।।
na ca kautūhalaṃ kāryaṃ sakhitvaṃ prati rāghava | kṛtakarmā raṇe vīra sakhitvaṃ prativetsyasi || 57 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   57

बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः । रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ।। 58 ।।
bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ | rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase || 58 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   58

इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः । रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ।। 59 ।।
ityevamuktvā vacanaṃ suparṇaḥ śīghravikramaḥ | rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām || 59 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   59

प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् । जगामाकाशमाविश्य सुपर्णः पवनो यथा ।। 60 ।।
pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān | jagāmākāśamāviśya suparṇaḥ pavano yathā || 60 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   60

नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश् च ते ।। 61 ।।
nīrujau rāghavau dṛṣṭvā tato vānarayūthapāḥ | siṃhanādāṃstadā nedurlāṅgūlaṃ dudhuvuś ca te || 61 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   61

ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् । दध्मुः शङ्खान्सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ।। 62 ।।
tato bherīḥ samājaghnurmṛdaṅgāṃśca vyanādayan | dadhmuḥ śaṅkhānsamprahṛṣṭāḥ kṣvelantyapi yathāpuram || 62 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   62

अपरे स्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः । द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ।। 63 ।।
apare sphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ | drumānutpāṭya vividhāṃstasthuḥ śatasahasraśaḥ || 63 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   63

विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ।। 64 ।।
visṛjanto mahānādāṃstrāsayanto niśācarān | laṅkādvārāṇyupājagmuryoddhukāmāḥ plavaṅgamāḥ || 64 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   64

तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् । क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ।। 65 ।।
teṣāṃ subhīmastumulo ninādo babhūva śākhāmṛgayūthapānām | kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe || 65 ||

Kanda : Yuddha Kanda

Sarga :   50

Shloka :   65

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In