This overlay will guide you through the buttons:

| |
|
अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १॥
athovāca mahātejā harirājo mahābalaḥ . kimiyaṃ vyathitā senā mūḍhavāteva naurjale .. 1..
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ॥ २॥
sugrīvasya vacaḥ śrutvā vāliputro'ṅgado'bravīt . na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam .. 2..
शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानाउ रुधिरोक्.सितौ ॥ ३॥
śarajālācitau vīrāvubhau daśarathātmajau . śaratalpe mahātmānau śayānāu rudhirok.sitau .. 3..
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४॥
athābravīdvānarendraḥ sugrīvaḥ putramaṅgadam . nānimittamidaṃ manye bhavitavyaṃ bhayena tu .. 4..
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः । प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥ ५॥
viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ . prapalāyanti harayastrāsādutphullalocanāḥ .. 5..
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥ ६॥
anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ . viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca .. 6..
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः । सुग्रीवं वर्धयामास राघवं च जयशिषा॥ ७॥
etasminnantare vīro gadāpāṇirvibhīṣaṇaḥ . sugrīvaṃ vardhayāmāsa rāghavaṃ ca jayaśiṣā.. 7..
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम् । ऋक्षराजं महात्जानं समीपस्थमुवाच ह ॥ ८॥
vibhīṣaṇaṃ ca sugrīvo dṛṣṭvā vānarabhīṣaṇam . ṛkṣarājaṃ mahātjānaṃ samīpasthamuvāca ha .. 8..
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः । द्रवन्तयाग्यतसंत्रसा रावणात्मजशङ्कया ॥ ९॥
vibhīṣaṇo'yaṃ samprāpto yaṃ dṛṣṭvā vānararṣabhāḥ . dravantayāgyatasaṃtrasā rāvaṇātmajaśaṅkayā .. 9..
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ १०॥
śīghrametān susaṃtrastān bahudhā vipradhāvitān . paryavasthāpayākhyāhi vibhīṣaṇamupasthitam .. 10..
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः । वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः ॥ ११॥
sugrīveṇaivamuktastu jāmbavānṛkṣapārthivaḥ . vānarānsāntvayāmāsa saṃnivartya prahāvataḥ .. 11..
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः । ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ १२॥
te nivṛttāḥ punaḥ sarve vānarāstyaktasambhramāḥ . ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam .. 12..
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् । लक्ष्मणस्य च धर्मात्मा बभूव व्यथितस्तदा ॥ १३॥
vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiś citam . lakṣmaṇasya ca dharmātmā babhūva vyathitastadā .. 13..
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च । शोकसम्पीडितमना रुरोद विललाप च ॥ १४॥
jalaklinnena hastena tayornetre vimṛjya ca . śokasampīḍitamanā ruroda vilalāpa ca .. 14..
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ । इमामवस्थां गमितौ राकसैः कूटयोधिभिः ॥ १५॥
imau tau sattvasampannau vikrāntau priyasaṃyugau . imāmavasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ .. 15..
भ्रातुः पुत्रेण चैतेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ ॥ १६॥
bhrātuḥ putreṇa caitena duṣputreṇa durātmanā . rākṣasyā jihmayā buddhyā vañcitāvṛjuvikramau .. 16..
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ । वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ १७॥
śarairimāvalaṃ viddhau rudhireṇa samukṣitau . vasudhāyāmimau suptau dṛśyete śalyakāviva .. 17..
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया । तावुमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ १८॥
yayorvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā . tāvumau dehanāśāya prasuptau puruṣarṣabhau .. 18..
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥ १९॥
jīvannadya vipanno'smi naṣṭarājyamanorathaḥ . prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ .. 19..
एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ॥ २०॥
evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam . sugrīvaḥ sattvasampanno harirājo'bravīdidam .. 20..
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः । रावणः सह पुत्रेण स राज्यं नेह लप्स्यते ॥ २१॥
rājyaṃ prāpsyasi dharmajña laṅkāyāṃ neha saṃśayaḥ . rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate .. 21..
शरसम्पीडितावेतावुभौ राघवलक्ष्मणौ । त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२॥
śarasampīḍitāvetāvubhau rāghavalakṣmaṇau . tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe .. 22..
तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं । सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ २३॥
tamevaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ . suṣeṇaṃ śvaśuraṃ pārśve sugrīvastamuvāca ha .. 23..
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४॥
saha śūrairharigaṇairlabdhasaṃjñāvarindamau . gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau .. 24..
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् । मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ २५॥
ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam . maithilīmānayiṣyāmi śakro naṣṭāmiva śriyam .. 25..
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् । देवासुरं महायुद्धमनुभूतं पुरातनम् ॥ २६॥
śrutvaitadvānarendrasya suṣeṇo vākyamabravīt . devāsuraṃ mahāyuddhamanubhūtaṃ purātanam .. 26..
तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः । निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ २७॥
tadā sma dānavā devāñśarasaṃsparśakovidāḥ . nijaghnuḥ śastraviduṣaśchādayanto muhurmuhuḥ .. 27..
तानार्तान्नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः । विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश् चिकित्सति ॥ २८॥
tānārtānnaṣṭasaṃjñāṃśca gatāsūṃśca bṛhaspatiḥ . vidhyābhirmantrayuktābhiroṣadhībhiś cikitsati .. 28..
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् । जवेन वानराः शीघ्रं सम्पाति पनसादयः ॥ २९॥
tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram . javena vānarāḥ śīghraṃ sampāti panasādayaḥ .. 29..
हरयस्तु विजानन्ति पार्वती ते महौषधी । संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३०॥
harayastu vijānanti pārvatī te mahauṣadhī . saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām .. 30..
चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे । अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ३१॥
candraśca nāma droṇaśca parvatau sāgarottame . amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī .. 31..
तौ तत्र विहिते देवैः पर्वतौ महोदधौ । अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु ॥ ३२॥
tau tatra vihite devaiḥ parvatau mahodadhau . ayaṃ vāyusuto rājanhanūmāṃstatra gacchatu .. 32..
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः । पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् ॥ ३३॥
etasminnantare vāyurmeghāṃścāpi savidyutaḥ . paryasyansāgare toyaṃ kampayanniva parvatān .. 33..
महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः । निपेतुर्भग्नविटपाः समूला लवणाम्भसि ॥ ३४॥
mahatā pakṣavātena sarve dvīpamahādrumāḥ . nipeturbhagnaviṭapāḥ samūlā lavaṇāmbhasi .. 34..
अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः । शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५॥
abhavanpannagāstrastā bhoginastatravāsinaḥ . śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam .. 35..
ततो मुहूर्तद् गरुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६॥
tato muhūrtad garuḍaṃ vainateyaṃ mahābalam . vānarā dadṛśuḥ sarve jvalantamiva pāvakam .. 36..
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । यैस्तौ तौ पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ ३७॥
tamāgatamabhiprekṣya nāgāste vipradudruvuḥ . yaistau tau puruṣau baddhau śarabhūtairmahābalau .. 37..
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ३८॥
tataḥ suparṇaḥ kākutsthau spṛṣṭvā pratyabhinandya ca . vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe .. 38..
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः । सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९॥
vainateyena saṃspṛṣṭāstayoḥ saṃruruhurvraṇāḥ . suvarṇe ca tanū snigdhe tayorāśu babhūvatuḥ .. 39..
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ ४०॥
tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ . pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ .. 40..
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ । उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१॥
tāvutthāpya mahāvīryau garuḍo vāsavopamau . ubhau tau sasvaje hṛṣṭau rāmaścainamuvāca ha .. 41..
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् । उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ॥ ४२॥
bhavatprasādādvyasanaṃ rāvaṇiprabhavaṃ mahat . upāyena vyatikrāntau śīghraṃ ca balinau kṛtau .. 42..
यथा तातं दशरथं यथाजं च पितामहम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ४३॥
yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham . tathā bhavantamāsādya hṛdayaṃ me prasīdati .. 43..
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः । वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥ ४४॥
ko bhavān rūpasampanno divyasraganulepanaḥ . vasāno viraje vastre divyābharaṇabhūṣitaḥ .. 44..
तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५॥
tamuvāca mahātejā vainateyo mahābalaḥ . patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ .. 45..
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः । गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् ॥ ४६॥
ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ . garutmāniha samprāpto yuvayoḥ sāhyakāraṇāt .. 46..
असुरा वा महावीर्या दानवा वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७॥
asurā vā mahāvīryā dānavā vā mahābalāḥ . surāścāpi sagandharvāḥ puraskṛtya śatakratum .. 47..
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् । माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ४८॥
nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam . māyā balādindrajitā nirmitaṃ krūrakarmaṇā .. 48..
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमाय प्रभावेन शराभूतास्त्वदाश्रयाः ॥ ४९॥
ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrā viṣolbaṇāḥ . rakṣomāya prabhāvena śarābhūtāstvadāśrayāḥ .. 49..
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५०॥
sabhāgyaścāsi dharmajña rāma satyaparākrama . lakṣmaṇena saha bhrātrā samare ripughātinā .. 50..
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः । सहसैवावयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१॥
imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo'hamāgataḥ . sahasaivāvayoḥ snehātsakhitvamanupālayan .. 51..
मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ५२॥
mokṣitau ca mahāghorādasmātsāyakabandhanāt . apramādaśca kartavyo yuvābhyāṃ nityameva hi .. 52..
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः । शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३॥
prakṛtyā rākṣasāḥ sarve saṅgrāme kūṭayodhinaḥ . śūrāṇāṃ śuddhabhāvānāṃ bhavatāmārjavaṃ balam .. 53..
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे । एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः ॥ ५४॥
tanna viśvasanīyaṃ vo rākṣasānāṃ raṇājire . etenaivopamānena nityajihmā hi rākṣasāḥ .. 54..
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः । परिष्वज्य सु्स्त्रिग्धमाप्रष्टुमुपचक्रमे ॥ ५५॥
evamuktvā tato rāmaṃ suparṇaḥ sumahābalaḥ . pariṣvajya s_ŭstrigdhamāpraṣṭumupacakrame .. 55..
सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल । अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम् ॥ ५६॥
sakhe rāghava dharmajña ripūṇām api vatsala . abhyanujñātumicchāmi gamiṣyāmi yathāsukham .. 56..
न च कौतूहलं कार्यं सखित्वं प्रति राघव । कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि ॥ 57 ॥
na ca kautūhalaṃ kāryaṃ sakhitvaṃ prati rāghava . kṛtakarmā raṇe vīra sakhitvaṃ prativetsyasi .. 57 ..
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः । रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ॥ 58 ॥
bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ . rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase .. 58 ..
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः । रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ 59 ॥
ityevamuktvā vacanaṃ suparṇaḥ śīghravikramaḥ . rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām .. 59 ..
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् । जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ 60 ॥
pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān . jagāmākāśamāviśya suparṇaḥ pavano yathā .. 60 ..
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश् च ते ॥ 61 ॥
nīrujau rāghavau dṛṣṭvā tato vānarayūthapāḥ . siṃhanādāṃstadā nedurlāṅgūlaṃ dudhuvuś ca te .. 61 ..
ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् । दध्मुः शङ्खान्सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥ 62 ॥
tato bherīḥ samājaghnurmṛdaṅgāṃśca vyanādayan . dadhmuḥ śaṅkhānsamprahṛṣṭāḥ kṣvelantyapi yathāpuram .. 62 ..
अपरे स्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः । द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ 63 ॥
apare sphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ . drumānutpāṭya vividhāṃstasthuḥ śatasahasraśaḥ .. 63 ..
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ॥ 64 ॥
visṛjanto mahānādāṃstrāsayanto niśācarān . laṅkādvārāṇyupājagmuryoddhukāmāḥ plavaṅgamāḥ .. 64 ..
तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् । क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ 65 ॥
teṣāṃ subhīmastumulo ninādo babhūva śākhāmṛgayūthapānām . kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe .. 65 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In