This overlay will guide you through the buttons:

| |
|
तेषां तु तुमुलं शब्दं वानराणां महोजसाम् । नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १॥
teṣāṃ tu tumulaṃ śabdaṃ vānarāṇāṃ mahojasām . nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ .. 1..
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम् । सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २॥
snigdhagambhīranirghoṣaṃ śrutvā taṃ ninadaṃ bhṛśam . sacivānāṃ tatasteṣāṃ madhye vacanamabravīt .. 2..
यथासौ सम्प्रहृष्टानां वानराणांमुपस्थितः । बहूनां सुमहान्नादो मेघानामिव गर्जताम् ॥ ३॥
yathāsau samprahṛṣṭānāṃ vānarāṇāṃmupasthitaḥ . bahūnāṃ sumahānnādo meghānāmiva garjatām .. 3..
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः । तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः ॥ ४॥
suvyaktaṃ mahatī prītireteṣāṃ nātra saṃśayaḥ . tathāhi vipulairnādaiścukṣubhe lavaṇārṇavaḥ .. 4..
तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ । अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ ५॥
tau tu baddhau śaraistīṣkṇairbhrātarau rāmalakṣmaṇau . ayaṃ ca sumahānnādaḥ śaṅkāṃ janayatīva me .. 5..
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः । उवाच नैरृतांस्तत्र समीपपरिवर्तिनः ॥ ६॥
evaṃ ca vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ . uvāca nairṛtāṃstatra samīpaparivartinaḥ .. 6..
ज्ञायतां तूर्णमेतषां सर्वेषां च वनौकसाम् । शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७॥
jñāyatāṃ tūrṇametaṣāṃ sarveṣāṃ ca vanaukasām . śokakāle samutpanne harṣakāraṇamutthitam .. 7..
तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य च । ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८॥
tathoktāstena sambhrāntāḥ prākāramadhiruhya ca . dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā .. 8..
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ । समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः ॥ ९॥
tau ca muktau sughoreṇa śarabandhena rāghavau . samutthitau mahābhāgau viṣeduḥ sarvarākṣasāḥ .. 9..
सन्त्रस्तहृदया सर्वे प्राकारादवरुह्य ते । विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः ॥ १०॥
santrastahṛdayā sarve prākārādavaruhya te . vivarṇā rākṣasā ghorā rākṣasendramupasthitāḥ .. 10..
तदप्रियं दीनमुखा रावणस्य च राक्षसाषः । कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः ॥ ११॥
tadapriyaṃ dīnamukhā rāvaṇasya ca rākṣasāṣaḥ . kṛtsnaṃ nivedayāmāsuryathāvad vākyakovidāḥ .. 11..
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२॥
yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau . nibaddhau śarabandhena niṣprakampabhujau kṛtau .. 12..
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे । पाशानिव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ ॥ १३॥
vimuktau śarabandhena dṛśyete tau raṇājire . pāśāniva gajāu chittvā gajendrasamavikramau .. 13..
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः । चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत् ॥ १४॥
tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ . cintāśokasamākrānto vivarṇavadano'bhavat .. 14..
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः । अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ॥ १५॥
ghorairdattavarairbaddhau śarairāśīviṣomapaiḥ . amoghaiḥ sūryasaṅkāśaiḥ pramathyendrajitā yudhi .. 15..
तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम । संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६॥
tamastrabandhamāsādya yadi muktau ripū mama . saṃśayasthamidaṃ sarvamanupaśyāmyahaṃ balam .. 16..
निष्फलाः खलु संवृत्ताः शरा पावकतेजसः । आदत्तं यैस्तु सङ्ग्रामे रिपूणां जीवितम् मम् ॥ १७॥
niṣphalāḥ khalu saṃvṛttāḥ śarā pāvakatejasaḥ . ādattaṃ yaistu saṅgrāme ripūṇāṃ jīvitam mam .. 17..
एवमुक्त्वा तु सङ्क्रुद्धो निश्वसन्नुरगो यथा । अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राकसं ॥ १८॥
evamuktvā tu saṅkruddho niśvasannurago yathā . abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ .. 18..
बलेन महता युक्तो रक्षसां भीमविक्रम् । त्वं वधायाशु निर्याहि रामस्य सह वानरैः ॥ १९॥
balena mahatā yukto rakṣasāṃ bhīmavikram . tvaṃ vadhāyāśu niryāhi rāmasya saha vānaraiḥ .. 19..
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता । क्रम्य ततः शीघ्रं संहृष्टो निर्जगाम नृपालयात् ॥ २०॥
evamuktastu dhūmrākṣo rākṣasendreṇa dhīmatā . kramya tataḥ śīghraṃ saṃhṛṣṭo nirjagāma nṛpālayāt .. 20..
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह । त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः ॥ २१॥
abhiniṣkramya tad dvāraṃ balādhyakṣamuvāca ha . tvarayasva balaṃ śīghraṃ kiṃ cireṇa yuyutsataḥ .. 21..
धूम्राक्षवचनः श्रुत्वा बलाध्यक्षो बलानुगः । बलमुद्योजयामास रावणस्याज्ञया भृशम् ॥ २२॥
dhūmrākṣavacanaḥ śrutvā balādhyakṣo balānugaḥ . balamudyojayāmāsa rāvaṇasyājñayā bhṛśam .. 22..
ते बद्धघण्टा बलिनो घोररूपा निशाचराः । विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ॥ २३॥
te baddhaghaṇṭā balino ghorarūpā niśācarāḥ . vinadyamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan .. 23..
विविधायुधहस्ताश्च शूलमुद्गरपाणयः । गदाभिः पट्टशैर्दण्डैरायसैर्मुसलैर्भृशम् ॥ २४॥
vividhāyudhahastāśca śūlamudgarapāṇayaḥ . gadābhiḥ paṭṭaśairdaṇḍairāyasairmusalairbhṛśam .. 24..
परिघैर्भिण्डिपालैश्च भल्लैः पाशैः परश्वधैः । निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ॥ २५॥
parighairbhiṇḍipālaiśca bhallaiḥ pāśaiḥ paraśvadhaiḥ . niryayū rākṣasā ghorā nardanto jaladā yathā .. 25..
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः । सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २६॥
rathaiḥ kavacinastvanye dhvajaiśca samalaṅkṛtaiḥ . suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ .. 26..
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः । निर्ययूर्नृर्ऋव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २७॥
hayaiḥ paramaśīghraiśca gajaiścaiva madotkaṭaiḥ . niryayūrnṛrṛvyāghrā vyāghrā iva durāsadāḥ .. 27..
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः । आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ॥ २८॥
vṛkasiṃhamukhairyuktaṃ kharaiḥ kanakabhūṣaṇaiḥ . āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ .. 28..
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः । हसन् वै पश्चिमद्वाराध्दनूमान् यत्र तिष्ठति ॥ २९॥
sa niryāto mahāvīryo dhūmrākṣo rākṣasairvṛtaḥ . hasan vai paścimadvārādhdanūmān yatra tiṣṭhati .. 29..
रथप्रवरमास्स्थाय खरयुक्तं खरस्वनम् । प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ॥ ३०॥
rathapravaramāssthāya kharayuktaṃ kharasvanam . prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam .. 30..
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन् । रथशीर्षे महाभीमो गृध्रश्च निपपात ह ॥ ३१॥
antarikṣagatāḥ krūrāḥ śakunāḥ pratyaṣedhayan . rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha .. 31..
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः । रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ॥ ३२॥
dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ . rudhirārdro mahāñśvetaḥ kabandhaḥ patito bhuvi .. 32..
विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः । ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ॥ ३३॥
visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ . vavarṣa rudhiraṃ devaḥ sañcacāla ca medinī .. 33..
प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः । तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥ ३४ ॥
pratilomaṃ vavau vāyurnirghātasamanisvanaḥ . timiraughāvṛtāstatra diśaśca na cakāśire .. 34 ..
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् । प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् । मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ३५॥
sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān . prādurbhūtānsughorāṃśca dhūmrākṣo vyathito'bhavat . mumuhū rākṣasāḥ sarve dhūmrākṣasya puraḥsarāḥ .. 35..
ततः सुभीमो बहुभिर्निशाचरैर् वृतोऽभिनिष्क्रम्य रणोत्सुको बली । ददर्श तां राघवबाहुपालितां समुद्रकल्पां बहुवानरीं चमूम् ॥ ३६॥
tataḥ subhīmo bahubhirniśācarair vṛto'bhiniṣkramya raṇotsuko balī . dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In