This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 51

Dhoomraksha Goes to War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तेषां तु तुमुलं शब्दं वानराणां महोजसाम् । नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ।। १।।
teṣāṃ tu tumulaṃ śabdaṃ vānarāṇāṃ mahojasām | nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ || 1||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   1

स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम् । सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ।। २।।
snigdhagambhīranirghoṣaṃ śrutvā taṃ ninadaṃ bhṛśam | sacivānāṃ tatasteṣāṃ madhye vacanamabravīt || 2||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   2

यथासौ सम्प्रहृष्टानां वानराणांमुपस्थितः । बहूनां सुमहान्नादो मेघानामिव गर्जताम् ।। ३।।
yathāsau samprahṛṣṭānāṃ vānarāṇāṃmupasthitaḥ | bahūnāṃ sumahānnādo meghānāmiva garjatām || 3||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   3

सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः । तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः ।। ४।।
suvyaktaṃ mahatī prītireteṣāṃ nātra saṃśayaḥ | tathāhi vipulairnādaiścukṣubhe lavaṇārṇavaḥ || 4||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   4

तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ । अयं च सुमहान्नादः शङ्कां जनयतीव मे ।। ५।।
tau tu baddhau śaraistīṣkṇairbhrātarau rāmalakṣmaṇau | ayaṃ ca sumahānnādaḥ śaṅkāṃ janayatīva me || 5||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   5

एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः । उवाच नैरृतांस्तत्र समीपपरिवर्तिनः ।। ६।।
evaṃ ca vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ | uvāca nairṛtāṃstatra samīpaparivartinaḥ || 6||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   6

ज्ञायतां तूर्णमेतषां सर्वेषां च वनौकसाम् । शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ।। ७।।
jñāyatāṃ tūrṇametaṣāṃ sarveṣāṃ ca vanaukasām | śokakāle samutpanne harṣakāraṇamutthitam || 7||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   7

तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य च । ददृशुः पालितां सेनां सुग्रीवेण महात्मना ।। ८।।
tathoktāstena sambhrāntāḥ prākāramadhiruhya ca | dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā || 8||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   8

तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ । समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः ।। ९।।
tau ca muktau sughoreṇa śarabandhena rāghavau | samutthitau mahābhāgau viṣeduḥ sarvarākṣasāḥ || 9||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   9

सन्त्रस्तहृदया सर्वे प्राकारादवरुह्य ते । विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः ।। १०।।
santrastahṛdayā sarve prākārādavaruhya te | vivarṇā rākṣasā ghorā rākṣasendramupasthitāḥ || 10||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   10

तदप्रियं दीनमुखा रावणस्य च राक्षसाषः । कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः ।। ११।।
tadapriyaṃ dīnamukhā rāvaṇasya ca rākṣasāṣaḥ | kṛtsnaṃ nivedayāmāsuryathāvad vākyakovidāḥ || 11||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   11

यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ।। १२।।
yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau | nibaddhau śarabandhena niṣprakampabhujau kṛtau || 12||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   12

विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे । पाशानिव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ ।। १३।।
vimuktau śarabandhena dṛśyete tau raṇājire | pāśāniva gajāu chittvā gajendrasamavikramau || 13||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   13

तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः । चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत् ।। १४।।
tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ | cintāśokasamākrānto vivarṇavadano'bhavat || 14||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   14

घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः । अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ।। १५।।
ghorairdattavarairbaddhau śarairāśīviṣomapaiḥ | amoghaiḥ sūryasaṅkāśaiḥ pramathyendrajitā yudhi || 15||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   15

तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम । संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ।। १६।।
tamastrabandhamāsādya yadi muktau ripū mama | saṃśayasthamidaṃ sarvamanupaśyāmyahaṃ balam || 16||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   16

निष्फलाः खलु संवृत्ताः शरा पावकतेजसः । आदत्तं यैस्तु सङ्ग्रामे रिपूणां जीवितम् मम् ।। १७।।
niṣphalāḥ khalu saṃvṛttāḥ śarā pāvakatejasaḥ | ādattaṃ yaistu saṅgrāme ripūṇāṃ jīvitam mam || 17||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   17

एवमुक्त्वा तु सङ्क्रुद्धो निश्वसन्नुरगो यथा । अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राकसं ।। १८।।
evamuktvā tu saṅkruddho niśvasannurago yathā | abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ || 18||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   18

बलेन महता युक्तो रक्षसां भीमविक्रम् । त्वं वधायाशु निर्याहि रामस्य सह वानरैः ।। १९।।
balena mahatā yukto rakṣasāṃ bhīmavikram | tvaṃ vadhāyāśu niryāhi rāmasya saha vānaraiḥ || 19||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   19

एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता । क्रम्य ततः शीघ्रं संहृष्टो निर्जगाम नृपालयात् ।। २०।।
evamuktastu dhūmrākṣo rākṣasendreṇa dhīmatā | kramya tataḥ śīghraṃ saṃhṛṣṭo nirjagāma nṛpālayāt || 20||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   20

अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह । त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः ।। २१।।
abhiniṣkramya tad dvāraṃ balādhyakṣamuvāca ha | tvarayasva balaṃ śīghraṃ kiṃ cireṇa yuyutsataḥ || 21||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   21

धूम्राक्षवचनः श्रुत्वा बलाध्यक्षो बलानुगः । बलमुद्योजयामास रावणस्याज्ञया भृशम् ।। २२।।
dhūmrākṣavacanaḥ śrutvā balādhyakṣo balānugaḥ | balamudyojayāmāsa rāvaṇasyājñayā bhṛśam || 22||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   22

ते बद्धघण्टा बलिनो घोररूपा निशाचराः । विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।। २३।।
te baddhaghaṇṭā balino ghorarūpā niśācarāḥ | vinadyamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan || 23||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   23

विविधायुधहस्ताश्च शूलमुद्गरपाणयः । गदाभिः पट्टशैर्दण्डैरायसैर्मुसलैर्भृशम् ।। २४।।
vividhāyudhahastāśca śūlamudgarapāṇayaḥ | gadābhiḥ paṭṭaśairdaṇḍairāyasairmusalairbhṛśam || 24||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   24

परिघैर्भिण्डिपालैश्च भल्लैः पाशैः परश्वधैः । निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ।। २५।।
parighairbhiṇḍipālaiśca bhallaiḥ pāśaiḥ paraśvadhaiḥ | niryayū rākṣasā ghorā nardanto jaladā yathā || 25||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   25

रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः । सुवर्णजालविहितैः खरैश्च विविधाननैः ।। २६।।
rathaiḥ kavacinastvanye dhvajaiśca samalaṅkṛtaiḥ | suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ || 26||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   26

हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः । निर्ययूर्नृर्ऋव्याघ्रा व्याघ्रा इव दुरासदाः ।। २७।।
hayaiḥ paramaśīghraiśca gajaiścaiva madotkaṭaiḥ | niryayūrnṛrṛvyāghrā vyāghrā iva durāsadāḥ || 27||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   27

वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः । आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ।। २८।।
vṛkasiṃhamukhairyuktaṃ kharaiḥ kanakabhūṣaṇaiḥ | āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ || 28||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   28

स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः । हसन् वै पश्चिमद्वाराध्दनूमान् यत्र तिष्ठति ।। २९।।
sa niryāto mahāvīryo dhūmrākṣo rākṣasairvṛtaḥ | hasan vai paścimadvārādhdanūmān yatra tiṣṭhati || 29||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   29

रथप्रवरमास्स्थाय खरयुक्तं खरस्वनम् । प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ।। ३०।।
rathapravaramāssthāya kharayuktaṃ kharasvanam | prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam || 30||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   30

अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन् । रथशीर्षे महाभीमो गृध्रश्च निपपात ह ।। ३१।।
antarikṣagatāḥ krūrāḥ śakunāḥ pratyaṣedhayan | rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha || 31||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   31

ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः । रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ।। ३२।।
dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ | rudhirārdro mahāñśvetaḥ kabandhaḥ patito bhuvi || 32||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   32

विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः । ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ।। ३३।।
visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ | vavarṣa rudhiraṃ devaḥ sañcacāla ca medinī || 33||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   33

प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः । तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ।। ३४ ।।
pratilomaṃ vavau vāyurnirghātasamanisvanaḥ | timiraughāvṛtāstatra diśaśca na cakāśire || 34 ||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   34

स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् । प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् । मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ।। ३५।।
sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān | prādurbhūtānsughorāṃśca dhūmrākṣo vyathito'bhavat | mumuhū rākṣasāḥ sarve dhūmrākṣasya puraḥsarāḥ || 35||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   35

ततः सुभीमो बहुभिर्निशाचरैर् वृतोऽभिनिष्क्रम्य रणोत्सुको बली । ददर्श तां राघवबाहुपालितां समुद्रकल्पां बहुवानरीं चमूम् ।। ३६।।
tataḥ subhīmo bahubhirniśācarair vṛto'bhiniṣkramya raṇotsuko balī | dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm || 36||

Kanda : Yuddha Kanda

Sarga :   51

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In