This overlay will guide you through the buttons:

| |
|
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ 1 ॥
dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam . vinedurvānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ .. 1 ..
तेषां तु तुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः ॥ 2 ॥
teṣāṃ tu tumulaṃ yuddhaṃ sañjajñe harirakṣasām . anyonyaṃ pādapairghorairnighnataṃ śūlamudgaraiḥ .. 2 ..
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः । वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ॥ 3 ॥
rākṣasairvānarā ghorā vinikṛttāḥ samantataḥ . vānarai rākṣasāścāpi drumairbhūmau samīkṛtāḥ .. 3 ..
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः । विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ॥ 4 ॥
rākṣasāścāpi saṅkruddhā vānarānniśitaiḥ śaraiḥ . vivyadhurghorasaṅkāśaiḥ kaṅkapatrairajihmagaiḥ .. 4 ..
ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः । घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः ॥ 5 ॥
te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ . ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ .. 5 ..
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः । अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ 6 ॥
vidāryamāṇā rakṣobhirvānarāste mahābalāḥ . amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat .. 6 ..
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः । जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ 7 ॥
śaranirbhinnagātrāste śūlanirbhinnadehinaḥ . jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ .. 7 ..
ते भीमवेगा हरयो नर्दमानास्ततस्ततः । ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ 8 ॥
te bhīmavegā harayo nardamānāstatastataḥ . mamanthū rākṣasānbhīmānnāmāni ca babhāṣire .. 8 ..
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ॥ 9 ॥
tadbabhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām . śilābhirvividhābhiśca bahuśākhaiśca pādapaiḥ .. 9 ..
राक्षसा मथिताः के चिद्वानरैर्जितकाशिभिः । ववर्षू रुधिरं के चिन्मुखै रुधिरभोजनाः ॥ 10 ॥
rākṣasā mathitāḥ ke cidvānarairjitakāśibhiḥ . vavarṣū rudhiraṃ ke cinmukhai rudhirabhojanāḥ .. 10 ..
पार्श्वेषु दारिताः के चित्के चिद्राशीकृता द्रुमैः । शिलाभिश्चूर्णिताः के चित्के चिद्दन्तैर्विदारिताः ॥ 11 ॥
pārśveṣu dāritāḥ ke citke cidrāśīkṛtā drumaiḥ . śilābhiścūrṇitāḥ ke citke ciddantairvidāritāḥ .. 11 ..
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः । रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ 12 ॥
dhvajairvimathitairbhagnaiḥ kharaiśca vinipātitaiḥ . rathairvidhvaṃsitaiścāpi patitai rajanīcaraiḥ .. 12 ..
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् । मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥ 13 ॥
gajendraiḥ parvatākāraiḥ parvatāgrairvanaukasām . mathitairvājibhiḥ kīrṇaṃ sārohairvasudhātalam .. 13 ..
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः । राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ 14 ॥
vānarairbhīmavikrāntairāplutyāplutya vegitaiḥ . rākṣasāḥ karajaistīkṣṇairmukheṣu vinikartitāḥ .. 14 ..
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः । मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ 15 ॥
vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ . mūḍhāḥ śoṇitagandhena nipeturdharaṇītale .. 15 ..
अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः । तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ 16 ॥
anye tu paramakruddhā rākṣasā bhīmavikramāḥ . talairevābhidhāvanti vajrasparśasamairharīn .. 16 ..
वनरै पातयन्तस्ते वेगिता वेगवत्तरैः । मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः ॥ 17 ॥
vanarai pātayantaste vegitā vegavattaraiḥ . muṣṭibhiścaraṇairdantaiḥ pādapaiścāpapothitāḥ .. 17 ..
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः । रोषेण कदनं चक्रे वानराणां युयुत्सताम् ॥ 18 ॥
sainyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ . roṣeṇa kadanaṃ cakre vānarāṇāṃ yuyutsatām .. 18 ..
प्रासैः प्रमथिताः के चिद्वानराः शोणितस्रवाः । मुद्गरैराहताः के चित्पतिता धरणीतले ॥ 19 ॥
prāsaiḥ pramathitāḥ ke cidvānarāḥ śoṇitasravāḥ . mudgarairāhatāḥ ke citpatitā dharaṇītale .. 19 ..
परिघैर्मथितः केचिद् भिन्डिपालैश्च दारिताः । पट्टशैर्मथिताः केचिद् विह्वलन्तो गतासवः ॥ 20 ॥
parighairmathitaḥ kecid bhinḍipālaiśca dāritāḥ . paṭṭaśairmathitāḥ kecid vihvalanto gatāsavaḥ .. 20 ..
के चिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः । के चिद्विद्राविता नष्टाः सङ्क्रुद्धै राक्षसैर्युधि ॥ 21 ॥
ke cidvinihatā bhūmau rudhirārdrā vanaukasaḥ . ke cidvidrāvitā naṣṭāḥ saṅkruddhai rākṣasairyudhi .. 21 ..
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः । विदारितास्त्रशूलैश्च केचिदान्त्रैर्विनिःसृताः ॥ 22 ॥
vibhinnahṛdayāḥ kecidekapārśvena śāyitāḥ . vidāritāstraśūlaiśca kecidāntrairviniḥsṛtāḥ .. 22 ..
तत् सुभीमं महद्युद्धं हरिराकससंकुलम् । प्रबभौ शस्त्रबहुलं शिलापादपसङ्कुलम् ॥ 23 ॥
tat subhīmaṃ mahadyuddhaṃ harirākasasaṃkulam . prababhau śastrabahulaṃ śilāpādapasaṅkulam .. 23 ..
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् । मन्द्रस्तनितगीतं युद्धगान्धर्वमाबभौ ॥ 24 ॥
dhanurjyātantrimadhuraṃ hikkātālasamanvitam . mandrastanitagītaṃ yuddhagāndharvamābabhau .. 24 ..
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि । हसन्विद्रावयामास दिशस्ताञ्छरवृष्टिभिः ॥ 25 ॥
dhūmrākṣastu dhanuṣpāṇirvānarān raṇamūrdhani . hasanvidrāvayāmāsa diśastāñcharavṛṣṭibhiḥ .. 25 ..
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः । अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ 26 ॥
dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ . abhyavartata saṅkruddhaḥ pragṛhya vipulāṃ śilām .. 26 ..
क्रोधाद्द्विगुणताम्राक्षः पितुस्तुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ 27 ॥
krodhāddviguṇatāmrākṣaḥ pitustulyaparākramaḥ . śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati .. 27 ..
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ 28 ॥
āpatantīṃ śilāṃ dṛṣṭvā gadāmudyamya sambhramāt . rathādāplutya vegena vasudhāyāṃ vyatiṣṭhata .. 28 ..
सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ 29 ॥
sā pramathya rathaṃ tasya nipapāta śilā bhuvi . sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam .. 29 ..
स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः । रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ 30 ॥
sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ . rakṣasāṃ kadanaṃ cakre saskandhaviṭapairdrumaiḥ .. 30 ..
विभिन्नशिरसो भूत्वा राक्षसाः रूधिरोक्षिताः । द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ॥ 31 ॥
vibhinnaśiraso bhūtvā rākṣasāḥ rūdhirokṣitāḥ . drumaiḥ pramathitāścānye nipeturdharaṇītale .. 31 ..
विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ 32 ॥
vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ . gireḥ śikharamādāya dhūmrākṣamabhidudruve .. 32 ..
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनूमन्तमभिद्रवत् ॥ 33 ॥
tamāpatantaṃ dhūmrākṣo gadāmudyamya vīryavān . vinardamānaḥ sahasā hanūmantamabhidravat .. 33 ..
तस्य क्रुद्धस्तु रोषेण गदां तां बहुकण्टकाम् । पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः ॥ 34 ॥
tasya kruddhastu roṣeṇa gadāṃ tāṃ bahukaṇṭakām . pātayāmāsa dhūmrākṣo mastake'tha hanūmataḥ .. 34 ..
ताडितः स तया तत्र गदया भीमवेगया । स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ॥ 35 ॥
tāḍitaḥ sa tayā tatra gadayā bhīmavegayā . sa kapirmārutabalastaṃ prahāramacintayan .. 35 ..
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् । स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ॥ 36 ॥
dhūmrākṣasya śiromadhye giriśṛṅgamapātayat . sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ .. 36 ..
पपात सहसा भूमौ विकीर्ण इव पर्वतः । धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः । त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ 37 ॥
papāta sahasā bhūmau vikīrṇa iva parvataḥ . dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ . trastāḥ praviviśurlaṅkāṃ vadhyamānāḥ plavaṅgamaiḥ .. 37 ..
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च संविकीर्य । रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ॥ 38 ॥
sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya . ripuvadhajanitaśramo mahātmā mudamagamatkapibhiśca pūjyamānaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In