This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 52

Hanuman Kills Dhoomraksha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।। 1 ।।
dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam | vinedurvānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   1

तेषां तु तुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः ।। 2 ।।
teṣāṃ tu tumulaṃ yuddhaṃ sañjajñe harirakṣasām | anyonyaṃ pādapairghorairnighnataṃ śūlamudgaraiḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   2

राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः । वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।। 3 ।।
rākṣasairvānarā ghorā vinikṛttāḥ samantataḥ | vānarai rākṣasāścāpi drumairbhūmau samīkṛtāḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   3

राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः । विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।। 4 ।।
rākṣasāścāpi saṅkruddhā vānarānniśitaiḥ śaraiḥ | vivyadhurghorasaṅkāśaiḥ kaṅkapatrairajihmagaiḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   4

ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः । घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः ।। 5 ।।
te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ | ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   5

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः । अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।। 6 ।।
vidāryamāṇā rakṣobhirvānarāste mahābalāḥ | amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat || 6 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   6

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः । जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।। 7 ।।
śaranirbhinnagātrāste śūlanirbhinnadehinaḥ | jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   7

ते भीमवेगा हरयो नर्दमानास्ततस्ततः । ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ।। 8 ।।
te bhīmavegā harayo nardamānāstatastataḥ | mamanthū rākṣasānbhīmānnāmāni ca babhāṣire || 8 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   8

तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ।। 9 ।।
tadbabhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām | śilābhirvividhābhiśca bahuśākhaiśca pādapaiḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   9

राक्षसा मथिताः के चिद्वानरैर्जितकाशिभिः । ववर्षू रुधिरं के चिन्मुखै रुधिरभोजनाः ।। 10 ।।
rākṣasā mathitāḥ ke cidvānarairjitakāśibhiḥ | vavarṣū rudhiraṃ ke cinmukhai rudhirabhojanāḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   10

पार्श्वेषु दारिताः के चित्के चिद्राशीकृता द्रुमैः । शिलाभिश्चूर्णिताः के चित्के चिद्दन्तैर्विदारिताः ।। 11 ।।
pārśveṣu dāritāḥ ke citke cidrāśīkṛtā drumaiḥ | śilābhiścūrṇitāḥ ke citke ciddantairvidāritāḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   11

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः । रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। 12 ।।
dhvajairvimathitairbhagnaiḥ kharaiśca vinipātitaiḥ | rathairvidhvaṃsitaiścāpi patitai rajanīcaraiḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   12

गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् । मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ।। 13 ।।
gajendraiḥ parvatākāraiḥ parvatāgrairvanaukasām | mathitairvājibhiḥ kīrṇaṃ sārohairvasudhātalam || 13 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   13

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः । राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ।। 14 ।।
vānarairbhīmavikrāntairāplutyāplutya vegitaiḥ | rākṣasāḥ karajaistīkṣṇairmukheṣu vinikartitāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   14

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः । मूढाः शोणितगन्धेन निपेतुर्धरणीतले ।। 15 ।।
vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ | mūḍhāḥ śoṇitagandhena nipeturdharaṇītale || 15 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   15

अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः । तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ।। 16 ।।
anye tu paramakruddhā rākṣasā bhīmavikramāḥ | talairevābhidhāvanti vajrasparśasamairharīn || 16 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   16

वनरै पातयन्तस्ते वेगिता वेगवत्तरैः । मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः ।। 17 ।।
vanarai pātayantaste vegitā vegavattaraiḥ | muṣṭibhiścaraṇairdantaiḥ pādapaiścāpapothitāḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   17

सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः । रोषेण कदनं चक्रे वानराणां युयुत्सताम् ।। 18 ।।
sainyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ | roṣeṇa kadanaṃ cakre vānarāṇāṃ yuyutsatām || 18 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   18

प्रासैः प्रमथिताः के चिद्वानराः शोणितस्रवाः । मुद्गरैराहताः के चित्पतिता धरणीतले ।। 19 ।।
prāsaiḥ pramathitāḥ ke cidvānarāḥ śoṇitasravāḥ | mudgarairāhatāḥ ke citpatitā dharaṇītale || 19 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   19

परिघैर्मथितः केचिद् भिन्डिपालैश्च दारिताः । पट्टशैर्मथिताः केचिद् विह्वलन्तो गतासवः ।। 20 ।।
parighairmathitaḥ kecid bhinḍipālaiśca dāritāḥ | paṭṭaśairmathitāḥ kecid vihvalanto gatāsavaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   20

के चिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः । के चिद्विद्राविता नष्टाः सङ्क्रुद्धै राक्षसैर्युधि ।। 21 ।।
ke cidvinihatā bhūmau rudhirārdrā vanaukasaḥ | ke cidvidrāvitā naṣṭāḥ saṅkruddhai rākṣasairyudhi || 21 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   21

विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः । विदारितास्त्रशूलैश्च केचिदान्त्रैर्विनिःसृताः ।। 22 ।।
vibhinnahṛdayāḥ kecidekapārśvena śāyitāḥ | vidāritāstraśūlaiśca kecidāntrairviniḥsṛtāḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   22

तत् सुभीमं महद्युद्धं हरिराकससंकुलम् । प्रबभौ शस्त्रबहुलं शिलापादपसङ्कुलम् ।। 23 ।।
tat subhīmaṃ mahadyuddhaṃ harirākasasaṃkulam | prababhau śastrabahulaṃ śilāpādapasaṅkulam || 23 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   23

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् । मन्द्रस्तनितगीतं युद्धगान्धर्वमाबभौ ।। 24 ।।
dhanurjyātantrimadhuraṃ hikkātālasamanvitam | mandrastanitagītaṃ yuddhagāndharvamābabhau || 24 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   24

धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि । हसन्विद्रावयामास दिशस्ताञ्छरवृष्टिभिः ।। 25 ।।
dhūmrākṣastu dhanuṣpāṇirvānarān raṇamūrdhani | hasanvidrāvayāmāsa diśastāñcharavṛṣṭibhiḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   25

धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः । अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।। 26 ।।
dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ | abhyavartata saṅkruddhaḥ pragṛhya vipulāṃ śilām || 26 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   26

क्रोधाद्द्विगुणताम्राक्षः पितुस्तुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।। 27 ।।
krodhāddviguṇatāmrākṣaḥ pitustulyaparākramaḥ | śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati || 27 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   27

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।। 28 ।।
āpatantīṃ śilāṃ dṛṣṭvā gadāmudyamya sambhramāt | rathādāplutya vegena vasudhāyāṃ vyatiṣṭhata || 28 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   28

सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।। 29 ।।
sā pramathya rathaṃ tasya nipapāta śilā bhuvi | sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam || 29 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   29

स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः । रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।। 30 ।।
sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ | rakṣasāṃ kadanaṃ cakre saskandhaviṭapairdrumaiḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   30

विभिन्नशिरसो भूत्वा राक्षसाः रूधिरोक्षिताः । द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ।। 31 ।।
vibhinnaśiraso bhūtvā rākṣasāḥ rūdhirokṣitāḥ | drumaiḥ pramathitāścānye nipeturdharaṇītale || 31 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   31

विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।। 32 ।।
vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ | gireḥ śikharamādāya dhūmrākṣamabhidudruve || 32 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   32

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनूमन्तमभिद्रवत् ।। 33 ।।
tamāpatantaṃ dhūmrākṣo gadāmudyamya vīryavān | vinardamānaḥ sahasā hanūmantamabhidravat || 33 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   33

तस्य क्रुद्धस्तु रोषेण गदां तां बहुकण्टकाम् । पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः ।। 34 ।।
tasya kruddhastu roṣeṇa gadāṃ tāṃ bahukaṇṭakām | pātayāmāsa dhūmrākṣo mastake'tha hanūmataḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   34

ताडितः स तया तत्र गदया भीमवेगया । स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।। 35 ।।
tāḍitaḥ sa tayā tatra gadayā bhīmavegayā | sa kapirmārutabalastaṃ prahāramacintayan || 35 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   35

धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् । स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।। 36 ।।
dhūmrākṣasya śiromadhye giriśṛṅgamapātayat | sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   36

पपात सहसा भूमौ विकीर्ण इव पर्वतः । धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः । त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ।। 37 ।।
papāta sahasā bhūmau vikīrṇa iva parvataḥ | dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ | trastāḥ praviviśurlaṅkāṃ vadhyamānāḥ plavaṅgamaiḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   37

स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च संविकीर्य । रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ।। 38 ।।
sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya | ripuvadhajanitaśramo mahātmā mudamagamatkapibhiśca pūjyamānaḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   52

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In