बलस्य च घातेन अङ्गदस्य बलेन च । राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। 1 ।।
balasya ca ghātena aṅgadasya balena ca | rākṣasaḥ krodhamāviṣṭo vajradaṃṣṭro mahābalaḥ || 1 ||
विष्पार्य च धनुर्घोरं शक्राशनिसमस्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। 2 ।।
viṣpārya ca dhanurghoraṃ śakrāśanisamasvanam | vānarāṇāmanīkāni prākiraccharavṛṣṭibhiḥ || 2 ||
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ।। 3 ।।
rākṣasāścāpi mukhyāste ratheṣu samavasthitāḥ | nānāpraharaṇāḥ śūrāḥ prāyudhyanta tadā raṇe || 3 ||
वानराणां च शूरास्तु ते प्लवगर्षभाः । आयुध्यन्त शिलाहस्ता समवेता समन्ततः ।। 4 ।।
vānarāṇāṃ ca śūrāstu te plavagarṣabhāḥ | āyudhyanta śilāhastā samavetā samantataḥ || 4 ||
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ।। 5 ।।
tatrāyudhasahasrāṇi tasminnāyodhane bhṛśam | rākṣasāḥ kapimukhyeṣu pātayāṃcakrire tadā || 5 ||
वानराश्चापि रक्षःसु गिरवृक्षान् महाशिलाः । प्रवीराः पातयामासुर्मत्तमातङ्गसन्निभाः ।। 6 ।।
vānarāścāpi rakṣaḥsu giravṛkṣān mahāśilāḥ | pravīrāḥ pātayāmāsurmattamātaṅgasannibhāḥ || 6 ||
शूराणां युद्यमानानां समरेष्न्विवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। 7 ।।
śūrāṇāṃ yudyamānānāṃ samareṣnvivartinām | tadrākṣasagaṇānāṃ ca suyuddhaṃ samavartata || 7 ||
प्रभिन्नशिरसः केचिछचिन्नैः पादैश्च बाहुभिः । शस्स्रैरर्दितदेहाभ्य रुधिरेण समुक्षिताः ।। 8 ।।
prabhinnaśirasaḥ kecichacinnaiḥ pādaiśca bāhubhiḥ | śassrairarditadehābhya rudhireṇa samukṣitāḥ || 8 ||
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः । कङ्कगृध्रवळैराढ्याश्च गोमायुगलसङ्कुलाः ।। 9 ।।
harayo rākṣasāścaiva śerate gāṃ samāśritāḥ | kaṅkagṛdhravaळ्airāḍhyāśca gomāyugalasaṅkulāḥ || 9 ||
कबन्धानि समुत्पेतुर्भीमाणां भीषणानि वै । भुजपाणिशिरश्छिन्नकायाश्च भूतले ।। 10 ।।
kabandhāni samutpeturbhīmāṇāṃ bhīṣaṇāni vai | bhujapāṇiśiraśchinnakāyāśca bhūtale || 10 ||
वानरा राक्षसाश्चापि निपेतुस्तत्र भुतले । ततो वानरसैन्येन हन्यमानं निशाचरम् ।। 11 ।।
vānarā rākṣasāścāpi nipetustatra bhutale | tato vānarasainyena hanyamānaṃ niśācaram || 11 ||
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः । राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।। 12 ।।
prābhajyata balaṃ sarvaṃ vajradaṃṣṭrasya paśyataḥ | rākṣasān bhayavitrastān hanyamānān plavaṅgamaiḥ || 12 ||
दृष्टवा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् । प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।। 13 ।।
dṛṣṭavā sa roṣatāmrākṣo vajradaṃṣṭraḥ pratāpavān | praviveśa dhanuṣpāṇistrāsayan harivāhinīm || 13 ||
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः । बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।। 14 ।।
śarairvidārayāmāsa kaṅkapatrairajihmagaiḥ | bibheda vānarāṃstatra saptāṣṭau nava pañca ca || 14 ||
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् । त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्दरा: । अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। 15 ।।
vivyādha paramakruddho vajradaṃṣṭraḥ pratāpavān | trastāḥ sarve harigaṇāḥ śaraiḥ saṅkṛttakandarā: | aṅgadaṃ sampradhāvanti prajāpatimiva prajāḥ || 15 ||
ततो हरिगणान् भग्नान् दृष्ट वावालिसुतस्तदा । क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। 16 ।।
tato harigaṇān bhagnān dṛṣṭa vāvālisutastadā | krodhena vajradaṃṣṭraṃ tamudīkṣantamudaikṣata || 16 ||
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येत्रे परस्परम् । चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। 17 ।।
vajradaṃṣṭro'ṅgadaścobhau yoyudhyetre parasparam | ceratuḥ paramakruddhau harimattagajāviva || 17 ||
ततः शतसहस्रेण हरिपुत्रं महाबलः । जघान मर्मदेशेषु शरैरग्निशिखोपमैः ।। 18 ।।
tataḥ śatasahasreṇa hariputraṃ mahābalaḥ | jaghāna marmadeśeṣu śarairagniśikhopamaiḥ || 18 ||
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः । चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। 19 ।।
rudhirokṣitasarvāṅgo vālisūnurmahābalaḥ | cikṣepa vajradaṃṣṭrāya vṛkṣaṃ bhīmaparākramaḥ || 19 ||
दृष्टापतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः । चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि ।। 20 ।।
dṛṣṭāpatantaṃ taṃ vṛkṣamasambhrāntaśca rākṣasaḥ | ciccheda bahudhā so'pi mathitaḥ prāpatad bhuvi || 20 ||
तं दृष्टवा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभ । प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। 21 ।।
taṃ dṛṣṭavā vajradaṃṣṭrasya vikramaṃ plavagarṣabha | pragṛhya vipulaṃ śailaṃ cikṣepa ca nanāda ca || 21 ||
तमापतन्तं दृष्टवा स रथादाप्लुत्य वीर्यवान् । गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। 22 ।।
tamāpatantaṃ dṛṣṭavā sa rathādāplutya vīryavān | gadāpāṇirasambhrāntaḥ pṛthivyāṃ samatiṣṭhata || 22 ||
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि । सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।। 23 ।।
aṅgadena śilā kṣiptā gatvā tu raṇamūrdhani | sacakrakūbaraṃ sāśvaṃ pramamātha rathaṃ tadā || 23 ||
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम् । वज्रदंष्ट्रस्य शिरसि पातयामास वानरः ।। 24 ।।
tato'nyacchikharaṃ gṛhya vipulaṃ drumabhūṣitam | vajradaṃṣṭrasya śirasi pātayāmāsa vānaraḥ || 24 ||
अभवच्छोणितोद्गारी वज्रदंष्ट्र समूर्छितः । मुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्श्वसन् ।। 25 ।।
abhavacchoṇitodgārī vajradaṃṣṭra samūrchitaḥ | muhūrtamabhavanmūḍho gadāmāliṅgya niśśvasan || 25 ||
सं लब्दसंज्ञो गदया वालिपुत्रमवस्थितम् । जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।। 26 ।।
saṃ labdasaṃjño gadayā vāliputramavasthitam | jaghāna paramakruddho vakṣodeśe niśācaraḥ || 26 ||
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत । अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।। 27 ।।
gadāṃ tyaktvā tatastatra muṣṭiyuddhamavartata | anyonyaṃ jaghnatustatra tāvubhau harirākṣasau || 27 ||
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ । बभूवतु सुविक्रान्तावङ्गारकबुधाविव ।। 28 ।।
rudhirodgāriṇau tau tu prahārairjanitaśramau | babhūvatu suvikrāntāvaṅgārakabudhāviva || 28 ||
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः । उत्पाट्य वृक्षं स्थितवानासीत पुष्पफलैर्युतः ।। 29 ।।
tataḥ paramatejasvī aṅgadaḥ plavagarṣabhaḥ | utpāṭya vṛkṣaṃ sthitavānāsīta puṣpaphalairyutaḥ || 29 ||
जग्राह चार्षभं चर्म खडगं च विपुलं शुभम् । किङ्किणाजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। 30 ।।
jagrāha cārṣabhaṃ carma khaḍagaṃ ca vipulaṃ śubham | kiṅkiṇājālasañchannaṃ carmaṇā ca pariṣkṛtam || 30 ||
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ । जघ्नतुश्च तदान्योन्यं नर्दन्तौ यंजयकाङ्क्षिणौ ।। 31 ।।
citrāṃśca rucirān mārgāṃśceratuḥ kapirākṣasau | jaghnatuśca tadānyonyaṃ nardantau yaṃjayakāṅkṣiṇau || 31 ||
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ । युध्यमानी परिश्रान्तौ जानुभ्यामवनीं गतौ ।। 32 ।।
vraṇaiḥ sāstrairaśobhetāṃ puṣpitāviva kiṃśukau | yudhyamānī pariśrāntau jānubhyāmavanīṃ gatau || 32 ||
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः । उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। 33 ।।
nimeṣāntaramātreṇa aṅgadaḥ kapikuñjaraḥ | udatiṣṭhata dīptākṣo daṇḍāhata ivoragaḥ || 33 ||
निर्मलेन सुधौतेन खड्डेनास्य महच्छिरः । जघान वज्रदंष्ट्रस्य वालिसूमर्महाबलः ।। 34 ।।
nirmalena sudhautena khaḍḍenāsya mahacchiraḥ | jaghāna vajradaṃṣṭrasya vālisūmarmahābalaḥ || 34 ||
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा । तच्च तस्य परिताक्षं शुभं खङ्गहतं शिरः ।। 35 ।।
rudhirokṣitagātrasya babhūva patitaṃ dvidhā | tacca tasya paritākṣaṃ śubhaṃ khaṅgahataṃ śiraḥ || 35 ||
वज्रदंष्ट्रं हतं दृष्टवा राक्षसा भयमोहिताः । त्रस्ता ह्यभ्यद्रवन्लङ्कां वध्यमानाः प्लवङ्गमैः । विषण्णवदना: दीना ह्रिया किंचिदवाङ्मुखाः ।। 36 ।।
vajradaṃṣṭraṃ hataṃ dṛṣṭavā rākṣasā bhayamohitāḥ | trastā hyabhyadravanlaṅkāṃ vadhyamānāḥ plavaṅgamaiḥ | viṣaṇṇavadanā: dīnā hriyā kiṃcidavāṅmukhāḥ || 36 ||
निहत्य तं वज्रधर प्रतापवान स वीलिसूनुः कपिसैन्यमध्ये । जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ।। 37 ।।
nihatya taṃ vajradhara pratāpavāna sa vīlisūnuḥ kapisainyamadhye | jagāma harṣaṃ mahito mahābalaḥ sahasranetrastridaśairivāvṛtaḥ || 37 ||