This overlay will guide you through the buttons:

| |
|
बलस्य च घातेन अङ्गदस्य बलेन च । राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ 1 ॥
balasya ca ghātena aṅgadasya balena ca . rākṣasaḥ krodhamāviṣṭo vajradaṃṣṭro mahābalaḥ .. 1 ..
विष्पार्य च धनुर्घोरं शक्राशनिसमस्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ 2 ॥
viṣpārya ca dhanurghoraṃ śakrāśanisamasvanam . vānarāṇāmanīkāni prākiraccharavṛṣṭibhiḥ .. 2 ..
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ 3 ॥
rākṣasāścāpi mukhyāste ratheṣu samavasthitāḥ . nānāpraharaṇāḥ śūrāḥ prāyudhyanta tadā raṇe .. 3 ..
वानराणां च शूरास्तु ते प्लवगर्षभाः । आयुध्यन्त शिलाहस्ता समवेता समन्ततः ॥ 4 ॥
vānarāṇāṃ ca śūrāstu te plavagarṣabhāḥ . āyudhyanta śilāhastā samavetā samantataḥ .. 4 ..
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ 5 ॥
tatrāyudhasahasrāṇi tasminnāyodhane bhṛśam . rākṣasāḥ kapimukhyeṣu pātayāṃcakrire tadā .. 5 ..
वानराश्चापि रक्षःसु गिरवृक्षान् महाशिलाः । प्रवीराः पातयामासुर्मत्तमातङ्गसन्निभाः ॥ 6 ॥
vānarāścāpi rakṣaḥsu giravṛkṣān mahāśilāḥ . pravīrāḥ pātayāmāsurmattamātaṅgasannibhāḥ .. 6 ..
शूराणां युद्यमानानां समरेष्न्विवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ 7 ॥
śūrāṇāṃ yudyamānānāṃ samareṣnvivartinām . tadrākṣasagaṇānāṃ ca suyuddhaṃ samavartata .. 7 ..
प्रभिन्नशिरसः केचिछचिन्नैः पादैश्च बाहुभिः । शस्स्रैरर्दितदेहाभ्य रुधिरेण समुक्षिताः ॥ 8 ॥
prabhinnaśirasaḥ kecichacinnaiḥ pādaiśca bāhubhiḥ . śassrairarditadehābhya rudhireṇa samukṣitāḥ .. 8 ..
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः । कङ्कगृध्रवळैराढ्याश्च गोमायुगलसङ्कुलाः ॥ 9 ॥
harayo rākṣasāścaiva śerate gāṃ samāśritāḥ . kaṅkagṛdhraval̤airāḍhyāśca gomāyugalasaṅkulāḥ .. 9 ..
कबन्धानि समुत्पेतुर्भीमाणां भीषणानि वै । भुजपाणिशिरश्छिन्नकायाश्च भूतले ॥ 10 ॥
kabandhāni samutpeturbhīmāṇāṃ bhīṣaṇāni vai . bhujapāṇiśiraśchinnakāyāśca bhūtale .. 10 ..
वानरा राक्षसाश्चापि निपेतुस्तत्र भुतले । ततो वानरसैन्येन हन्यमानं निशाचरम् ॥ 11 ॥
vānarā rākṣasāścāpi nipetustatra bhutale . tato vānarasainyena hanyamānaṃ niśācaram .. 11 ..
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः । राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ॥ 12 ॥
prābhajyata balaṃ sarvaṃ vajradaṃṣṭrasya paśyataḥ . rākṣasān bhayavitrastān hanyamānān plavaṅgamaiḥ .. 12 ..
दृष्टवा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् । प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ॥ 13 ॥
dṛṣṭavā sa roṣatāmrākṣo vajradaṃṣṭraḥ pratāpavān . praviveśa dhanuṣpāṇistrāsayan harivāhinīm .. 13 ..
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः । बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ 14 ॥
śarairvidārayāmāsa kaṅkapatrairajihmagaiḥ . bibheda vānarāṃstatra saptāṣṭau nava pañca ca .. 14 ..
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् । त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्दरा: । अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ॥ 15 ॥
vivyādha paramakruddho vajradaṃṣṭraḥ pratāpavān . trastāḥ sarve harigaṇāḥ śaraiḥ saṅkṛttakandarā: . aṅgadaṃ sampradhāvanti prajāpatimiva prajāḥ .. 15 ..
ततो हरिगणान् भग्नान् दृष्ट वावालिसुतस्तदा । क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ॥ 16 ॥
tato harigaṇān bhagnān dṛṣṭa vāvālisutastadā . krodhena vajradaṃṣṭraṃ tamudīkṣantamudaikṣata .. 16 ..
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येत्रे परस्परम् । चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ 17 ॥
vajradaṃṣṭro'ṅgadaścobhau yoyudhyetre parasparam . ceratuḥ paramakruddhau harimattagajāviva .. 17 ..
ततः शतसहस्रेण हरिपुत्रं महाबलः । जघान मर्मदेशेषु शरैरग्निशिखोपमैः ॥ 18 ॥
tataḥ śatasahasreṇa hariputraṃ mahābalaḥ . jaghāna marmadeśeṣu śarairagniśikhopamaiḥ .. 18 ..
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः । चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥ 19 ॥
rudhirokṣitasarvāṅgo vālisūnurmahābalaḥ . cikṣepa vajradaṃṣṭrāya vṛkṣaṃ bhīmaparākramaḥ .. 19 ..
दृष्टापतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः । चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि ॥ 20 ॥
dṛṣṭāpatantaṃ taṃ vṛkṣamasambhrāntaśca rākṣasaḥ . ciccheda bahudhā so'pi mathitaḥ prāpatad bhuvi .. 20 ..
तं दृष्टवा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभ । प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ 21 ॥
taṃ dṛṣṭavā vajradaṃṣṭrasya vikramaṃ plavagarṣabha . pragṛhya vipulaṃ śailaṃ cikṣepa ca nanāda ca .. 21 ..
तमापतन्तं दृष्टवा स रथादाप्लुत्य वीर्यवान् । गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ॥ 22 ॥
tamāpatantaṃ dṛṣṭavā sa rathādāplutya vīryavān . gadāpāṇirasambhrāntaḥ pṛthivyāṃ samatiṣṭhata .. 22 ..
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि । सचक्रकूबरं साश्वं प्रममाथ रथं तदा ॥ 23 ॥
aṅgadena śilā kṣiptā gatvā tu raṇamūrdhani . sacakrakūbaraṃ sāśvaṃ pramamātha rathaṃ tadā .. 23 ..
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम् । वज्रदंष्ट्रस्य शिरसि पातयामास वानरः ॥ 24 ॥
tato'nyacchikharaṃ gṛhya vipulaṃ drumabhūṣitam . vajradaṃṣṭrasya śirasi pātayāmāsa vānaraḥ .. 24 ..
अभवच्छोणितोद्गारी वज्रदंष्ट्र समूर्छितः । मुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्श्वसन् ॥ 25 ॥
abhavacchoṇitodgārī vajradaṃṣṭra samūrchitaḥ . muhūrtamabhavanmūḍho gadāmāliṅgya niśśvasan .. 25 ..
सं लब्दसंज्ञो गदया वालिपुत्रमवस्थितम् । जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ 26 ॥
saṃ labdasaṃjño gadayā vāliputramavasthitam . jaghāna paramakruddho vakṣodeśe niśācaraḥ .. 26 ..
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत । अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ 27 ॥
gadāṃ tyaktvā tatastatra muṣṭiyuddhamavartata . anyonyaṃ jaghnatustatra tāvubhau harirākṣasau .. 27 ..
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ । बभूवतु सुविक्रान्तावङ्गारकबुधाविव ॥ 28 ॥
rudhirodgāriṇau tau tu prahārairjanitaśramau . babhūvatu suvikrāntāvaṅgārakabudhāviva .. 28 ..
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः । उत्पाट्य वृक्षं स्थितवानासीत पुष्पफलैर्युतः ॥ 29 ॥
tataḥ paramatejasvī aṅgadaḥ plavagarṣabhaḥ . utpāṭya vṛkṣaṃ sthitavānāsīta puṣpaphalairyutaḥ .. 29 ..
जग्राह चार्षभं चर्म खडगं च विपुलं शुभम् । किङ्किणाजालसञ्छन्नं चर्मणा च परिष्कृतम् ॥ 30 ॥
jagrāha cārṣabhaṃ carma khaḍagaṃ ca vipulaṃ śubham . kiṅkiṇājālasañchannaṃ carmaṇā ca pariṣkṛtam .. 30 ..
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ । जघ्नतुश्च तदान्योन्यं नर्दन्तौ यंजयकाङ्क्षिणौ ॥ 31 ॥
citrāṃśca rucirān mārgāṃśceratuḥ kapirākṣasau . jaghnatuśca tadānyonyaṃ nardantau yaṃjayakāṅkṣiṇau .. 31 ..
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ । युध्यमानी परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ 32 ॥
vraṇaiḥ sāstrairaśobhetāṃ puṣpitāviva kiṃśukau . yudhyamānī pariśrāntau jānubhyāmavanīṃ gatau .. 32 ..
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः । उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ 33 ॥
nimeṣāntaramātreṇa aṅgadaḥ kapikuñjaraḥ . udatiṣṭhata dīptākṣo daṇḍāhata ivoragaḥ .. 33 ..
निर्मलेन सुधौतेन खड्डेनास्य महच्छिरः । जघान वज्रदंष्ट्रस्य वालिसूमर्महाबलः ॥ 34 ॥
nirmalena sudhautena khaḍḍenāsya mahacchiraḥ . jaghāna vajradaṃṣṭrasya vālisūmarmahābalaḥ .. 34 ..
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा । तच्च तस्य परिताक्षं शुभं खङ्गहतं शिरः ॥ 35 ॥
rudhirokṣitagātrasya babhūva patitaṃ dvidhā . tacca tasya paritākṣaṃ śubhaṃ khaṅgahataṃ śiraḥ .. 35 ..
वज्रदंष्ट्रं हतं दृष्टवा राक्षसा भयमोहिताः । त्रस्ता ह्यभ्यद्रवन्लङ्कां वध्यमानाः प्लवङ्गमैः । विषण्णवदना: दीना ह्रिया किंचिदवाङ्मुखाः ॥ 36 ॥
vajradaṃṣṭraṃ hataṃ dṛṣṭavā rākṣasā bhayamohitāḥ . trastā hyabhyadravanlaṅkāṃ vadhyamānāḥ plavaṅgamaiḥ . viṣaṇṇavadanā: dīnā hriyā kiṃcidavāṅmukhāḥ .. 36 ..
निहत्य तं वज्रधर प्रतापवान स वीलिसूनुः कपिसैन्यमध्ये । जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ 37 ॥
nihatya taṃ vajradhara pratāpavāna sa vīlisūnuḥ kapisainyamadhye . jagāma harṣaṃ mahito mahābalaḥ sahasranetrastridaśairivāvṛtaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In