This overlay will guide you through the buttons:

| |
|
तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ 1 ॥
taddṛṣṭvā sumahatkarma kṛtaṃ vānarasattamaiḥ . krodhamāhārayāmāsa yudhi tīvramakampanaḥ .. 1 ..
क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ 2 ॥
krodhamūrchitarūpastu dhnuvanparamakārmukam . dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyamabravīt .. 2 ..
तत्रैव तावत्त्वरितं रथं प्रापय सारथे । एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ 3 ॥
tatraiva tāvattvaritaṃ rathaṃ prāpaya sārathe . ete'tra bahavo ghnanti subahūnrākṣasānraṇe .. 3 ..
एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ 4 ॥
ete'tra balavanto hi bhīmakāyāśca vānarāḥ . drumaśailapraharaṇāstiṣṭhanti pramukhe mama .. 4 ..
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ 5 ॥
etānnihantumicchāmi samaraślāghino hyaham . etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam .. 5 ..
ततः प्रजविताश्वेन रथेन रथिनां वरः । हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ 6 ॥
tataḥ prajavitāśvena rathena rathināṃ varaḥ . harīnabhyahanatkrodhāccharajālairakampanaḥ .. 6 ..
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ॥ 7 ॥
na sthātuṃ vānarāḥ śekuḥ kiṃ punaryoddhumāhave . akampanaśarairbhagnāḥ sarva eva pradudruvuḥ .. 7 ..
तान्मृत्युवशमापन्नानकम्पनवशं गतान् । समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥ 8 ॥
tānmṛtyuvaśamāpannānakampanavaśaṃ gatān . samīkṣya hanumāñjñātīnupatasthe mahābalaḥ .. 8 ..
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । समेत्य समरे वीराः सहिताः पर्यवारयन् ॥ 9 ॥
taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ . sametya samare vīrāḥ sahitāḥ paryavārayan .. 9 ..
व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः । बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ 10 ॥
vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ . babhūvurbalavanto hi balavantamupāśritāḥ .. 10 ..
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् । महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ 11 ॥
akampanastu śailābhaṃ hanūmantamavasthitam . mahendra iva dhārābhiḥ śarairabhivavarṣa ha .. 11 ..
अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् । अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ 12 ॥
acintayitvā bāṇaughāñśarīre patitāñśitān . akampanavadhārthāya mano dadhre mahābalaḥ .. 12 ..
स प्रहस्य महातेजा हनूमान्मारुतात्मजः । अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ 13 ॥
sa prahasya mahātejā hanūmānmārutātmajaḥ . abhidudrāva tadrakṣaḥ kampayanniva medinīm .. 13 ..
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा । बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ 14 ॥
tasyātha nardamānasya dīpyamānasya tejasā . babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ .. 14 ..
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः । शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ 15 ॥
ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ . śailamutpāṭayāmāsa vegena haripuṅgavaḥ .. 15 ..
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः । विनद्य सुमहानादं भ्रामयामास वीर्यवान् ॥ 16 ॥
gṛhītvā sumahāśailaṃ pāṇinaikena mārutiḥ . vinadya sumahānādaṃ bhrāmayāmāsa vīryavān .. 16 ..
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ 17 ॥
tatastamabhidudrāva rākṣasendramakampanam . purā hi namuciṃ saṅkhye vajreṇeva purandaraḥ .. 17 ..
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् । दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ 18 ॥
akampanastu taddṛṣṭvā giriśṛṅgaṃ samudyatam . dūrādeva mahābāṇairardhacandrairvyadārayat .. 18 ..
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम् । विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः ॥ 19 ॥
taṃ parvatāgramākāśe rakṣobāṇavidāritam . vikīrṇaṃ patitaṃ dṛṣṭvā hanūmānkrodhamūrchitaḥ .. 19 ..
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः । तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ 20 ॥
so'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ . tūrṇamutpāṭayāmāsa mahāgirimivocchritam .. 20 ..
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः । प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ 21 ॥
taṃ gṛhītvā mahāskandhaṃ so'śvakarṇaṃ mahādyutiḥ . pragṛhya parayā prītyā bhrāmayāmāsa saṃyuge .. 21 ..
प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् । हनूमान् परमक्रुद्धश्चरणैर्दारयन् महिम् ॥ 22 ॥
pradhāvannuruvegena prabhañjaṃstarasā drumān . hanūmān paramakruddhaścaraṇairdārayan mahim .. 22 ..
गजांश्च सगजारोहान् सरथान् रथिनस्तथा । जघान हनुमान् धीमान् राक्षसांश्च पदातिकान् ॥ 23 ॥
gajāṃśca sagajārohān sarathān rathinastathā . jaghāna hanumān dhīmān rākṣasāṃśca padātikān .. 23 ..
तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम् । हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ 24 ॥
tamantakamiva kruddhaṃ sadrumaṃ prāṇahāriṇam . hanūmantamabhiprekṣya rākṣasā vipradudruvuḥ .. 24 ..
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् । ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ 25 ॥
tamāpatantaṃ saṅkruddhaṃ rākṣasānāṃ bhayāvaham . dadarśākampano vīraścukrodha ca nanāda ca .. 25 ..
स चतुर्दशभिर्बाणैर्निशितैर्देहविदारणैः । निर्बिभेद महावीर्य हनूमन्तमकम्पनः ॥ 26 ॥
sa caturdaśabhirbāṇairniśitairdehavidāraṇaiḥ . nirbibheda mahāvīrya hanūmantamakampanaḥ .. 26 ..
स तथा विप्रकीर्णस्तु नाराचः शितशक्त्तिभिः । हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ 27 ॥
sa tathā viprakīrṇastu nārācaḥ śitaśakttibhiḥ . hanūmāndadṛśe vīraḥ prarūḍha iva sānumān .. 27 ..
विरराज महावीर्यो महाकायो महाबल: । पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ 28 ॥
virarāja mahāvīryo mahākāyo mahābala: . puṣpitāśokasaṃkāśo vidhūma iva pāvakaḥ .. 28 ..
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ 29 ॥
tato'nyaṃ vṛkṣamutpāṭya kṛtvā vegamanuttamam . śirasyabhijaghānāśu rākṣasendramakampanam .. 29 ..
स वृक्षेण हतस्तेन सक्रोधेन महात्मना । राक्षसो वानरेन्द्रेण पपात स ममार च ॥ 30 ॥
sa vṛkṣeṇa hatastena sakrodhena mahātmanā . rākṣaso vānarendreṇa papāta sa mamāra ca .. 30 ..
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ 31 ॥
taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendramakampanam . vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ .. 31 ..
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः । लङ्कामभिययुस्त्रसाद वानरैस्तैरभिद्रुताः ॥ 32 ॥
tyaktapraharaṇāḥ sarve rākṣasāste parājitāḥ . laṅkāmabhiyayustrasāda vānaraistairabhidrutāḥ .. 32 ..
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः । भयाच्छ्रमजलैरङ्गैः प्रस्त्रवभ्दिर्विदुद्रुवुः ॥ 33 ॥
te muktakeśāḥ sambhrāntā bhagnamānāḥ parājitāḥ . bhayācchramajalairaṅgaiḥ prastravabhdirvidudruvuḥ .. 33 ..
अन्योन्यं प्रमन्थन्तो विविशुर्नगरं भयात् । पृष्ठतस्ते तु स्ममूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ 34 ॥
anyonyaṃ pramanthanto viviśurnagaraṃ bhayāt . pṛṣṭhataste tu smamūḍhāḥ prekṣamāṇā muhurmuhuḥ .. 34 ..
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ 35 ॥
teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ . sametya harayaḥ sarve hanūmantamapūjayan .. 35 ..
सोऽपि प्रवृध्दस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ 36 ॥
so'pi pravṛdhdastān sarvān harīn sampratyapūjayat . hanūmān sattvasampanno yathārhamanukūlataḥ .. 36 ..
विनेदुश्च यथाप्राणं हरयो जितकाशिनः । चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ 37 ॥
vineduśca yathāprāṇaṃ harayo jitakāśinaḥ . cakṛṣuśca punastatra saprāṇāneva rākṣasān .. 37 ..
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः । महासुरं भीमममित्रनाशनं विष्णुर्यथैवोरूबलि चमूमुखे ॥ 38 ॥
sa vīraśobhāmabhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ . mahāsuraṃ bhīmamamitranāśanaṃ viṣṇuryathaivorūbali camūmukhe .. 38 ..
अपूजयन् देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः । तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तदा ॥ 39 ॥
apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo'tibalaśca lakṣmaṇaḥ . tathaiva sugrīvamukhāḥ plavaṅgamā vibhīṣaṇaścaiva mahābalastadā .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In