स तु ध्यात्वा मुहूर्तम् तु मन्त्रिभिः संविचार्य च । ततस् तु रावणः पूर्व-दिवसे राक्षस-अधिपः । पुरीम् परिययौ लङ्काम् सर्वान् गुल्मान् अवेक्षितुम् ॥ २ ॥
TRANSLITERATION
sa tu dhyātvā muhūrtam tu mantribhiḥ saṃvicārya ca . tatas tu rāvaṇaḥ pūrva-divase rākṣasa-adhipaḥ . purīm pariyayau laṅkām sarvān gulmān avekṣitum .. 2 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.