स तु ध्यात्वा मुहूर्तम् तु मन्त्रिभिः संविचार्य च । ततस् तु रावणः पूर्व-दिवसे राक्षस-अधिपः । पुरीम् परिययौ लङ्काम् सर्वान् गुल्मान् अवेक्षितुम् ॥ २ ॥
TRANSLITERATION
sa tu dhyātvā muhūrtam tu mantribhiḥ saṃvicārya ca . tatas tu rāvaṇaḥ pūrva-divase rākṣasa-adhipaḥ . purīm pariyayau laṅkām sarvān gulmān avekṣitum .. 2 ..