This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 57

Ravana Sends Prahastha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ।। 1 ।।
akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ | kiṃ ciddīnamukhaścāpi sacivāṃstānudaikṣata || 1 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   1

स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ।। 2 ।।
sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca | tatastu rāvaṇaḥ pūrvadivase rākṣasādhipaḥ | purīṃ pariyayau laṅkāṃ sarvāngulmānavekṣitum || 2 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   2

तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । ददर्श नगरीं राजा पताकाध्वजमालिनीम् ।। 3 ।।
tāṃ rākṣasagaṇairguptāṃ gulmairbahubhirāvṛtām | dadarśa nagarīṃ rājā patākādhvajamālinīm || 3 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   3

रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ।। 4 ।।
ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ | uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam || 4 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   4

पुरस्योपनिविष्टस्य सहसा पीडितस्य च । नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ।। 5 ।।
purasyopaniviṣṭasya sahasā pīḍitasya ca | nānyaṃ yuddhātprapaśyāmi mokṣaṃ yuddhaviśārada || 5 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   5

अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।। 6 ।।
ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatirmama | indrajidvā nikumbho vā vaheyurbhāramīdṛśam || 6 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   6

स त्वं बलमितः शीघ्रमादाय परिगृह्य च । विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ।। 7 ।।
sa tvaṃ balamitaḥ śīghramādāya parigṛhya ca | vijayāyābhiniryāhi yatra sarve vanaukasaḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   7

निर्याणादेव ते नूनं चपला हरिवाहिनी । नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ।। 8 ।।
niryāṇādeva te nūnaṃ capalā harivāhinī | nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati || 8 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   8

चपला ह्यविनीताश्च चलचित्ताश्च वानराः । न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ।। 9 ।।
capalā hyavinītāśca calacittāśca vānarāḥ | na sahiṣyanti te nādaṃ siṃhanādamiva dvipāḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   9

विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह । अवशस्ते निरालम्बः प्रहस्तवशमेष्यति ।। 10 ।।
vidrute ca bale tasminrāmaḥ saumitriṇā saha | avaśaste nirālambaḥ prahastavaśameṣyati || 10 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   10

आपत्संशयिता श्रेयो नात्र निःसंशयीकृता । प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ।। 11 ।।
āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā | pratilomānulomaṃ vā yadvā no manyase hitam || 11 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   11

रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।। 12 ।।
rāvaṇenaivamuktastu prahasto vāhinīpatiḥ | rākṣasendramuvācedamasurendramivośanā || 12 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   12

राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ।। 13 ।।
rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ | vivādaścāpi no vṛttaḥ samavekṣya parasparam || 13 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   13

प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ।। 14 ।।
pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā | apradāne punaryuddhaṃ dṛṣṭametattathaiva naḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   14

सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया । सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ।। 15 ।।
so'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā | sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava || 15 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   15

न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ।। 16 ।।
na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā | tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi || 16 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   16

एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । समानयत मे शीघ्रं राक्षसानां महद्बलम् ।। 17 ।।
evamuktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ | samānayata me śīghraṃ rākṣasānāṃ mahadbalam || 17 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   17

समानयत मे शीघ्रं राक्षसानां महाबलम् । मद्बाणाशनिवेगेन हतानां तु रणाजिरे ।। 18 ।।
samānayata me śīghraṃ rākṣasānāṃ mahābalam | madbāṇāśanivegena hatānāṃ tu raṇājire || 18 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   18

अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् । तस्य तद् वचनं श्रुत्वा बलाध्यक्षाः कृतत्वराः ।। 19 ।।
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām | tasya tad vacanaṃ śrutvā balādhyakṣāḥ kṛtatvarāḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   19

बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे । सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।। 20 ।।
balamudyojayāmāsustasminrākṣasamandire | sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   20

लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला । हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।। 21 ।।
laṅkā rākṣasavīraistairgajairiva samākulā | hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām || 21 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   21

आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ । स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।। 22 ।।
ājyagandhaprativahaḥ surabhirmāruto vavau | srajaśca vividhākārā jagṛhustvabhimantritāḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   22

सङ्ग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा । सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।। 23 ।।
saṅgrāmasajjāḥ saṃhṛṣṭā dhārayanrākṣasāstadā | sadhanuṣkāḥ kavacino vegādāplutya rākṣasāḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   23

रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् । अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।। 24 ।।
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan | athāmantrya ca rājānaṃ bherīmāhatya bhairavām || 24 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   24

आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् । हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ।। 25 ।।
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam | hayairmahājavairyuktaṃ samyaksūtasusaṃyutam || 25 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   25

महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् । उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ।। 26 ।।
mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram | uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram || 26 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   26

सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया । ततस्तं रथमास्थाय रावणार्पितशासनः ।। 27 ।।
suvarṇajālasaṃyuktaṃ prahasantamiva śriyā | tatastaṃ rathamāsthāya rāvaṇārpitaśāsanaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   27

लङ्काया निर्ययौ तूर्णं बलेन महता वृतः । ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । वादित्राणां च निनदः पूरयन्निव मेदिनीम् ।। 28 ।।
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ | tato dundubhinirghoṣaḥ parjanyaninadopamaḥ | vāditrāṇāṃ ca ninadaḥ pūrayanniva medinīm || 28 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   28

शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ । निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ।। 29 ।।
śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau | ninadantaḥ svarānghorānrākṣasā jagmuragrataḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   29

भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः । नरान्तकः कुम्भहनुर्महानाद समुन्नतः । प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् । ।। 30 ।।
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ | narāntakaḥ kumbhahanurmahānāda samunnataḥ | prahastasacivā hyete niryayuḥ parivārya tam | || 30 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   30

व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ । गजयूथनिकाशेन बलेन महता वृतः ।। 31 ।।
vyūḍhenaiva sughoreṇa pūrvadvārātsa niryayau | gajayūthanikāśena balena mahatā vṛtaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   31

सागरप्रतिमौघेन वृतस्तेन बलेन सः । प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ।। 32 ।।
sāgarapratimaughena vṛtastena balena saḥ | prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   32

तस्य निर्याण घोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ।। 33 ।।
tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām | laṅkāyāṃ sarvabhūtāni vinedurvikṛtaiḥ svaraiḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   33

व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ।। 34 ।।
vyabhramākāśamāviśya māṃsaśoṇitabhojanāḥ | maṇḍalānyapasavyāni khagāścakrū rathaṃ prati || 34 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   34

वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे । अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ।। 35 ।।
vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire | antarikṣātpapātolkā vāyuśca paruṣo vavau || 35 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   35

अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे । मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।। 36 ।।
anyonyamabhisaṃrabdhā grahāśca na cakāśire | meghāśca kharanirghoṣā rathasyopari rakṣasaḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   36

ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् । केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ।। 37 ।।
vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān | ketumūrdhani gṛdhro'sya vilīno dakṣiṇāmukhaḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   37

नदन्नुभयतः पार्श्वं समग्रा श्रियमाहरत् । सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ।। 38 ।।
nadannubhayataḥ pārśvaṃ samagrā śriyamāharat | sāratherbahuśaścāsya saṅgrāmamavagāhataḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   38

प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः । निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा ।। 39 ।।
pratodo nyapataddhastātsūtasya hayasādinaḥ | niryāṇa śrīśca yāsyāsīdbhāsvarā ca sudurlabhā || 39 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   39

सा ननाश मुहूर्तेन समे च स्खलिता हयाः । प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् । युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ।। 40 ।।
sā nanāśa muhūrtena same ca skhalitā hayāḥ | prahastaṃ tvabhiniryāntaṃ prakhyāta balapauruṣam | yudhi nānāpraharaṇā kapisenābhyavartata || 40 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   40

अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ।। 41 ।।
atha ghoṣaḥ sutumulo harīṇāṃ samajāyata | vṛkṣānārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   41

नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।। 42 ।।
nadatāṃ rākṣasānāṃ ca vānarāṇāṃ ca garjatām | ubhe pramudite sainye rakṣogaṇavanaukasām || 42 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   42

वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । परस्परं चाह्वयतां निनादः श्रूयते महान् ।। 43 ।।
vegitānāṃ samarthānāmanyonyavadhakāṅkṣiṇām | parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān || 43 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   43

ततः प्रहस्तः कपिराजवाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ।। 44 ।।
tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ | vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum || 44 ||

Kanda : Yuddha Kanda

Sarga :   57

Shloka :   44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In