This overlay will guide you through the buttons:

| |
|
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ 1 ॥
akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ . kiṃ ciddīnamukhaścāpi sacivāṃstānudaikṣata .. 1 ..
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ 2 ॥
sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca . tatastu rāvaṇaḥ pūrvadivase rākṣasādhipaḥ . purīṃ pariyayau laṅkāṃ sarvāngulmānavekṣitum .. 2 ..
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । ददर्श नगरीं राजा पताकाध्वजमालिनीम् ॥ 3 ॥
tāṃ rākṣasagaṇairguptāṃ gulmairbahubhirāvṛtām . dadarśa nagarīṃ rājā patākādhvajamālinīm .. 3 ..
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ॥ 4 ॥
ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ . uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam .. 4 ..
पुरस्योपनिविष्टस्य सहसा पीडितस्य च । नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ॥ 5 ॥
purasyopaniviṣṭasya sahasā pīḍitasya ca . nānyaṃ yuddhātprapaśyāmi mokṣaṃ yuddhaviśārada .. 5 ..
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ 6 ॥
ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatirmama . indrajidvā nikumbho vā vaheyurbhāramīdṛśam .. 6 ..
स त्वं बलमितः शीघ्रमादाय परिगृह्य च । विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ 7 ॥
sa tvaṃ balamitaḥ śīghramādāya parigṛhya ca . vijayāyābhiniryāhi yatra sarve vanaukasaḥ .. 7 ..
निर्याणादेव ते नूनं चपला हरिवाहिनी । नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ 8 ॥
niryāṇādeva te nūnaṃ capalā harivāhinī . nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati .. 8 ..
चपला ह्यविनीताश्च चलचित्ताश्च वानराः । न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ 9 ॥
capalā hyavinītāśca calacittāśca vānarāḥ . na sahiṣyanti te nādaṃ siṃhanādamiva dvipāḥ .. 9 ..
विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह । अवशस्ते निरालम्बः प्रहस्तवशमेष्यति ॥ 10 ॥
vidrute ca bale tasminrāmaḥ saumitriṇā saha . avaśaste nirālambaḥ prahastavaśameṣyati .. 10 ..
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता । प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ 11 ॥
āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā . pratilomānulomaṃ vā yadvā no manyase hitam .. 11 ..
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ 12 ॥
rāvaṇenaivamuktastu prahasto vāhinīpatiḥ . rākṣasendramuvācedamasurendramivośanā .. 12 ..
राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ 13 ॥
rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ . vivādaścāpi no vṛttaḥ samavekṣya parasparam .. 13 ..
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ 14 ॥
pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā . apradāne punaryuddhaṃ dṛṣṭametattathaiva naḥ .. 14 ..
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया । सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ 15 ॥
so'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā . sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava .. 15 ..
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥ 16 ॥
na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā . tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi .. 16 ..
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ 17 ॥
evamuktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ . samānayata me śīghraṃ rākṣasānāṃ mahadbalam .. 17 ..
समानयत मे शीघ्रं राक्षसानां महाबलम् । मद्बाणाशनिवेगेन हतानां तु रणाजिरे ॥ 18 ॥
samānayata me śīghraṃ rākṣasānāṃ mahābalam . madbāṇāśanivegena hatānāṃ tu raṇājire .. 18 ..
अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् । तस्य तद् वचनं श्रुत्वा बलाध्यक्षाः कृतत्वराः ॥ 19 ॥
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām . tasya tad vacanaṃ śrutvā balādhyakṣāḥ kṛtatvarāḥ .. 19 ..
बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे । सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ॥ 20 ॥
balamudyojayāmāsustasminrākṣasamandire . sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ .. 20 ..
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला । हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ॥ 21 ॥
laṅkā rākṣasavīraistairgajairiva samākulā . hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām .. 21 ..
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ । स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥ 22 ॥
ājyagandhaprativahaḥ surabhirmāruto vavau . srajaśca vividhākārā jagṛhustvabhimantritāḥ .. 22 ..
सङ्ग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा । सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥ 23 ॥
saṅgrāmasajjāḥ saṃhṛṣṭā dhārayanrākṣasāstadā . sadhanuṣkāḥ kavacino vegādāplutya rākṣasāḥ .. 23 ..
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् । अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ॥ 24 ॥
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan . athāmantrya ca rājānaṃ bherīmāhatya bhairavām .. 24 ..
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् । हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ॥ 25 ॥
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam . hayairmahājavairyuktaṃ samyaksūtasusaṃyutam .. 25 ..
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् । उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ॥ 26 ॥
mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram . uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram .. 26 ..
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया । ततस्तं रथमास्थाय रावणार्पितशासनः ॥ 27 ॥
suvarṇajālasaṃyuktaṃ prahasantamiva śriyā . tatastaṃ rathamāsthāya rāvaṇārpitaśāsanaḥ .. 27 ..
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः । ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । वादित्राणां च निनदः पूरयन्निव मेदिनीम् ॥ 28 ॥
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ . tato dundubhinirghoṣaḥ parjanyaninadopamaḥ . vāditrāṇāṃ ca ninadaḥ pūrayanniva medinīm .. 28 ..
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ । निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ॥ 29 ॥
śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau . ninadantaḥ svarānghorānrākṣasā jagmuragrataḥ .. 29 ..
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः । नरान्तकः कुम्भहनुर्महानाद समुन्नतः । प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् । ॥ 30 ॥
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ . narāntakaḥ kumbhahanurmahānāda samunnataḥ . prahastasacivā hyete niryayuḥ parivārya tam . .. 30 ..
व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ । गजयूथनिकाशेन बलेन महता वृतः ॥ 31 ॥
vyūḍhenaiva sughoreṇa pūrvadvārātsa niryayau . gajayūthanikāśena balena mahatā vṛtaḥ .. 31 ..
सागरप्रतिमौघेन वृतस्तेन बलेन सः । प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ॥ 32 ॥
sāgarapratimaughena vṛtastena balena saḥ . prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ .. 32 ..
तस्य निर्याण घोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ 33 ॥
tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām . laṅkāyāṃ sarvabhūtāni vinedurvikṛtaiḥ svaraiḥ .. 33 ..
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ 34 ॥
vyabhramākāśamāviśya māṃsaśoṇitabhojanāḥ . maṇḍalānyapasavyāni khagāścakrū rathaṃ prati .. 34 ..
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे । अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ॥ 35 ॥
vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire . antarikṣātpapātolkā vāyuśca paruṣo vavau .. 35 ..
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे । मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ॥ 36 ॥
anyonyamabhisaṃrabdhā grahāśca na cakāśire . meghāśca kharanirghoṣā rathasyopari rakṣasaḥ .. 36 ..
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् । केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ॥ 37 ॥
vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān . ketumūrdhani gṛdhro'sya vilīno dakṣiṇāmukhaḥ .. 37 ..
नदन्नुभयतः पार्श्वं समग्रा श्रियमाहरत् । सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ॥ 38 ॥
nadannubhayataḥ pārśvaṃ samagrā śriyamāharat . sāratherbahuśaścāsya saṅgrāmamavagāhataḥ .. 38 ..
प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः । निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा ॥ 39 ॥
pratodo nyapataddhastātsūtasya hayasādinaḥ . niryāṇa śrīśca yāsyāsīdbhāsvarā ca sudurlabhā .. 39 ..
सा ननाश मुहूर्तेन समे च स्खलिता हयाः । प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् । युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥ 40 ॥
sā nanāśa muhūrtena same ca skhalitā hayāḥ . prahastaṃ tvabhiniryāntaṃ prakhyāta balapauruṣam . yudhi nānāpraharaṇā kapisenābhyavartata .. 40 ..
अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ॥ 41 ॥
atha ghoṣaḥ sutumulo harīṇāṃ samajāyata . vṛkṣānārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ .. 41 ..
नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ 42 ॥
nadatāṃ rākṣasānāṃ ca vānarāṇāṃ ca garjatām . ubhe pramudite sainye rakṣogaṇavanaukasām .. 42 ..
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ 43 ॥
vegitānāṃ samarthānāmanyonyavadhakāṅkṣiṇām . parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān .. 43 ..
ततः प्रहस्तः कपिराजवाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ 44 ॥
tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ . vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In