तस्य अभिसङ्क्रम्य रथम् स चक्रम् स अश्व-ध्वज-छत्र-महा-पताकम् । स सारथिम् स अशनि-शूल-खड्गम् रामः प्रचिच्छेद शरैः सु पुङ्खैः ॥ १३७ ॥
TRANSLITERATION
tasya abhisaṅkramya ratham sa cakram sa aśva-dhvaja-chatra-mahā-patākam . sa sārathim sa aśani-śūla-khaḍgam rāmaḥ praciccheda śaraiḥ su puṅkhaiḥ .. 137 ..
तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश् च । ससागराः सर्षिमहोरगाश् च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ 146 ॥
PADACHEDA
तस्मिन् प्रभग्ने त्रिदश-इन्द्र-शत्रौ सुर-असुराः भूत-गणाः दिशः च । स सागराः स ऋषि-महा-उरगाः च तथा एव भूमि-अम्बु-चराः च हृष्टाः ॥ १४६ ॥
TRANSLITERATION
tasmin prabhagne tridaśa-indra-śatrau sura-asurāḥ bhūta-gaṇāḥ diśaḥ ca . sa sāgarāḥ sa ṛṣi-mahā-uragāḥ ca tathā eva bhūmi-ambu-carāḥ ca hṛṣṭāḥ .. 146 ..
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Mudra Cost for Each Feature
Get Word by Word meaning for 1 Mudra.
Practice with flashcards for 1 Mudra.
Play a shloka for 1 Mudra.
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.