This overlay will guide you through the buttons:

| |
|
तस्मिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे । भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम् ॥ 1 ॥
tasminhate rākṣasasainyapāle plavaṅgamānāmṛṣabheṇa yuddhe . bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam .. 1 ..
गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् । तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम ॥ 2 ॥
gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam . taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma .. 2 ..
सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः । उवाच तान्नैरृतयोधमुख्यान् इन्द्रो यथा चामरयोधमुख्यान् ॥ 3 ॥
saṅkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ . uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān .. 3 ..
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ 4 ॥
nāvajñā ripave kāryā yairindrabalasūdanaḥ . sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ .. 4 ..
सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥ 5 ॥
so'haṃ ripuvināśāya vijayāyāvicārayan . svayameva gamiṣyāmi raṇaśīrṣaṃ tadadbhutam .. 5 ..
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ 6 ॥
adya tadvānarānīkaṃ rāmaṃ ca sahalakṣmaṇam . nirdahiṣyāmi bāṇaughairvanaṃ dīptairivāgnibhiḥ .. 6 ..
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजियुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ 7 ॥
sa evamuktvā jvalanaprakāśaṃ rathaṃ turaṅgottamarājiyuktam . prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ .. 7 ..
स शङ्खभेरीपटह प्रणादैर् आस्फोटितक्ष्वेडितसिंहनादैः । पुण्यैः स्तवैश्चाप्यभिपूज्यमानस् तदा ययौ राक्षसराजमुख्यः ॥ 8 ॥
sa śaṅkhabherīpaṭaha praṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ . puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ .. 8 ..
स शैलजीमूतनिकाश रूपैर् मांसाशनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यैर् भूतैर्वृतो रुद्र इवामरेशः ॥ 9 ॥
sa śailajīmūtanikāśa rūpair māṃsāśanaiḥ pāvakadīptanetraiḥ . babhau vṛto rākṣasarājamukhyair bhūtairvṛto rudra ivāmareśaḥ .. 9 ..
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् । महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥ 10 ॥
tato nagaryāḥ sahasā mahaujā niṣkramya tadvānarasainyamugram . mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam .. 10 ..
तद्राक्षसानीकमतिप्रचण्डम् आलोक्य रामो भुजगेन्द्रबाहुः । विभीषणं शस्त्रभृतां वरिष्ठम् उवाच सेनानुगतः पृथुश्रीः ॥ 11 ॥
tadrākṣasānīkamatipracaṇḍam ālokya rāmo bhujagendrabāhuḥ . vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ .. 11 ..
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम् । सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ 12 ॥
nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam . sainyaṃ nagendropamanāgajuṣṭaṃ kasyedamakṣobhyamabhīrujuṣṭam .. 12 ..
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः । शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ 13 ॥
tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ . śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṅgavānām .. 13 ..
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः । प्रकम्पयन्नागशिरोऽभ्युपैति ह्य् अकम्पनं त्वेनमवेहि राजन् ॥ 14 ॥
yo'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ . prakampayannāgaśiro'bhyupaiti hy akampanaṃ tvenamavehi rājan .. 14 ..
योऽसौ रथस्थो मृगराजकेतुर् धून्वन्धनुः शक्रधनुःप्रकाशम् । करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ 15 ॥
yo'sau rathastho mṛgarājaketur dhūnvandhanuḥ śakradhanuḥprakāśam . karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ .. 15 ..
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीर । विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः ॥ 16 ॥
yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho'tiratho'tivīra . visphārayaṃścāpamatulyamānaṃ nāmnātikāyo'tivivṛddhakāyaḥ .. 16 ..
योऽसौ नवार्कोदितताम्रचक्षुर् आरुह्य घण्टानिनदप्रणादम् । गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ 17 ॥
yo'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam . gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ .. 17 ..
योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् । प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोशनितुल्यवेगः ॥ 18 ॥
yo'sau hayaṃ kāñcanacitrabhāṇḍamāruhya sandhyābhragiriprakāśam . prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣośanitulyavegaḥ .. 18 ..
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् । वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योऽसौ त्रिशिरा यशस्वी ॥ 19 ॥
yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṅkaravajravegam . vṛṣendramāsthāya giriprakāśamāyāti yo'sau triśirā yaśasvī .. 19 ..
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः । समाहितः पन्नगराजकेतुर्विस्फारयन् याति धनुर्विधून्वन् ॥ 20 ॥
asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ . samāhitaḥ pannagarājaketurvisphārayan yāti dhanurvidhūnvan .. 20 ..
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य । आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतघोरकर्मा ॥ 21 ॥
yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya . āyāti rakṣobalaketubhūto yo'sau nikumbho'dbhutaghorakarmā .. 21 ..
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ॥ 22 ॥
yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam . rathaṃ samāsthāya vibhātyudagro narāntako'sau nagaśṛṅgayodhī .. 22 ..
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रैर्योऽसौ सुराणामपि दर्पहन्ता ॥ 23 ॥
yaścaiṣa nānāvidhaghorarūpairvyāghroṣṭranāgendramṛgāśvavaktraiḥ . bhūtairvṛto bhāti vivṛttanetrairyo'sau surāṇāmapi darpahantā .. 23 ..
यत्रैतदिन्दुप्रतिमं विभाति च्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् । अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ 24 ॥
yatraitadindupratimaṃ vibhāti cchattraṃ sitaṃ sūkṣmaśalākamagryam . atraiṣa rakṣo'dhipatirmahātmā bhūtairvṛto rudra ivāvabhāti .. 24 ..
असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः । महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति ॥ 25 ॥
asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ . mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti .. 25 ..
प्रत्युवाच ततो राम विभीषणमरिन्दमः । अहो दीप्तमहातेजा रावणो राक्षसेश्वरः ॥ 26 ॥
pratyuvāca tato rāma vibhīṣaṇamarindamaḥ . aho dīptamahātejā rāvaṇo rākṣaseśvaraḥ .. 26 ..
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः । न व्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ॥ 27 ॥
āditya iva duṣprekṣyo raśmibhirbhāti rāvaṇaḥ . na vyaktaṃ lakṣaye hyasya rūpaṃ tejassamāvṛtam .. 27 ..
देवदानववीराणां वपुर्नैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते ॥ 28 ॥
devadānavavīrāṇāṃ vapurnaivaṃvidhaṃ bhavet . yādṛśaṃ rākṣasendrasya vapuretad virājate .. 28 ..
सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः ॥ 29 ॥
sarve parvatasaṅkāśāḥ sarve parvatayodhinaḥ . sarve dīptāyudhadharā yodhāstasya mahātmanaḥ .. 29 ..
विभाति राक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः । भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ 30 ॥
vibhāti rākṣorājo'sau pradīptairbhīmadarśanaiḥ . bhūtaiḥ parivṛtastīkṣṇairdehavadbhirivāntakaḥ .. 30 ..
दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥ 31 ॥
diṣṭyā'yamadya pāpātmā mama dṛṣṭipathaṃ gataḥ . adya krodhaṃ vimokṣyāmi sītāharaṇasambhavam .. 31 ..
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् । लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ 32 ॥
evamuktvā tato rāmo dhanurādāya vīryavān . lakṣmaṇānucarastasthau samuddhṛtya śarottamam .. 32 ..
ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ 33 ॥
tataḥ sa rakṣo'dhipatirmahātmā rakṣāṃsi tānyāha mahābalāni . dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ .. 33 ..
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । । शून्या पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयु सहसा समेताः ॥ 34 ॥
ihāgataṃ māṃ sahitaṃ bhavadbhirvanaukasaśchidramidaṃ viditvā . . śūnyā purīṃ duṣprasahāṃ pramathya pradharṣayeyu sahasā sametāḥ .. 34 ..
विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् । व्यदारयद्वानरसागरौघं महाझषः पूर्ममिवार्णवौघम् ॥ 35 ॥
visarjayitvā sacivāṃstatastān gateṣu rakṣassu yathāniyogam . vyadārayadvānarasāgaraughaṃ mahājhaṣaḥ pūrmamivārṇavaugham .. 35 ..
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् । महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः ॥ 36 ॥
tamāpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram . mahatsamutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ .. 36 ..
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय । तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुङ्खैः ॥ 37 ॥
tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya . tamāpatantaṃ sahasā samīkṣya ciccheda bāṇaistapanīyapuṅkhaiḥ .. 37 ..
तस्मिन्प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् । महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः ॥ 38 ॥
tasminpravṛddhottamasānuvṛkṣe śṛṅge vidīrṇe patite pṛthivyām . mahāhikalpaṃ śaramantakābhaṃ samādadhe rākṣasalokanāthaḥ .. 38 ..
स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ 39 ॥
sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam . bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ .. 39 ..
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः प्रकाशम् । सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौचमिवोग्रशक्तिः ॥ 40 ॥
sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ prakāśam . sugrīvamāsādya bibheda vegād guheritā kraucamivograśaktiḥ .. 40 ..
स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ 41 ॥
sa sāyakārto viparītacetāḥ kūjanpṛthivyāṃ nipapāta vīraḥ . taṃ vīkṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ .. 41 ..
ततो गवाक्षो गवयः सुषेणस्त्वथर्षभो ज्योतिमुखो नलश्च । शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ 42 ॥
tato gavākṣo gavayaḥ suṣeṇastvatharṣabho jyotimukho nalaśca . śailānsamudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram .. 42 ..
तेषां प्रहारान्स चकार मेघान् रक्षोऽधिपो बाणशतैः शिताग्रैः । तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ 43 ॥
teṣāṃ prahārānsa cakāra meghān rakṣo'dhipo bāṇaśataiḥ śitāgraiḥ . tānvānarendrānapi bāṇajālairbibheda jāmbūnadacitrapuṅkhaiḥ .. 43 ..
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमकाया । ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ 44 ॥
te vānarendrāstridaśāribāṇairbhinnā nipeturbhuvi bhīmakāyā . tatastu tadvānarasainyamugraṃ pracchādayāmāsa sa bāṇajālaiḥ .. 44 ..
ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः । शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥ 45 ॥
te vadhyamānāḥ patitāśca vīrā nānadyamānā bhayaśalyaviddhāḥ . śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam .. 45 ..
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहरा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम् ॥ 46 ॥
tato mahātmā sa dhanurdhanuṣmānādāya rāmaḥ saharā jagāma . taṃ lakṣmaṇaḥ prāñjalirabhyupetya uvāca rāmaṃ paramārthayuktam .. 46 ..
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं चैतमनुजानीहि मां विभो ॥ 47 ॥
kāmamāryaḥ suparyāpto vadhāyāsya durātmanaḥ . vidhamiṣyāmyahaṃ caitamanujānīhi māṃ vibho .. 47 ..
तमब्रवीन्महातेजा रामः सत्यपराक्रमः । गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ 48 ॥
tamabravīnmahātejā rāmaḥ satyaparākramaḥ . gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge .. 48 ..
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः । त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ॥ 49 ॥
rāvaṇo hi mahāvīryo raṇe'dbhutaparākramaḥ . trailokyenāpi saṅkruddho duṣprasahyo na saṃśayaḥ .. 49 ..
तस्य छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय । चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः ॥ 50 ॥
tasya chidrāṇi mārgasva svacchidrāṇi ca lakṣaya . cakṣuṣā dhanuṣā''tmānaṃ gopāyasva samāhitaḥ .. 50 ..
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च । अभिवाद्य च रामाय ययौ सौमित्रिराहवे ॥ 51 ॥
rāghavasya vacaḥ śrutvā sampariṣvajya pūjya ca . abhivādya ca rāmāya yayau saumitrirāhave .. 51 ..
स रावणं वारणहस्तबाहु ददर्श भीमोद्यतदीप्तचापम् । प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान्भिन्नविकीर्णदेहान् ॥ 52 ॥
sa rāvaṇaṃ vāraṇahastabāhu dadarśa bhīmodyatadīptacāpam . pracchādayantaṃ śaravṛṣṭijālaistān vānarānbhinnavikīrṇadehān .. 52 ..
तमालोक्य महातेजा हनूमान्मारुतात्मजा । निवार्य शरजालानि विदुद्राव स रावणम् ॥ 53 ॥
tamālokya mahātejā hanūmānmārutātmajā . nivārya śarajālāni vidudrāva sa rāvaṇam .. 53 ..
रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम् । त्रासयन् रावणं धीमान्हनूमान्वाक्यमब्रवीत् ॥ 54 ॥
rathaṃ tasya samāsādya bāhumudyamya dakṣiṇam . trāsayan rāvaṇaṃ dhīmānhanūmānvākyamabravīt .. 54 ..
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः । अवध्यत्वात्त्वया भग्ना प्राप्तं वानरेभ्यस्तु ते भयम् ॥ 55 ॥
devadānavagandharvairyakṣaiśca saha rākṣasaiḥ . avadhyatvāttvayā bhagnā prāptaṃ vānarebhyastu te bhayam .. 55 ..
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः । विधमिष्यति ते देहे भूतात्मानं चिरोषितम् ॥ 56 ॥
eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ . vidhamiṣyati te dehe bhūtātmānaṃ ciroṣitam .. 56 ..
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः । संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ 57 ॥
śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ . saṃraktanayanaḥ krodhādidaṃ vacanamabravīt .. 57 ..
क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि । ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर ॥ 58 ॥
kṣipraṃ prahara niśśaṅkaṃ sthirāṃ kīrtimavāpnuhi . tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara .. 58 ..
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् । प्रहृतं हि मया पूर्वमक्षं तव सुतं स्मर ॥ 59 ॥
rāvaṇasya vacaḥ śrutvā vāyusūnurvaco'bravīt . prahṛtaṃ hi mayā pūrvamakṣaṃ tava sutaṃ smara .. 59 ..
एवमुक्तो महातेजा रावणो राक्षसेश्वरः । आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ 60 ॥
evamukto mahātejā rāvaṇo rākṣaseśvaraḥ . ājaghānānilasutaṃ talenorasi vīryavān .. 60 ..
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः । स्थितो मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥ 61 ॥
sa talābhihatastena cacāla ca muhurmuhuḥ . sthito muhūrtaṃ tejasvī sthairyaṃ kṛtvā mahāmatiḥ .. 61 ..
आजघान च सङ्क्रुद्धस्तलेनैवामरद्विषम् । ततः स तेनाभिहतो वानरेण महात्मना ॥ 62 ॥
ājaghāna ca saṅkruddhastalenaivāmaradviṣam . tataḥ sa tenābhihato vānareṇa mahātmanā .. 62 ..
दशग्रीवः समाधूतो यथा भूमिचलेऽचलः । सङ्ग्रामे तं तथा दृष्ट्व रावणं तलताडितम् ॥ 63 ॥
daśagrīvaḥ samādhūto yathā bhūmicale'calaḥ . saṅgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam .. 63 ..
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः । अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥ 64 ॥
ṛṣayo vānarāḥ siddhā nedurdevāḥ sahāsurāḥ . athāśvasya mahātejā rāvaṇo vākyamabravīt .. 64 ..
साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः । रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ 65 ॥
sādhu vānaravīryeṇa ślāghanīyo'si me ripuḥ . rāvaṇenaivamuktastu mārutirvākyamabravīt .. 65 ..
धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण । सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ॥ 66 ॥
dhigastu mama vīryaṃ tu yattvaṃ jīvasi rāvaṇa . sakṛttu praharedānīṃ durbuddhe kiṃ vikatthase .. 66 ..
ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् । ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ॥ 67 ॥
tatastvāṃ māmako muṣṭirnayiṣyāmi yathākṣayam . tato mārutivākyena krodhastasya tadājvalat .. 67 ..
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ॥ 68 ॥
saṃraktanayano yatnānmuṣṭimudyamya dakṣiṇam . pātayāmāsa vegena vānarorasi vīryavān .. 68 ..
हनूमान्वक्षसि व्यूधे सञ्चचाल हतः पुनः । विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् ॥ 69 ॥
hanūmānvakṣasi vyūdhe sañcacāla hataḥ punaḥ . vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam .. 69 ..
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् । राक्षसानामधिपतिर्धशग्रीवः प्रतापवान् ॥ 70 ॥
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt . rākṣasānāmadhipatirdhaśagrīvaḥ pratāpavān .. 70 ..
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः । शरैरादीपयामास नीलं हरिचमूपतिम् ॥ 71 ॥
pannagapratimairbhīmaiḥ paramarmātibhedibhiḥ . śarairādīpayāmāsa nīlaṃ haricamūpatim .. 71 ..
स शरौघसमायस्तो नीलः कपिचमूपतिः । करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् ॥ 72 ॥
sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ . kareṇaikena śailāgraṃ rakṣo'dhipataye'sṛjat .. 72 ..
हनूमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ 73 ॥
hanūmānapi tejasvī samāśvasto mahāmanāḥ . viprekṣamāṇo yuddhepsuḥ saroṣamidamabravīt .. 73 ..
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ 74 ॥
nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram . anyena yudhyamānasya na yuktamabhidhāvanam .. 74 ..
रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः । आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ 75 ॥
rāvaṇo'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ . ājaghāna sutīkṣṇāgraistadvikīrṇaṃ papāta ha .. 75 ..
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः । कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥ 76 ॥
tadvikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ . kālāgniriva jajvāla krodhena paravīrahā .. 76 ..
सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् । अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे ॥ 77 ॥
so'śvakarṇāndhavānsālāṃścūtāṃścāpi supuṣpitān . anyāṃśca vividhānvṛkṣānnīlaścikṣepa saṃyuge .. 77 ..
स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः । अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ 78 ॥
sa tānvṛkṣānsamāsādya praticiccheda rāvaṇaḥ . abhyavarṣatsughoreṇa śaravarṣeṇa pāvakim .. 78 ..
अभिवृष्टः शरौघेण मेघेनेव महाचलः । ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ 79 ॥
abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ . hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha .. 79 ..
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् । जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह ॥ 80 ॥
pāvakātmajamālokya dhvajāgre samavasthitam . jajvāla rāvaṇaḥ krodhāttato nīlo nanāda ha .. 80 ..
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् । लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥ 81 ॥
dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim . lakṣmaṇo'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ .. 81 ..
रावणोऽपि महातेजाः कपिलाघवविस्मितः । अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ 82 ॥
rāvaṇo'pi mahātejāḥ kapilāghavavismitaḥ . astramāhārayāmāsa dīptamāgneyamadbhutam .. 82 ..
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवङ्गमाः । नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥ 83 ॥
tataste cukruśurhṛṣṭā labdhalakṣyāḥ plavaṅgamāḥ . nīlalāghavasambhrāntaṃ dṛṣṭvā rāvaṇamāhave .. 83 ..
वानराणां च नादेन संरब्धो रावणस्तदा । सम्भ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत ॥ 84 ॥
vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā . sambhramāviṣṭahṛdayo na kiṃ citpratyapadyata .. 84 ..
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् । ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥ 85 ॥
āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram . dhvajaśīrṣasthitaṃ nīlamudaikṣata niśācaraḥ .. 85 ..
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः । कपे लाघवयुक्तोऽसि मायया परयानया ॥ 86 ॥
tato'bravīnmahātejā rāvaṇo rākṣaseśvaraḥ . kape lāghavayukto'si māyayā parayānayā .. 86 ..
जीवितं खलु रक्षस्व यदि शक्नोषि वानर । तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः ॥ 87 ॥
jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara . tāni tānyātmarūpāṇi sṛjase tvamanekaśaḥ .. 87 ..
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः । जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति ॥ 88 ॥
tathāpi tvāṃ mayā muktaḥ sāyako'straprayojitaḥ . jīvitaṃ parirakṣantaṃ jīvitādbhraṃśayiṣyati .. 88 ..
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः । सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ॥ 89 ॥
evamuktvā mahābāhū rāvaṇo rākṣaseśvaraḥ . sandhāya bāṇamastreṇa camūpatimatāḍayat .. 89 ..
सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः । निर्दह्यमानः सहसा निपपात महीतले ॥ 90 ॥
so'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ . nirdahyamānaḥ sahasā nipapāta mahītale .. 90 ..
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा । जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ 91 ॥
pitṛmāhātmyasaṃyogādātmanaścāpi tejasā . jānubhyāmapatadbhūmau na ca prāṇairvyayujyata .. 91 ..
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः । रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ 92 ॥
visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ . rathenāmbudanādena saumitrimabhidudruve .. 92 ..
आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन् । धनुर्विष्फारयामास राक्षसेन्द्रः प्रतापवान् ॥ 93 ॥
āsādya raṇamadhye taṃ vārayitvā sthito jvalan . dhanurviṣphārayāmāsa rākṣasendraḥ pratāpavān .. 93 ..
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् । अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रति योद्धुमर्हसि ॥ 94 ॥
tamāha saumitriradīnasattvo visphārayantaṃ dhanuraprameyam . avehi māmadya niśācarendra na vānarāṃstvaṃ prati yoddhumarhasi .. 94 ..
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा । आसाद्य सौमित्रिमवस्थितं तं रोषान्वितं वाचमुवाच रक्षः ॥ 95 ॥
sa tasya vākyaṃ pratipūrṇaghoṣaṃ jyāśabdamugraṃ ca niśamya rājā . āsādya saumitrimavasthitaṃ taṃ roṣānvitaṃ vācamuvāca rakṣaḥ .. 95 ..
दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः । अस्मिन्क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः ॥ 96 ॥
diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto'ntagāmī viparītabuddhiḥ . asminkṣaṇe yāsyasi mṛtyulokaṃ saṃsādyamāno mama bāṇajālaiḥ .. 96 ..
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् । राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ॥ 97 ॥
tamāha saumitriravismayāno garjantamudvṛttasitāgradaṃṣṭram . rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha .. 97 ..
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च । अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ 98 ॥
jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca . avasthito'haṃ śaracāpapāṇirāgaccha kiṃ moghavikatthanena .. 98 ..
स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्त शरान् सुपुङ्खान् । ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश् चिच्छेद बाणैर्निशिताग्रधारैः ॥ 99 ॥
sa evamuktaḥ kupitaḥ sasarja rakṣo'dhipaḥ sapta śarān supuṅkhān . tām̐llakṣmaṇaḥ kāñcanacitrapuṅkhaiś ciccheda bāṇairniśitāgradhāraiḥ .. 99 ..
तान्प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान् । लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ॥ 100 ॥
tānprekṣamāṇaḥ sahasā nikṛttān nikṛttabhogāniva pannagendrān . laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitānpṛṣatkān .. 100 ..
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ 101 ॥
sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam . kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca ciccheda na cukṣubhe ca .. 101 ..
स बाणजालान्यपि तानि तानि मोघानि पश्यंस्त्रिदशारिराजः । । विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच ॥ 102 ॥
sa bāṇajālānyapi tāni tāni moghāni paśyaṃstridaśārirājaḥ . . visismiye lakṣmaṇalāghavena punaśca bāṇān niśitān mumoca .. 102 ..
स लक्ष्मणश्चाशु शिताञ्शिताग्रान् महेन्द्रतुल्योशनिभीमवेगान् । सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोऽधिपतेर्वधाय ॥ 103 ॥
sa lakṣmaṇaścāśu śitāñśitāgrān mahendratulyośanibhīmavegān . sandhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipatervadhāya .. 103 ..
स तान्प्रचिच्छेद हि राक्षसेन्द्रश् शिताञ्शरांल्लक्ष्मणमाजघान । शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ॥ 104 ॥
sa tānpraciccheda hi rākṣasendraś śitāñśarāṃllakṣmaṇamājaghāna . śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe .. 104 ..
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ 105 ॥
sa lakṣmaṇo rāvaṇasāyakārtaścacāla cāpaṃ śithilaṃ pragṛhya . punaśca saṃjñāṃ pratilabhya kṛcchrācciccheda cāpaṃ tridaśendraśatroḥ .. 105 ..
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः । स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ 106 ॥
nikṛttacāpaṃ tribhirājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ . sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punarāsasāda .. 106 ..
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः । जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ॥ 107 ॥
sa kṛttacāpaḥ śaratāḍitaśca medārdragātro rudhirāvasiktaḥ . jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ .. 107 ..
स तां सधूमानलसंनिकाशां वित्रासनां संयति वानराणाम् । चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ 108 ॥
sa tāṃ sadhūmānalasaṃnikāśāṃ vitrāsanāṃ saṃyati vānarāṇām . cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ .. 108 ..
तामापतन्तीं भरतानुजोऽस्त्रैर्जघान बाणैश्च हुताग्निकल्पैः । तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेर्विशालम् ॥ 109 ॥
tāmāpatantīṃ bharatānujo'strairjaghāna bāṇaiśca hutāgnikalpaiḥ . tathāpi sā tasya viveśa śaktirbhujāntaraṃ dāśaratherviśālam .. 109 ..
स शक्तिमाञ्शक्तिसमाहतः सन् जज्वाल भूमौ स रघुप्रवीरः । तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ 110 ॥
sa śaktimāñśaktisamāhataḥ san jajvāla bhūmau sa raghupravīraḥ . taṃ vihvalantaṃ sahasābhyupetya jagrāha rājā tarasā bhujābhyām .. 110 ..
हिमवान् मन्दरो मेरुस्तैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः ॥ 111 ॥
himavān mandaro merustailokyaṃ vā sahāmaraiḥ . śakyaṃ bhujābhyāmuddhartuṃ na śakyo bharatānujaḥ .. 111 ..
शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे । विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत् ॥ 112 ॥
śaktyā brāmyā tu saumitristāḍitastu stanāntare . viṣṇoramīmāṃsyabhāgamātmānaṃ pratyanusmarat .. 112 ..
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्याम न प्रभुर्लङ्घनेऽभवत् ॥ 113 ॥
tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ . taṃ pīḍayitvā bāhubhyāma na prabhurlaṅghane'bhavat .. 113 ..
तत् क्रुध्दो वायुसुतो क्रुद्धो रावणं समभिद्रवत् । आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ 114 ॥
tat krudhdo vāyusuto kruddho rāvaṇaṃ samabhidravat . ājaghānorasi kruddho vajrakalpena muṣṭinā .. 114 ..
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः । जानुभ्यामपतद्भूमौ चचाल च पपात च ॥ 115 ॥
tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ . jānubhyāmapatadbhūmau cacāla ca papāta ca .. 115 ..
अस्यैश्च नेत्रै श्रवणैः पपात रुधिरं बहु । विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ॥ 116 ॥
asyaiśca netrai śravaṇaiḥ papāta rudhiraṃ bahu . vighūrṇamāno niśceṣṭo rathopastha upāviśat .. 116 ..
विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् । विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ॥ 117 ॥
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito'bhavat . visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam .. 117 ..
ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः । हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ॥ 118 ॥
ṛṣayo vānarāścaiva nedurdevāḥ savāsavāḥ . hanūmānapi tejasvī lakṣmaṇaṃ rāvaṇārditam .. 118 ..
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् । वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः । शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ॥ 119 ॥
anayadrāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam . vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ . śatrūṇāmaprakampyo'pi laghutvamagamatkapeḥ .. 119 ..
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् । रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् ॥ 120 ॥
taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam . rāvaṇasya rathe tasminsthānaṃ punarupāgamat .. 120 ..
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे । आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ 121 ॥
rāvaṇo'pi mahātejāḥ prāpya saṃjñāṃ mahāhave . ādade niśitānbāṇāñjagrāha ca mahaddhanuḥ .. 121 ..
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः । विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ 122 ॥
āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ . viṣṇorbhāgamamīmāṃsyamātmānaṃ pratyanusmaran .. 122 ..
निपातितमहावीरां वानराणां महाचमूम् । राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ 123 ॥
nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm . rāghavastu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat .. 123 ..
अथैनमुपसङ्गम्य हनूमान्वाक्यमब्रवीत् । मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि ॥ 124 ॥
athainamupasaṅgamya hanūmānvākyamabravīt . mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstumarhasi .. 124 ..
विष्णुर्यथा गरुत्मन्तंबलवन्तंसमाहितः । तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ॥ 125 ॥
viṣṇuryathā garutmantaṃbalavantaṃsamāhitaḥ . tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam .. 125 ..
अथारूरोह सहसा हनूमन्तं महाकपिम् । रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ॥ 126 ॥
athārūroha sahasā hanūmantaṃ mahākapim . rathasthaṃ rāvaṇaṃ saṅkhye dadarśa manujādhipaḥ .. 126 ..
तमालोक्य महातेजाः प्रदुद्राव स राघवः । वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ 127 ॥
tamālokya mahātejāḥ pradudrāva sa rāghavaḥ . vairocanamiva kruddho viṣṇurabhyudyatāyudhaḥ .. 127 ..
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् । गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ 128 ॥
jyāśabdamakarottīvraṃ vajraniṣpeṣanisvanam . girā gambhīrayā rāmo rākṣasendramuvāca ha .. 128 ..
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् । क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ 129 ॥
tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyamīdṛśam . kva nu rākṣasaśārdūla gato mokṣamavāpsyasi .. 129 ..
यदीन्द्रवैवस्वत भास्करान्वा स्वयम्भुवैश्वानरशङ्करान्वा । गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ 130 ॥
yadīndravaivasvata bhāskarānvā svayambhuvaiśvānaraśaṅkarānvā . gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase .. 130 ..
यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन्विषादं सहसाभ्युपेतः । स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ॥ 131 ॥
yaścaiṣa śaktyābhihatastvayādya icchanviṣādaṃ sahasābhyupetaḥ . sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe .. 131 ..
एतेन चात्यद्भुतदर्शनानि शरैर्जवस्थानकृतालयानि । चतुर्धशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ॥ 132 ॥
etena cātyadbhutadarśanāni śarairjavasthānakṛtālayāni . caturdhaśānyāttavarāyudhāni rakṣassahasrāṇi niṣūditāni .. 132 ..
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् । आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ 133 ॥
rāghavasya vacaḥ śrutvā rākṣasendro mahākapim . ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ .. 133 ..
रोषेण महताविष्टः पूर्ववैरमनुस्मरन् । आजघान शरैर्दीप्स्सैः कालानलशिखोपमैः ॥ 134 ॥
roṣeṇa mahatāviṣṭaḥ pūrvavairamanusmaran . ājaghāna śarairdīpssaiḥ kālānalaśikhopamaiḥ .. 134 ..
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ॥ 135 ॥
rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ . svabhāvatejoyuktasya bhūyastejo vyavardhata .. 135 ..
ततो रामो महातेजा रावणेन कृतव्रणम् । दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥ 136 ॥
tato rāmo mahātejā rāvaṇena kṛtavraṇam . dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśameyivān .. 136 ..
तस्याभिसङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् । ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ 137 ॥
tasyābhisaṅkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam . sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ .. 137 ..
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन । भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ 138 ॥
athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena . bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavānivendraḥ .. 138 ..
यो वज्रपाताशनिसंनिपातान् न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तश् चचाल चापं च मुमोच वीरः ॥ 139 ॥
yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā . sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ .. 139 ..
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्माः ॥ 140 ॥
taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptamathārdhacandram . tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipatermahātmāḥ .. 140 ..
तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् । गतश्रियं कृत्तकिरीटकूटम् उवाच रामो युधि राक्षसेन्द्रम् ॥ 141 ॥
taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryamivāprakāśam . gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram .. 141 ..
कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् । तस्मात्परिश्रान्त इति व्यवस्य न त्वं शरैर्मृत्युवशं नयामि ॥ 142 ॥
kṛtaṃ tvayā karma mahatsubhīmaṃ hatapravīraśca kṛtastvayāham . tasmātpariśrānta iti vyavasya na tvaṃ śarairmṛtyuvaśaṃ nayāmi .. 142 ..
प्रयाहि जानामि रणार्धितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् । आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः ॥ 143 ॥
prayāhi jānāmi raṇārdhitastvaṃ praviśya rātriṃcararāja laṅkām . āśvasya niryāhi rathī ca dhanvī tadā balaṃ prekṣyasi me rathasthaḥ .. 143 ..
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः । शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा ॥ 144 ॥
sa evamukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ . śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā .. 144 ..
तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ । हरीन्विशल्यान्सहलक्ष्मणेन चकार रामः परमाहवाग्रे ॥ 145 ॥
tasminpraviṣṭe rajanīcarendre mahābale dānavadevaśatrau . harīnviśalyānsahalakṣmaṇena cakāra rāmaḥ paramāhavāgre .. 145 ..
तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश् च । ससागराः सर्षिमहोरगाश् च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ 146 ॥
tasminprabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaś ca . sasāgarāḥ sarṣimahoragāś ca tathaiva bhūmyambucarāśca hṛṣṭāḥ .. 146 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In