This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 59

Ravana Enters Battle Field

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तस्मिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे । भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम् ।। 1 ।।
tasminhate rākṣasasainyapāle plavaṅgamānāmṛṣabheṇa yuddhe | bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam || 1 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   1

गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् । तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम ।। 2 ।।
gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam | taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma || 2 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   2

सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः । उवाच तान्नैरृतयोधमुख्यान् इन्द्रो यथा चामरयोधमुख्यान् ।। 3 ।।
saṅkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ | uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān || 3 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   3

नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।। 4 ।।
nāvajñā ripave kāryā yairindrabalasūdanaḥ | sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   4

सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। 5 ।।
so'haṃ ripuvināśāya vijayāyāvicārayan | svayameva gamiṣyāmi raṇaśīrṣaṃ tadadbhutam || 5 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   5

अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ।। 6 ।।
adya tadvānarānīkaṃ rāmaṃ ca sahalakṣmaṇam | nirdahiṣyāmi bāṇaughairvanaṃ dīptairivāgnibhiḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   6

स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजियुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।। 7 ।।
sa evamuktvā jvalanaprakāśaṃ rathaṃ turaṅgottamarājiyuktam | prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   7

स शङ्खभेरीपटह प्रणादैर् आस्फोटितक्ष्वेडितसिंहनादैः । पुण्यैः स्तवैश्चाप्यभिपूज्यमानस् तदा ययौ राक्षसराजमुख्यः ।। 8 ।।
sa śaṅkhabherīpaṭaha praṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ | puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   8

स शैलजीमूतनिकाश रूपैर् मांसाशनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यैर् भूतैर्वृतो रुद्र इवामरेशः ।। 9 ।।
sa śailajīmūtanikāśa rūpair māṃsāśanaiḥ pāvakadīptanetraiḥ | babhau vṛto rākṣasarājamukhyair bhūtairvṛto rudra ivāmareśaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   9

ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् । महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ।। 10 ।।
tato nagaryāḥ sahasā mahaujā niṣkramya tadvānarasainyamugram | mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam || 10 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   10

तद्राक्षसानीकमतिप्रचण्डम् आलोक्य रामो भुजगेन्द्रबाहुः । विभीषणं शस्त्रभृतां वरिष्ठम् उवाच सेनानुगतः पृथुश्रीः ।। 11 ।।
tadrākṣasānīkamatipracaṇḍam ālokya rāmo bhujagendrabāhuḥ | vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   11

नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम् । सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ।। 12 ।।
nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam | sainyaṃ nagendropamanāgajuṣṭaṃ kasyedamakṣobhyamabhīrujuṣṭam || 12 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   12

ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः । शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ।। 13 ।।
tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ | śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṅgavānām || 13 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   13

योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः । प्रकम्पयन्नागशिरोऽभ्युपैति ह्य् अकम्पनं त्वेनमवेहि राजन् ।। 14 ।।
yo'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ | prakampayannāgaśiro'bhyupaiti hy akampanaṃ tvenamavehi rājan || 14 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   14

योऽसौ रथस्थो मृगराजकेतुर् धून्वन्धनुः शक्रधनुःप्रकाशम् । करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ।। 15 ।।
yo'sau rathastho mṛgarājaketur dhūnvandhanuḥ śakradhanuḥprakāśam | karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   15

यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीर । विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः ।। 16 ।।
yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho'tiratho'tivīra | visphārayaṃścāpamatulyamānaṃ nāmnātikāyo'tivivṛddhakāyaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   16

योऽसौ नवार्कोदितताम्रचक्षुर् आरुह्य घण्टानिनदप्रणादम् । गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ।। 17 ।।
yo'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam | gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   17

योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् । प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोशनितुल्यवेगः ।। 18 ।।
yo'sau hayaṃ kāñcanacitrabhāṇḍamāruhya sandhyābhragiriprakāśam | prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣośanitulyavegaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   18

यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् । वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योऽसौ त्रिशिरा यशस्वी ।। 19 ।।
yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṅkaravajravegam | vṛṣendramāsthāya giriprakāśamāyāti yo'sau triśirā yaśasvī || 19 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   19

असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः । समाहितः पन्नगराजकेतुर्विस्फारयन् याति धनुर्विधून्वन् ।। 20 ।।
asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ | samāhitaḥ pannagarājaketurvisphārayan yāti dhanurvidhūnvan || 20 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   20

यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य । आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतघोरकर्मा ।। 21 ।।
yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya | āyāti rakṣobalaketubhūto yo'sau nikumbho'dbhutaghorakarmā || 21 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   21

यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ।। 22 ।।
yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam | rathaṃ samāsthāya vibhātyudagro narāntako'sau nagaśṛṅgayodhī || 22 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   22

यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रैर्योऽसौ सुराणामपि दर्पहन्ता ।। 23 ।।
yaścaiṣa nānāvidhaghorarūpairvyāghroṣṭranāgendramṛgāśvavaktraiḥ | bhūtairvṛto bhāti vivṛttanetrairyo'sau surāṇāmapi darpahantā || 23 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   23

यत्रैतदिन्दुप्रतिमं विभाति च्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् । अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।। 24 ।।
yatraitadindupratimaṃ vibhāti cchattraṃ sitaṃ sūkṣmaśalākamagryam | atraiṣa rakṣo'dhipatirmahātmā bhūtairvṛto rudra ivāvabhāti || 24 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   24

असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः । महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति ।। 25 ।।
asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ | mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti || 25 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   25

प्रत्युवाच ततो राम विभीषणमरिन्दमः । अहो दीप्तमहातेजा रावणो राक्षसेश्वरः ।। 26 ।।
pratyuvāca tato rāma vibhīṣaṇamarindamaḥ | aho dīptamahātejā rāvaṇo rākṣaseśvaraḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   26

आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः । न व्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ।। 27 ।।
āditya iva duṣprekṣyo raśmibhirbhāti rāvaṇaḥ | na vyaktaṃ lakṣaye hyasya rūpaṃ tejassamāvṛtam || 27 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   27

देवदानववीराणां वपुर्नैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते ।। 28 ।।
devadānavavīrāṇāṃ vapurnaivaṃvidhaṃ bhavet | yādṛśaṃ rākṣasendrasya vapuretad virājate || 28 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   28

सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः ।। 29 ।।
sarve parvatasaṅkāśāḥ sarve parvatayodhinaḥ | sarve dīptāyudhadharā yodhāstasya mahātmanaḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   29

विभाति राक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः । भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।। 30 ।।
vibhāti rākṣorājo'sau pradīptairbhīmadarśanaiḥ | bhūtaiḥ parivṛtastīkṣṇairdehavadbhirivāntakaḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   30

दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ।। 31 ।।
diṣṭyā'yamadya pāpātmā mama dṛṣṭipathaṃ gataḥ | adya krodhaṃ vimokṣyāmi sītāharaṇasambhavam || 31 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   31

एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् । लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ।। 32 ।।
evamuktvā tato rāmo dhanurādāya vīryavān | lakṣmaṇānucarastasthau samuddhṛtya śarottamam || 32 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   32

ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।। 33 ।।
tataḥ sa rakṣo'dhipatirmahātmā rakṣāṃsi tānyāha mahābalāni | dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   33

इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । । शून्या पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयु सहसा समेताः ।। 34 ।।
ihāgataṃ māṃ sahitaṃ bhavadbhirvanaukasaśchidramidaṃ viditvā | | śūnyā purīṃ duṣprasahāṃ pramathya pradharṣayeyu sahasā sametāḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   34

विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् । व्यदारयद्वानरसागरौघं महाझषः पूर्ममिवार्णवौघम् ।। 35 ।।
visarjayitvā sacivāṃstatastān gateṣu rakṣassu yathāniyogam | vyadārayadvānarasāgaraughaṃ mahājhaṣaḥ pūrmamivārṇavaugham || 35 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   35

तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् । महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः ।। 36 ।।
tamāpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram | mahatsamutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   36

तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय । तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुङ्खैः ।। 37 ।।
tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya | tamāpatantaṃ sahasā samīkṣya ciccheda bāṇaistapanīyapuṅkhaiḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   37

तस्मिन्प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् । महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः ।। 38 ।।
tasminpravṛddhottamasānuvṛkṣe śṛṅge vidīrṇe patite pṛthivyām | mahāhikalpaṃ śaramantakābhaṃ samādadhe rākṣasalokanāthaḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   38

स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ।। 39 ।।
sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam | bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   39

स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः प्रकाशम् । सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौचमिवोग्रशक्तिः ।। 40 ।।
sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ prakāśam | sugrīvamāsādya bibheda vegād guheritā kraucamivograśaktiḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   40

स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।। 41 ।।
sa sāyakārto viparītacetāḥ kūjanpṛthivyāṃ nipapāta vīraḥ | taṃ vīkṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   41

ततो गवाक्षो गवयः सुषेणस्त्वथर्षभो ज्योतिमुखो नलश्च । शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ।। 42 ।।
tato gavākṣo gavayaḥ suṣeṇastvatharṣabho jyotimukho nalaśca | śailānsamudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram || 42 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   42

तेषां प्रहारान्स चकार मेघान् रक्षोऽधिपो बाणशतैः शिताग्रैः । तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ।। 43 ।।
teṣāṃ prahārānsa cakāra meghān rakṣo'dhipo bāṇaśataiḥ śitāgraiḥ | tānvānarendrānapi bāṇajālairbibheda jāmbūnadacitrapuṅkhaiḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   43

ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमकाया । ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ।। 44 ।।
te vānarendrāstridaśāribāṇairbhinnā nipeturbhuvi bhīmakāyā | tatastu tadvānarasainyamugraṃ pracchādayāmāsa sa bāṇajālaiḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   44

ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः । शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ।। 45 ।।
te vadhyamānāḥ patitāśca vīrā nānadyamānā bhayaśalyaviddhāḥ | śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam || 45 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   45

ततो महात्मा स धनुर्धनुष्मानादाय रामः सहरा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम् ।। 46 ।।
tato mahātmā sa dhanurdhanuṣmānādāya rāmaḥ saharā jagāma | taṃ lakṣmaṇaḥ prāñjalirabhyupetya uvāca rāmaṃ paramārthayuktam || 46 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   46

काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं चैतमनुजानीहि मां विभो ।। 47 ।।
kāmamāryaḥ suparyāpto vadhāyāsya durātmanaḥ | vidhamiṣyāmyahaṃ caitamanujānīhi māṃ vibho || 47 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   47

तमब्रवीन्महातेजा रामः सत्यपराक्रमः । गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ।। 48 ।।
tamabravīnmahātejā rāmaḥ satyaparākramaḥ | gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge || 48 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   48

रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः । त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ।। 49 ।।
rāvaṇo hi mahāvīryo raṇe'dbhutaparākramaḥ | trailokyenāpi saṅkruddho duṣprasahyo na saṃśayaḥ || 49 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   49

तस्य छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय । चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः ।। 50 ।।
tasya chidrāṇi mārgasva svacchidrāṇi ca lakṣaya | cakṣuṣā dhanuṣā''tmānaṃ gopāyasva samāhitaḥ || 50 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   50

राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च । अभिवाद्य च रामाय ययौ सौमित्रिराहवे ।। 51 ।।
rāghavasya vacaḥ śrutvā sampariṣvajya pūjya ca | abhivādya ca rāmāya yayau saumitrirāhave || 51 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   51

स रावणं वारणहस्तबाहु ददर्श भीमोद्यतदीप्तचापम् । प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान्भिन्नविकीर्णदेहान् ।। 52 ।।
sa rāvaṇaṃ vāraṇahastabāhu dadarśa bhīmodyatadīptacāpam | pracchādayantaṃ śaravṛṣṭijālaistān vānarānbhinnavikīrṇadehān || 52 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   52

तमालोक्य महातेजा हनूमान्मारुतात्मजा । निवार्य शरजालानि विदुद्राव स रावणम् ।। 53 ।।
tamālokya mahātejā hanūmānmārutātmajā | nivārya śarajālāni vidudrāva sa rāvaṇam || 53 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   53

रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम् । त्रासयन् रावणं धीमान्हनूमान्वाक्यमब्रवीत् ।। 54 ।।
rathaṃ tasya samāsādya bāhumudyamya dakṣiṇam | trāsayan rāvaṇaṃ dhīmānhanūmānvākyamabravīt || 54 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   54

देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः । अवध्यत्वात्त्वया भग्ना प्राप्तं वानरेभ्यस्तु ते भयम् ।। 55 ।।
devadānavagandharvairyakṣaiśca saha rākṣasaiḥ | avadhyatvāttvayā bhagnā prāptaṃ vānarebhyastu te bhayam || 55 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   55

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः । विधमिष्यति ते देहे भूतात्मानं चिरोषितम् ।। 56 ।।
eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ | vidhamiṣyati te dehe bhūtātmānaṃ ciroṣitam || 56 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   56

श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः । संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ।। 57 ।।
śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ | saṃraktanayanaḥ krodhādidaṃ vacanamabravīt || 57 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   57

क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि । ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर ।। 58 ।।
kṣipraṃ prahara niśśaṅkaṃ sthirāṃ kīrtimavāpnuhi | tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara || 58 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   58

रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् । प्रहृतं हि मया पूर्वमक्षं तव सुतं स्मर ।। 59 ।।
rāvaṇasya vacaḥ śrutvā vāyusūnurvaco'bravīt | prahṛtaṃ hi mayā pūrvamakṣaṃ tava sutaṃ smara || 59 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   59

एवमुक्तो महातेजा रावणो राक्षसेश्वरः । आजघानानिलसुतं तलेनोरसि वीर्यवान् ।। 60 ।।
evamukto mahātejā rāvaṇo rākṣaseśvaraḥ | ājaghānānilasutaṃ talenorasi vīryavān || 60 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   60

स तलाभिहतस्तेन चचाल च मुहुर्मुहुः । स्थितो मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ।। 61 ।।
sa talābhihatastena cacāla ca muhurmuhuḥ | sthito muhūrtaṃ tejasvī sthairyaṃ kṛtvā mahāmatiḥ || 61 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   61

आजघान च सङ्क्रुद्धस्तलेनैवामरद्विषम् । ततः स तेनाभिहतो वानरेण महात्मना ।। 62 ।।
ājaghāna ca saṅkruddhastalenaivāmaradviṣam | tataḥ sa tenābhihato vānareṇa mahātmanā || 62 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   62

दशग्रीवः समाधूतो यथा भूमिचलेऽचलः । सङ्ग्रामे तं तथा दृष्ट्व रावणं तलताडितम् ।। 63 ।।
daśagrīvaḥ samādhūto yathā bhūmicale'calaḥ | saṅgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam || 63 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   63

ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः । अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ।। 64 ।।
ṛṣayo vānarāḥ siddhā nedurdevāḥ sahāsurāḥ | athāśvasya mahātejā rāvaṇo vākyamabravīt || 64 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   64

साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः । रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।। 65 ।।
sādhu vānaravīryeṇa ślāghanīyo'si me ripuḥ | rāvaṇenaivamuktastu mārutirvākyamabravīt || 65 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   65

धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण । सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।। 66 ।।
dhigastu mama vīryaṃ tu yattvaṃ jīvasi rāvaṇa | sakṛttu praharedānīṃ durbuddhe kiṃ vikatthase || 66 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   66

ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् । ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ।। 67 ।।
tatastvāṃ māmako muṣṭirnayiṣyāmi yathākṣayam | tato mārutivākyena krodhastasya tadājvalat || 67 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   67

संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ।। 68 ।।
saṃraktanayano yatnānmuṣṭimudyamya dakṣiṇam | pātayāmāsa vegena vānarorasi vīryavān || 68 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   68

हनूमान्वक्षसि व्यूधे सञ्चचाल हतः पुनः । विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् ।। 69 ।।
hanūmānvakṣasi vyūdhe sañcacāla hataḥ punaḥ | vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam || 69 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   69

रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् । राक्षसानामधिपतिर्धशग्रीवः प्रतापवान् ।। 70 ।।
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt | rākṣasānāmadhipatirdhaśagrīvaḥ pratāpavān || 70 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   70

पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः । शरैरादीपयामास नीलं हरिचमूपतिम् ।। 71 ।।
pannagapratimairbhīmaiḥ paramarmātibhedibhiḥ | śarairādīpayāmāsa nīlaṃ haricamūpatim || 71 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   71

स शरौघसमायस्तो नीलः कपिचमूपतिः । करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् ।। 72 ।।
sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ | kareṇaikena śailāgraṃ rakṣo'dhipataye'sṛjat || 72 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   72

हनूमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ।। 73 ।।
hanūmānapi tejasvī samāśvasto mahāmanāḥ | viprekṣamāṇo yuddhepsuḥ saroṣamidamabravīt || 73 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   73

नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तमभिधावनम् ।। 74 ।।
nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram | anyena yudhyamānasya na yuktamabhidhāvanam || 74 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   74

रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः । आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ।। 75 ।।
rāvaṇo'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ | ājaghāna sutīkṣṇāgraistadvikīrṇaṃ papāta ha || 75 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   75

तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः । कालाग्निरिव जज्वाल क्रोधेन परवीरहा ।। 76 ।।
tadvikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ | kālāgniriva jajvāla krodhena paravīrahā || 76 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   76

सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् । अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे ।। 77 ।।
so'śvakarṇāndhavānsālāṃścūtāṃścāpi supuṣpitān | anyāṃśca vividhānvṛkṣānnīlaścikṣepa saṃyuge || 77 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   77

स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः । अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ।। 78 ।।
sa tānvṛkṣānsamāsādya praticiccheda rāvaṇaḥ | abhyavarṣatsughoreṇa śaravarṣeṇa pāvakim || 78 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   78

अभिवृष्टः शरौघेण मेघेनेव महाचलः । ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ।। 79 ।।
abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ | hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha || 79 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   79

पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् । जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह ।। 80 ।।
pāvakātmajamālokya dhvajāgre samavasthitam | jajvāla rāvaṇaḥ krodhāttato nīlo nanāda ha || 80 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   80

ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् । लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ।। 81 ।।
dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim | lakṣmaṇo'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ || 81 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   81

रावणोऽपि महातेजाः कपिलाघवविस्मितः । अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ।। 82 ।।
rāvaṇo'pi mahātejāḥ kapilāghavavismitaḥ | astramāhārayāmāsa dīptamāgneyamadbhutam || 82 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   82

ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवङ्गमाः । नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ।। 83 ।।
tataste cukruśurhṛṣṭā labdhalakṣyāḥ plavaṅgamāḥ | nīlalāghavasambhrāntaṃ dṛṣṭvā rāvaṇamāhave || 83 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   83

वानराणां च नादेन संरब्धो रावणस्तदा । सम्भ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत ।। 84 ।।
vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā | sambhramāviṣṭahṛdayo na kiṃ citpratyapadyata || 84 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   84

आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् । ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ।। 85 ।।
āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram | dhvajaśīrṣasthitaṃ nīlamudaikṣata niśācaraḥ || 85 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   85

ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः । कपे लाघवयुक्तोऽसि मायया परयानया ।। 86 ।।
tato'bravīnmahātejā rāvaṇo rākṣaseśvaraḥ | kape lāghavayukto'si māyayā parayānayā || 86 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   86

जीवितं खलु रक्षस्व यदि शक्नोषि वानर । तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः ।। 87 ।।
jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara | tāni tānyātmarūpāṇi sṛjase tvamanekaśaḥ || 87 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   87

तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः । जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति ।। 88 ।।
tathāpi tvāṃ mayā muktaḥ sāyako'straprayojitaḥ | jīvitaṃ parirakṣantaṃ jīvitādbhraṃśayiṣyati || 88 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   88

एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः । सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ।। 89 ।।
evamuktvā mahābāhū rāvaṇo rākṣaseśvaraḥ | sandhāya bāṇamastreṇa camūpatimatāḍayat || 89 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   89

सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः । निर्दह्यमानः सहसा निपपात महीतले ।। 90 ।।
so'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ | nirdahyamānaḥ sahasā nipapāta mahītale || 90 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   90

पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा । जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ।। 91 ।।
pitṛmāhātmyasaṃyogādātmanaścāpi tejasā | jānubhyāmapatadbhūmau na ca prāṇairvyayujyata || 91 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   91

विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः । रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ।। 92 ।।
visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ | rathenāmbudanādena saumitrimabhidudruve || 92 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   92

आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन् । धनुर्विष्फारयामास राक्षसेन्द्रः प्रतापवान् ।। 93 ।।
āsādya raṇamadhye taṃ vārayitvā sthito jvalan | dhanurviṣphārayāmāsa rākṣasendraḥ pratāpavān || 93 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   93

तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् । अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रति योद्धुमर्हसि ।। 94 ।।
tamāha saumitriradīnasattvo visphārayantaṃ dhanuraprameyam | avehi māmadya niśācarendra na vānarāṃstvaṃ prati yoddhumarhasi || 94 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   94

स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा । आसाद्य सौमित्रिमवस्थितं तं रोषान्वितं वाचमुवाच रक्षः ।। 95 ।।
sa tasya vākyaṃ pratipūrṇaghoṣaṃ jyāśabdamugraṃ ca niśamya rājā | āsādya saumitrimavasthitaṃ taṃ roṣānvitaṃ vācamuvāca rakṣaḥ || 95 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   95

दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः । अस्मिन्क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः ।। 96 ।।
diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto'ntagāmī viparītabuddhiḥ | asminkṣaṇe yāsyasi mṛtyulokaṃ saṃsādyamāno mama bāṇajālaiḥ || 96 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   96

तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् । राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। 97 ।।
tamāha saumitriravismayāno garjantamudvṛttasitāgradaṃṣṭram | rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha || 97 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   97

जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च । अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ।। 98 ।।
jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca | avasthito'haṃ śaracāpapāṇirāgaccha kiṃ moghavikatthanena || 98 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   98

स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्त शरान् सुपुङ्खान् । ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश् चिच्छेद बाणैर्निशिताग्रधारैः ।। 99 ।।
sa evamuktaḥ kupitaḥ sasarja rakṣo'dhipaḥ sapta śarān supuṅkhān | tāँllakṣmaṇaḥ kāñcanacitrapuṅkhaiś ciccheda bāṇairniśitāgradhāraiḥ || 99 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   99

तान्प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान् । लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ।। 100 ।।
tānprekṣamāṇaḥ sahasā nikṛttān nikṛttabhogāniva pannagendrān | laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitānpṛṣatkān || 100 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   100

स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ।। 101 ।।
sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam | kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca ciccheda na cukṣubhe ca || 101 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   101

स बाणजालान्यपि तानि तानि मोघानि पश्यंस्त्रिदशारिराजः । । विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच ।। 102 ।।
sa bāṇajālānyapi tāni tāni moghāni paśyaṃstridaśārirājaḥ | | visismiye lakṣmaṇalāghavena punaśca bāṇān niśitān mumoca || 102 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   102

स लक्ष्मणश्चाशु शिताञ्शिताग्रान् महेन्द्रतुल्योशनिभीमवेगान् । सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोऽधिपतेर्वधाय ।। 103 ।।
sa lakṣmaṇaścāśu śitāñśitāgrān mahendratulyośanibhīmavegān | sandhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipatervadhāya || 103 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   103

स तान्प्रचिच्छेद हि राक्षसेन्द्रश् शिताञ्शरांल्लक्ष्मणमाजघान । शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। 104 ।।
sa tānpraciccheda hi rākṣasendraś śitāñśarāṃllakṣmaṇamājaghāna | śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe || 104 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   104

स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ।। 105 ।।
sa lakṣmaṇo rāvaṇasāyakārtaścacāla cāpaṃ śithilaṃ pragṛhya | punaśca saṃjñāṃ pratilabhya kṛcchrācciccheda cāpaṃ tridaśendraśatroḥ || 105 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   105

निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः । स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ।। 106 ।।
nikṛttacāpaṃ tribhirājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ | sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punarāsasāda || 106 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   106

स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः । जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। 107 ।।
sa kṛttacāpaḥ śaratāḍitaśca medārdragātro rudhirāvasiktaḥ | jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ || 107 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   107

स तां सधूमानलसंनिकाशां वित्रासनां संयति वानराणाम् । चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।। 108 ।।
sa tāṃ sadhūmānalasaṃnikāśāṃ vitrāsanāṃ saṃyati vānarāṇām | cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ || 108 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   108

तामापतन्तीं भरतानुजोऽस्त्रैर्जघान बाणैश्च हुताग्निकल्पैः । तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेर्विशालम् ।। 109 ।।
tāmāpatantīṃ bharatānujo'strairjaghāna bāṇaiśca hutāgnikalpaiḥ | tathāpi sā tasya viveśa śaktirbhujāntaraṃ dāśaratherviśālam || 109 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   109

स शक्तिमाञ्शक्तिसमाहतः सन् जज्वाल भूमौ स रघुप्रवीरः । तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ।। 110 ।।
sa śaktimāñśaktisamāhataḥ san jajvāla bhūmau sa raghupravīraḥ | taṃ vihvalantaṃ sahasābhyupetya jagrāha rājā tarasā bhujābhyām || 110 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   110

हिमवान् मन्दरो मेरुस्तैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः ।। 111 ।।
himavān mandaro merustailokyaṃ vā sahāmaraiḥ | śakyaṃ bhujābhyāmuddhartuṃ na śakyo bharatānujaḥ || 111 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   111

शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे । विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत् ।। 112 ।।
śaktyā brāmyā tu saumitristāḍitastu stanāntare | viṣṇoramīmāṃsyabhāgamātmānaṃ pratyanusmarat || 112 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   112

ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्याम न प्रभुर्लङ्घनेऽभवत् ।। 113 ।।
tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ | taṃ pīḍayitvā bāhubhyāma na prabhurlaṅghane'bhavat || 113 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   113

तत् क्रुध्दो वायुसुतो क्रुद्धो रावणं समभिद्रवत् । आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। 114 ।।
tat krudhdo vāyusuto kruddho rāvaṇaṃ samabhidravat | ājaghānorasi kruddho vajrakalpena muṣṭinā || 114 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   114

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः । जानुभ्यामपतद्भूमौ चचाल च पपात च ।। 115 ।।
tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ | jānubhyāmapatadbhūmau cacāla ca papāta ca || 115 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   115

अस्यैश्च नेत्रै श्रवणैः पपात रुधिरं बहु । विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।। 116 ।।
asyaiśca netrai śravaṇaiḥ papāta rudhiraṃ bahu | vighūrṇamāno niśceṣṭo rathopastha upāviśat || 116 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   116

विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् । विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।। 117 ।।
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito'bhavat | visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam || 117 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   117

ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः । हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।। 118 ।।
ṛṣayo vānarāścaiva nedurdevāḥ savāsavāḥ | hanūmānapi tejasvī lakṣmaṇaṃ rāvaṇārditam || 118 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   118

अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् । वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः । शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ।। 119 ।।
anayadrāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam | vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ | śatrūṇāmaprakampyo'pi laghutvamagamatkapeḥ || 119 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   119

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् । रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् ।। 120 ।।
taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam | rāvaṇasya rathe tasminsthānaṃ punarupāgamat || 120 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   120

रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे । आददे निशितान्बाणाञ्जग्राह च महद्धनुः ।। 121 ।।
rāvaṇo'pi mahātejāḥ prāpya saṃjñāṃ mahāhave | ādade niśitānbāṇāñjagrāha ca mahaddhanuḥ || 121 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   121

आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः । विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ।। 122 ।।
āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ | viṣṇorbhāgamamīmāṃsyamātmānaṃ pratyanusmaran || 122 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   122

निपातितमहावीरां वानराणां महाचमूम् । राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ।। 123 ।।
nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm | rāghavastu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat || 123 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   123

अथैनमुपसङ्गम्य हनूमान्वाक्यमब्रवीत् । मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि ।। 124 ।।
athainamupasaṅgamya hanūmānvākyamabravīt | mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstumarhasi || 124 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   124

विष्णुर्यथा गरुत्मन्तंबलवन्तंसमाहितः । तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।। 125 ।।
viṣṇuryathā garutmantaṃbalavantaṃsamāhitaḥ | tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam || 125 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   125

अथारूरोह सहसा हनूमन्तं महाकपिम् । रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ।। 126 ।।
athārūroha sahasā hanūmantaṃ mahākapim | rathasthaṃ rāvaṇaṃ saṅkhye dadarśa manujādhipaḥ || 126 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   126

तमालोक्य महातेजाः प्रदुद्राव स राघवः । वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ।। 127 ।।
tamālokya mahātejāḥ pradudrāva sa rāghavaḥ | vairocanamiva kruddho viṣṇurabhyudyatāyudhaḥ || 127 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   127

ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् । गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ।। 128 ।।
jyāśabdamakarottīvraṃ vajraniṣpeṣanisvanam | girā gambhīrayā rāmo rākṣasendramuvāca ha || 128 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   128

तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् । क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।। 129 ।।
tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyamīdṛśam | kva nu rākṣasaśārdūla gato mokṣamavāpsyasi || 129 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   129

यदीन्द्रवैवस्वत भास्करान्वा स्वयम्भुवैश्वानरशङ्करान्वा । गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे ।। 130 ।।
yadīndravaivasvata bhāskarānvā svayambhuvaiśvānaraśaṅkarānvā | gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase || 130 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   130

यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन्विषादं सहसाभ्युपेतः । स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ।। 131 ।।
yaścaiṣa śaktyābhihatastvayādya icchanviṣādaṃ sahasābhyupetaḥ | sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe || 131 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   131

एतेन चात्यद्भुतदर्शनानि शरैर्जवस्थानकृतालयानि । चतुर्धशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ।। 132 ।।
etena cātyadbhutadarśanāni śarairjavasthānakṛtālayāni | caturdhaśānyāttavarāyudhāni rakṣassahasrāṇi niṣūditāni || 132 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   132

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् । आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।। 133 ।।
rāghavasya vacaḥ śrutvā rākṣasendro mahākapim | ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ || 133 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   133

रोषेण महताविष्टः पूर्ववैरमनुस्मरन् । आजघान शरैर्दीप्स्सैः कालानलशिखोपमैः ।। 134 ।।
roṣeṇa mahatāviṣṭaḥ pūrvavairamanusmaran | ājaghāna śarairdīpssaiḥ kālānalaśikhopamaiḥ || 134 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   134

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ।। 135 ।।
rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ | svabhāvatejoyuktasya bhūyastejo vyavardhata || 135 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   135

ततो रामो महातेजा रावणेन कृतव्रणम् । दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ।। 136 ।।
tato rāmo mahātejā rāvaṇena kṛtavraṇam | dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśameyivān || 136 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   136

तस्याभिसङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् । ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ।। 137 ।।
tasyābhisaṅkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam | sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ || 137 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   137

अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन । भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ।। 138 ।।
athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena | bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavānivendraḥ || 138 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   138

यो वज्रपाताशनिसंनिपातान् न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तश् चचाल चापं च मुमोच वीरः ।। 139 ।।
yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā | sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ || 139 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   139

तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्माः ।। 140 ।।
taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptamathārdhacandram | tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipatermahātmāḥ || 140 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   140

तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् । गतश्रियं कृत्तकिरीटकूटम् उवाच रामो युधि राक्षसेन्द्रम् ।। 141 ।।
taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryamivāprakāśam | gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram || 141 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   141

कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् । तस्मात्परिश्रान्त इति व्यवस्य न त्वं शरैर्मृत्युवशं नयामि ।। 142 ।।
kṛtaṃ tvayā karma mahatsubhīmaṃ hatapravīraśca kṛtastvayāham | tasmātpariśrānta iti vyavasya na tvaṃ śarairmṛtyuvaśaṃ nayāmi || 142 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   142

प्रयाहि जानामि रणार्धितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् । आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः ।। 143 ।।
prayāhi jānāmi raṇārdhitastvaṃ praviśya rātriṃcararāja laṅkām | āśvasya niryāhi rathī ca dhanvī tadā balaṃ prekṣyasi me rathasthaḥ || 143 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   143

स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः । शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा ।। 144 ।।
sa evamukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ | śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā || 144 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   144

तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ । हरीन्विशल्यान्सहलक्ष्मणेन चकार रामः परमाहवाग्रे ।। 145 ।।
tasminpraviṣṭe rajanīcarendre mahābale dānavadevaśatrau | harīnviśalyānsahalakṣmaṇena cakāra rāmaḥ paramāhavāgre || 145 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   145

तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश् च । ससागराः सर्षिमहोरगाश् च तथैव भूम्यम्बुचराश्च हृष्टाः ।। 146 ।।
tasminprabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaś ca | sasāgarāḥ sarṣimahoragāś ca tathaiva bhūmyambucarāśca hṛṣṭāḥ || 146 ||

Kanda : Yuddha Kanda

Sarga :   59

Shloka :   146

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In