This overlay will guide you through the buttons:

| |
|
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः ॥ १॥
laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham . rākṣasendro hanumatā śakreṇeva mahātmanā . abravīdrākṣasānsarvānhriyā kiṃ cidavāṅmukhaḥ .. 1..
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी । तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ २॥
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī . tena vānaramātreṇa dṛṣṭā sītā ca jānakī .. 2..
प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः । आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३॥
prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ . āvilā ca purī laṅkā sarvā hanumatā kṛtā .. 3..
किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् । उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ॥ ४॥
kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktamanantaram . ucyatāṃ naḥ samarthaṃ yatkṛtaṃ ca sukṛtaṃ bhavet .. 4..
मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः । तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ॥ ५॥
mantramūlaṃ hi vijayaṃ prāhurāryā manasvinaḥ . tasmādvai rocaye mantraṃ rāmaṃ prati mahābalāḥ .. 5..
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषं वदाम्यहम् ॥ ६॥
trividhāḥ puruṣā loke uttamādhamamadhyamāḥ . teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham .. 6..
मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये । मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ॥ ७॥
mantribhirhitasaṃyuktaiḥ samarthairmantranirṇaye . mitrairvāpi samānārthairbāndhavairapi vā hitaiḥ .. 7..
सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् । दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ ८॥
sahito mantrayitvā yaḥ karmārambhānpravartayet . daive ca kurute yatnaṃ tamāhuḥ puruṣottamam .. 8..
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ९॥
eko'rthaṃ vimṛśedeko dharme prakurute manaḥ . ekaḥ kāryāṇi kurute tamāhurmadhyamaṃ naram .. 9..
गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् । करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ॥ १०॥
guṇadoṣāvaniścitya tyaktvā daivavyapāśrayam . kariṣyāmīti yaḥ kāryamupekṣetsa narādhamaḥ .. 10..
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ ११॥
yatheme puruṣā nityamuttamādhamamadhyamāḥ . evaṃ mantro'pi vijñeya uttamādhamamadhyamaḥ .. 11..
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् ॥ १२॥
aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā . mantriṇo yatra nirastāstamāhurmantramuttamam .. 12..
बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये । पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ १३॥
bahvyo'pi matayo gatvā mantriṇo hyarthanirṇaye . punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ .. 13..
अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते । न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ १४॥
anyonyamatimāsthāya yatra sampratibhāṣyate . na caikamatye śreyo'sti mantraḥ so'dhama ucyate .. 14..
तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः । कार्यं सम्प्रतिपद्यन्तामेतत्कृत्यतमं मम ॥ १५॥
tasmātsumantritaṃ sādhu bhavanto mantrisattamāḥ . kāryaṃ sampratipadyantāmetatkṛtyatamaṃ mama .. 15..
वानराणां हि वीराणां सहस्रैः परिवारितः । रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ॥ १६॥
vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ . rāmo'bhyeti purīṃ laṅkāmasmākamuparodhakaḥ .. 16..
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् । तरसा युक्तरूपेण सानुजः सबलानुगः ॥ १७॥
tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham . tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ .. 17..
समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा । तस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह । हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ॥ १८॥
samudramucchoṣayativīryeṇānyatkarotivā . tasminnevaṃvidhe kārye viruddhe vānaraiḥ saha . hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama .. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In