This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 6

Ravana Consults Ministers

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः ।। १।।
laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham | rākṣasendro hanumatā śakreṇeva mahātmanā | abravīdrākṣasānsarvānhriyā kiṃ cidavāṅmukhaḥ || 1||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   1

धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी । तेन वानरमात्रेण दृष्टा सीता च जानकी ।। २।।
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī | tena vānaramātreṇa dṛṣṭā sītā ca jānakī || 2||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   2

प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः । आविला च पुरी लङ्का सर्वा हनुमता कृता ।। ३।।
prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ | āvilā ca purī laṅkā sarvā hanumatā kṛtā || 3||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   3

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् । उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ।। ४।।
kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktamanantaram | ucyatāṃ naḥ samarthaṃ yatkṛtaṃ ca sukṛtaṃ bhavet || 4||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   4

मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः । तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ।। ५।।
mantramūlaṃ hi vijayaṃ prāhurāryā manasvinaḥ | tasmādvai rocaye mantraṃ rāmaṃ prati mahābalāḥ || 5||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   5

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषं वदाम्यहम् ।। ६।।
trividhāḥ puruṣā loke uttamādhamamadhyamāḥ | teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham || 6||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   6

मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये । मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ।। ७।।
mantribhirhitasaṃyuktaiḥ samarthairmantranirṇaye | mitrairvāpi samānārthairbāndhavairapi vā hitaiḥ || 7||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   7

सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् । दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ।। ८।।
sahito mantrayitvā yaḥ karmārambhānpravartayet | daive ca kurute yatnaṃ tamāhuḥ puruṣottamam || 8||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   8

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ।। ९।।
eko'rthaṃ vimṛśedeko dharme prakurute manaḥ | ekaḥ kāryāṇi kurute tamāhurmadhyamaṃ naram || 9||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   9

गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् । करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ।। १०।।
guṇadoṣāvaniścitya tyaktvā daivavyapāśrayam | kariṣyāmīti yaḥ kāryamupekṣetsa narādhamaḥ || 10||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   10

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ।। ११।।
yatheme puruṣā nityamuttamādhamamadhyamāḥ | evaṃ mantro'pi vijñeya uttamādhamamadhyamaḥ || 11||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   11

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् ।। १२।।
aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā | mantriṇo yatra nirastāstamāhurmantramuttamam || 12||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   12

बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये । पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ।। १३।।
bahvyo'pi matayo gatvā mantriṇo hyarthanirṇaye | punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ || 13||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   13

अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते । न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ।। १४।।
anyonyamatimāsthāya yatra sampratibhāṣyate | na caikamatye śreyo'sti mantraḥ so'dhama ucyate || 14||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   14

तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः । कार्यं सम्प्रतिपद्यन्तामेतत्कृत्यतमं मम ।। १५।।
tasmātsumantritaṃ sādhu bhavanto mantrisattamāḥ | kāryaṃ sampratipadyantāmetatkṛtyatamaṃ mama || 15||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   15

वानराणां हि वीराणां सहस्रैः परिवारितः । रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ।। १६।।
vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ | rāmo'bhyeti purīṃ laṅkāmasmākamuparodhakaḥ || 16||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   16

तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् । तरसा युक्तरूपेण सानुजः सबलानुगः ।। १७।।
tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham | tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ || 17||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   17

समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा । तस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह । हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ।। १८।।
samudramucchoṣayativīryeṇānyatkarotivā | tasminnevaṃvidhe kārye viruddhe vānaraiḥ saha | hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama || 18||

Kanda : Yuddha Kanda

Sarga :   6

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In