तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् । स हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् । वानरान्राजपुत्रौ च क्षिप्रमेव हनिष्यति ॥ 18 ॥
PADACHEDA
तम् तु बोधयत क्षिप्रम् कुम्भकर्णम् महा-बलम् । स हि सङ्ख्ये महा-बाहुः ककुदम् सर्व-रक्षसाम् । वानरान् राज-पुत्रौ च क्षिप्रम् एव हनिष्यति ॥ १८ ॥
TRANSLITERATION
tam tu bodhayata kṣipram kumbhakarṇam mahā-balam . sa hi saṅkhye mahā-bāhuḥ kakudam sarva-rakṣasām . vānarān rāja-putrau ca kṣipram eva haniṣyati .. 18 ..
मुद्गरैः मुसलैः च एव सर्व-प्राण-समुद्यतैः । तेन नादेन महता लङ्का सर्वा प्रपूरिता । स पर्वत-वना सर्वा सः अपि ना एव प्रबुध्यते ॥ ४७ ॥
TRANSLITERATION
mudgaraiḥ musalaiḥ ca eva sarva-prāṇa-samudyataiḥ . tena nādena mahatā laṅkā sarvā prapūritā . sa parvata-vanā sarvā saḥ api nā eva prabudhyate .. 47 ..