This overlay will guide you through the buttons:

| |
|
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ 1 ॥
sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ . bhagnadarpastadā rājā babhūva vyathitendriyaḥ .. 1 ..
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ 2 ॥
mātaṅga iva siṃhena garuḍeneva pannagaḥ . abhibhūto'bhavadrājā rāghaveṇa mahātmanā .. 2 ..
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ॥ 3 ॥
brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām . smaranrāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ .. 3 ..
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ 4 ॥
sa kāñcanamayaṃ divyamāśritya paramāsanam . vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyamabravīt .. 4 ..
सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः । यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ 5 ॥
sarvaṃ tatkhalu me moghaṃ yattaptaṃ paramaṃ tapaḥ . yatsamāno mahendreṇa mānuṣeṇāsmi nirjitaḥ .. 5 ..
इदं तद्ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ 6 ॥
idaṃ tadbrahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam . mānuṣebhyo vijānīhi bhayaṃ tvamiti tattathā .. 6 ..
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ 7 ॥
devadānavagandharvairyakṣarākṣasapannagaiḥ . avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam .. 7 ..
तमिमं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा ॥ 8 ॥
tamimaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam . ikṣvākukulajātena anaraṇyena yat purā .. 8 ..
उत्पत्स्यति हि मद्वंशेपुरुषो राक्षसाधम् । यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ॥ 9 ॥
utpatsyati hi madvaṃśepuruṣo rākṣasādham . yastvāṃ saputraṃ sāmātyaṃ sabalaṃ sāśvasārathim .. 9 ..
निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते । शप्तोऽहं वेदवत्या च यदा सा धर्षितापुरा ॥ 10 ॥
nihaniṣyati saṅgrāme tvāṃ kulādhama durmate . śapto'haṃ vedavatyā ca yadā sā dharṣitāpurā .. 10 ..
सेयं सीता महाभागा जाता जनकनन्दिनी । उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ॥ 11 ॥
seyaṃ sītā mahābhāgā jātā janakanandinī . umā nandīśvaraścāpi rambhā varuṇakanyakā .. 11 ..
यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम् । एतदेवा समागम्य यत्नं कर्तुमिहार्हथ ॥ 12 ॥
yathoktāstanmayā prāptaṃ na mithyā ṛṣibhāṣitam . etadevā samāgamya yatnaṃ kartumihārhatha .. 12 ..
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु । स चाप्रतिमगम्भीरो देवदानवदर्पहा ॥ 13 ॥
rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu . sa cāpratimagambhīro devadānavadarpahā .. 13 ..
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् । समरे जितमात्मानं प्रहस्तं च निषूदितम् ॥ 14 ॥
brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām . samare jitamātmānaṃ prahastaṃ ca niṣūditam .. 14 ..
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः । द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् ॥ 15 ॥
jñātvā rakṣobalaṃ bhīmamādideśa mahābalaḥ . dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām .. 15 ..
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् । सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः ॥ 16 ॥
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām . sukhaṃ svapiti niścintaḥ kāmopahatacetanaḥ .. 16 ..
नव सप्त दशाचाष्टौ च मासान्स्वपिति राक्षसः । मन्त्र कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ॥ 17 ॥
nava sapta daśācāṣṭau ca māsānsvapiti rākṣasaḥ . mantra kṛtvā prasupto'yamitastu navame'hani .. 17 ..
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् । स हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् । वानरान्राजपुत्रौ च क्षिप्रमेव हनिष्यति ॥ 18 ॥
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam . sa hi saṅkhye mahābāhuḥ kakudaṃ sarvarakṣasām . vānarānrājaputrau ca kṣiprameva haniṣyati .. 18 ..
एषःकेतुःपरं सङ्ख्ये मुख्यो वै सर्वरक्षसाम् । कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥ 19 ॥
eṣaḥketuḥparaṃ saṅkhye mukhyo vai sarvarakṣasām . kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ .. 19 ..
रामेणाभिनिरस्तस्य सङ्ग्रामोऽस्मिन्सुदारुणे । भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ 20 ॥
rāmeṇābhinirastasya saṅgrāmo'sminsudāruṇe . bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite .. 20 ..
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि । ईदृशे व्यसने घोरे यो न साह्याय कल्पते ॥ 21 ॥
kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi . īdṛśe vyasane ghore yo na sāhyāya kalpate .. 21 ..
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः । जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ॥ 22 ॥
te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ . jagmuḥ paramasambhrāntāḥ kumbhakarṇaniveśanam .. 22 ..
ते रावणसमादिष्टा मांसशोणितभोजनाः । गन्धमाल्यां महद्भक्ष्यामादाय सहसा ययुः ॥ 23 ॥
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ . gandhamālyāṃ mahadbhakṣyāmādāya sahasā yayuḥ .. 23 ..
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् । कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम् ॥ 24 ॥
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām . kumbhakarṇaguhāṃ ramyāṃ puṣpagandhapravāhinīm .. 24 ..
कुम्भकर्णस्य निःश्वासादवधूता महाबलाः । प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ॥ 25 ॥
kumbhakarṇasya niḥśvāsādavadhūtā mahābalāḥ . pratiṣṭhamānāḥ kṛcchreṇa yatnātpraviviśurguhām .. 25 ..
तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम् । ददृशुर्नैरृतव्याघ्रं शयानं भीमविक्रमम् ॥ 26 ॥
tāṃ praviśya guhāṃ ramyāṃ ratnakāñcanakuṭṭimām . dadṛśurnairṛtavyāghraṃ śayānaṃ bhīmavikramam .. 26 ..
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् । कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन् ॥ 27 ॥
te tu taṃ vikṛtaṃ suptaṃ vikīrṇamiva parvatam . kumbhakarṇaṃ mahānidraṃ sametāḥ pratyabodhayan .. 27 ..
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् । भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम् ॥ 28 ॥
ūrdhvaromāñcitatanuṃ śvasantamiva pannagam . bhrāmayantaṃ viniḥśvāsaiḥ śayānaṃ bhīmavikramam .. 28 ..
भीमनासापुटं तं तु पातालविपुलाननम् । शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥ 29 ॥
bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam . śayane nyastasarvāṅgaṃ medorudhiragandhinam .. 29 ..
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् । ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ॥ 30 ॥
kāñcanāṅgadanaddhāṅgaṃ kirīṭinamarindamam . dadṛśurnairṛtavyāghraṃ kumbhakarṇaṃ mahābalam .. 30 ..
ततश्चक्रुर्महात्मानः कुम्भकर्णास्य संचयान् । भुतानां मेरुसङ्काशं राशिं परमतर्पणम् ॥ 31 ॥
tataścakrurmahātmānaḥ kumbhakarṇāsya saṃcayān . bhutānāṃ merusaṅkāśaṃ rāśiṃ paramatarpaṇam .. 31 ..
मृगाणां महिषाणां च वराहाणां च सञ्चयान् । चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ 32 ॥
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca sañcayān . cakrurnairṛtaśārdūlā rāśimannasya cādbhutam .. 32 ..
ततः शोणितकुम्भांश्च मासानि विविधानि च । पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥ 33 ॥
tataḥ śoṇitakumbhāṃśca māsāni vividhāni ca . purastātkumbhakarṇasya cakrustridaśaśatravaḥ .. 33 ..
लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् । दिव्यैराश्वसयामासुर्माल्यैर्गन्धैश्च गन्धिभिः ॥ 34 ॥
lilipuśca parārdhyena candanena parantapam . divyairāśvasayāmāsurmālyairgandhaiśca gandhibhiḥ .. 34 ..
धूपंगन्धंश्च ससृजुस्तुष्टुवुश्च परन्तपम् । जलदा इव चानेदुर्यातुधानास्ततस्ततः ॥ 35 ॥
dhūpaṃgandhaṃśca sasṛjustuṣṭuvuśca parantapam . jaladā iva cāneduryātudhānāstatastataḥ .. 35 ..
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् । तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ 36 ॥
śaṅkhānāpūrayāmāsuḥ śaśāṅkasadṛśaprabhān . tumulaṃ yugapaccāpi vineduścāpyamarṣitāḥ .. 36 ..
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः । कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ 37 ॥
nedurāsphoṭayāmāsuścikṣipuste niśācarāḥ . kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam .. 37 ..
सशङ्खभेरीपणवप्रणादं सास्फोटितक्ष्वेडितसिंहनादम् । दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ 38 ॥
saśaṅkhabherīpaṇavapraṇādaṃ sāsphoṭitakṣveḍitasiṃhanādam . diśo dravantastridivaṃ kirantaḥ śrutvā vihaṅgāḥ sahasā nipetuḥ .. 38 ..
यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः । ततो भुशुण्डीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ 39 ॥
yadā bhṛśaṃ tairninadairmahātmā na kumbhakarṇo bubudhe prasuptaḥ . tato bhuśuṇḍīrmusalāni sarve rakṣogaṇāste jagṛhurgadāśca .. 39 ..
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षः स्थले र्मुद्गरमुष्टिभिश्च । सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ 40 ॥
taṃ śailaśṛṅgairmusalairgadābhirvṛkṣaḥ sthale rmudgaramuṣṭibhiśca . sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ .. 40 ..
तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः । राक्षसा कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः ॥ 41 ॥
tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ . rākṣasā kumbhakarṇasya sthātuṃ śekurna cāgrataḥ .. 41 ..
ततः परिहिता गाढं राक्षसा भीमविक्रमाः । मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा ॥ 42 ॥
tataḥ parihitā gāḍhaṃ rākṣasā bhīmavikramāḥ . mṛdaṅgapaṇavānbherīḥ śaṅkhakumbhagaṇāṃstathā .. 42 ..
दशराक्षससाहस्रं युगपत्पर्यवादयन् । नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ॥ 43 ॥
daśarākṣasasāhasraṃ yugapatparyavādayan . nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan .. 43 ..
अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः । यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ॥ 44 ॥
abhighnanto nadantaśca naiva saṃvivide tu saḥ . yadā cainaṃ na śekuste pratibodhayituṃ tadā .. 44 ..
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् । अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ॥ 45 ॥
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman . aśvānuṣṭrānkharānnāgāñjaghnurdaṇḍakaśāṅkuśaiḥ .. 45 ..
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् । निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः ॥ 46 ॥
bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇairavādayan . nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ .. 46 ..
मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः । तेन नादेन महता लङ्का सर्वा प्रपूरिता । सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥ 47 ॥
mudgarairmusalaiścaiva sarvaprāṇasamudyataiḥ . tena nādena mahatā laṅkā sarvā prapūritā . saparvatavanā sarvā so'pi naiva prabudhyate .. 47 ..
ततो भेरीसहस्त्र तु युगपत् समहन्यत । मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ॥ 48 ॥
tato bherīsahastra tu yugapat samahanyata . mṛṣṭakāñcanakoṇānāmasaktānāṃ samantataḥ .. 48 ..
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत । शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ॥ 49 ॥
evamapyatinidrastu yadā naiva prabudhyata . śāpasya vaśamāpannastataḥ kruddhā niśācarāḥ .. 49 ..
ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः । तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥ 50 ॥
tataḥ kopasamāviṣṭāḥ sarve bhīmaparākramāḥ . tadrakṣo bodhayiṣyantaścakruranye parākramam .. 50 ..
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् । केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च ॥ 51 ॥
anye bherīḥ samājaghnuranye cakrurmahāsvanam . keśānanye pralulupuḥ karṇānanye daśanti ca .. 51 ..
उदकुम्बशतान्यन्ये समसिञ्चन्त कर्णयोः । न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ 52 ॥
udakumbaśatānyanye samasiñcanta karṇayoḥ . na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ .. 52 ..
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः । मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ॥ 53 ॥
anye ca balinastasya kūṭamudgarapāṇayaḥ . mūrdhni vakṣasi gātreṣu pātayankūṭamudgarān .. 53 ..
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः । वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ 54 ॥
rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ . vadhyamāno mahākāyo na prābudhyata rākṣasaḥ .. 54 ..
वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् । कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ 55 ॥
vāraṇānāṃ sahasraṃ tu śarīre'sya pradhāvitam . kumbhakarṇastato buddhaḥ sparśaṃ paramabudhyata .. 55 ..
स पात्यमानैर्गिरिशृङ्गवृक्षैर् अचिन्तयंस्तान् विपुलान् प्रहारान् । निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥ 56 ॥
sa pātyamānairgiriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān . nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta .. 56 ..
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ । विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ॥ 57 ॥
sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū jitavajrasārau . vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro'sau vikṛtaṃ jajṛmbhe .. 57 ..
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् । ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ 58 ॥
tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham . dadṛśe meruśṛṅgāgre divākara ivoditaḥ .. 58 ..
विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः । निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥ 59 ॥
vijṛmbhamāṇo'tibalaḥ pratibuddho niśācaraḥ . niśvāsaścāsya saṃjajñe parvatādiva mārutaḥ .. 59 ..
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ । युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥ 60 ॥
rūpamuttiṣṭhatastasya kumbhakarṇasya tadbabhau . yugānte sarvabhūtāni kālasyeva didhakṣataḥ .. 60 ..
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी । ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ 61 ॥
tasya dīptāgnisadṛśe vidyutsadṛśavarcasī . dadṛśāte mahānetre dīptāviva mahāgrahau .. 61 ..
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् । वराहान् महिषांश्चैव बभक्ष स महाबलः ॥ 62 ॥
tatastvadarśayan sarvān bhakṣyāṃśca vividhān bahūn . varāhān mahiṣāṃścaiva babhakṣa sa mahābalaḥ .. 62 ..
आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् । मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा ॥ 63 ॥
ādadbubhukṣito māṃsaṃ śoṇitaṃ tṛṣito'pibat . medaḥ kumbhaṃ ca madyaṃ ca papau śakraripustadā .. 63 ..
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः । शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ 64 ॥
tatastṛpta iti jñātvā samutpeturniśācarāḥ . śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan .. 64 ..
निद्राविशदनेत्रस्तु कलुषीकृतलोचनः । चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ॥ 65 ॥
nidrāviśadanetrastu kaluṣīkṛtalocanaḥ . cārayan sarvato dṛṣṭiṃ tān dadarśa niśācarān .. 65 ..
स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः । बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ 66 ॥
sa sarvānsāntvayāmāsa nairṛtānnairṛtarṣabhaḥ . bodhanādvismitaścāpi rākṣasānidamabravīt .. 66 ..
किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः । कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन ॥ 67 ॥
kimarthamahamāhatya bhavadbhiḥ pratibodhitaḥ . kaccitsukuśalaṃ rājño bhayaṃ vā neha kiṃ cana .. 67 ..
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ॥ 68 ॥
athavā dhruvamanyebhyo bhayaṃ paramupasthitam . yadarthameva tvaritairbhavadbhiḥ pratibodhitaḥ .. 68 ..
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् । दारयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् ॥ 69 ॥
adya rākṣasarājasya bhayamutpāṭayāmyaham . dārayiṣye mahendraṃ vā śātayiṣye tathānalam .. 69 ..
न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम् । तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ 70 ॥
na hyalpakāraṇe suptaṃ bodhayiṣyati mādṛśam . tadākhyātārthatattvena matprabodhanakāraṇam .. 70 ..
एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ॥ 71 ॥
evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇamarindamam . yūpākṣaḥ sacivo rājñaḥ kṛtāñjalirabhāṣata .. 71 ..
न नो देवकृतं किंचिद् भयमस्ति कदा चन । मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ॥ 72 ॥
na no devakṛtaṃ kiṃcid bhayamasti kadā cana . mānuṣānno bhayaṃ rājaṃstumulaṃ samprabādhate .. 72 ..
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥ 73 ॥
na daityadānavebhyo vā bhayamasti hi tādṛśam . yādṛśaṃ mānuṣaṃ rājanbhayamasmānupasthitam .. 73 ..
वानरैः पर्वताकारैर्लङ्केयं परिवारिता । सीताहरणसन्तप्तादा रामान्नस्तुमुलं भयम् ॥ 74 ॥
vānaraiḥ parvatākārairlaṅkeyaṃ parivāritā . sītāharaṇasantaptādā rāmānnastumulaṃ bhayam .. 74 ..
एकेन वानरेणेयं पूर्वं दग्धा महापुरी । कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ 75 ॥
ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī . kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ .. 75 ..
स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः । व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ॥ 76 ॥
svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ . vrajeti saṃyuge mukto rāmeṇādityavarcasā .. 76 ..
यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः । कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ 77 ॥
yanna devaiḥ kṛto rājā nāpi daityairna dānavaiḥ . kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt .. 77 ..
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् । कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ 78 ॥
sa yūpākṣavacaḥ śrutvā bhrāturyudhi parājayam . kumbhakarṇo vivṛttākṣo yūpākṣamidamabravīt .. 78 ..
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् । राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम् ॥ 79 ॥
sarvamadyaiva yūpākṣa harisainyaṃ salakṣmaṇam . rāghavaṃ ca raṇe jitvā tato drakṣyāmi rāvaṇam .. 79 ..
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः । रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ 80 ॥
rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ . rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam .. 80 ..
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् । महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥ 81 ॥
tattasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam . mahodaro nairṛtayodhamukhyaḥ kṛtāñjalirvākyamidaṃ babhāṣe .. 81 ..
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च । पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥ 82 ॥
rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca . paścādapi mahābāho śatrūnyudhi vijeṣyasi .. 82 ..
महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥ 83 ॥
mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ . kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ .. 83 ..
सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ 84 ॥
suptamutthāpya bhīmākṣaṃ bhīmarūpaparākramam . rākṣasāstvaritā jagmurdaśagrīvaniveśanam .. 84 ..
तेऽभिगम्या दशग्रीवमासीनं परमासने । ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥ 85 ॥
te'bhigamyā daśagrīvamāsīnaṃ paramāsane . ūcurbaddhāñjalipuṭāḥ sarva eva niśācarāḥ .. 85 ..
कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर । कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥ 86 ॥
kumbhakarṇaḥ prabuddho'sau bhrātā te rākṣaseśvara . kathaṃ tatraiva niryātu drakṣyase tamihāgatam .. 86 ..
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम ॥ 87 ॥
rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān . draṣṭumenamihecchāmi yathānyāyaṃ ca pūjyatāma .. 87 ..
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः । कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ 88 ॥
tathetyuktvā tu te sarve punarāgamya rākṣasāḥ . kumbhakarṇamidaṃ vākyamūcū rāvaṇacoditāḥ .. 88 ..
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः । गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ॥ 89 ॥
draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṅgavaḥ . gamane kriyatāṃ buddhirbhrātaraṃ sampraharṣaya .. 89 ..
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥ 90 ॥
kumbhakarṇastu durdharṣo bhrāturājñāya śāsanam . tathetyuktvā mahāvīryaḥ śayanādutpapāta ha .. 90 ..
प्रक्षाल्य वदनं हृष्टः स्नातः परमहर्षितः । पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ 91 ॥
prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramaharṣitaḥ . pipāsustvarayāmāsa pānaṃ balasamīraṇam .. 91 ..
ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया । मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् ॥ 92 ॥
tataste tvaritāstasya rājṣasā rāvaṇājñayā . madyaṃ bhakṣyāṃśca vividhānkṣipramevopahārayan .. 92 ..
पीत्वा घटसहस्रं स गमनायोपचक्रमे । ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः । कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ 93 ॥
pītvā ghaṭasahasraṃ sa gamanāyopacakrame . īṣatsamutkaṭo mattastejobalasamanvitaḥ . kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ .. 93 ..
भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ 94 ॥
bhrātuḥ sa bhavanaṃ gacchanrakṣobalasamanvitaḥ . kumbhakarṇaḥ padanyāsairakampayata medinīm .. 94 ..
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः । जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ॥ 95 ॥
sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmirdharaṇīmivāṃśubhiḥ . jagāma tatrāñjalimālayā vṛtaḥ śatakraturgehamiva svayambhuvaḥ .. 95 ..
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिस्स्थिताः । दृष्टवाऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते सह यूथपालैः ॥ 96 ॥
taṃ rājamārgasthamamitraghātinaṃ vanaukasaste sahasā bahissthitāḥ . dṛṣṭavā'prameyaṃ giriśṛṅgakalpaṃ vitatrasuste saha yūthapālaiḥ .. 96 ..
के चिच्छरण्यं शरणं स्म रामं व्रजन्ति के चिद्व्यथिताः पतन्ति । केचिद् दिशश्च व्यथिताः पतन्ति केचिद् भयार्ता भुवि शेरते स्म ॥ 97 ॥
ke ciccharaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cidvyathitāḥ patanti . kecid diśaśca vyathitāḥ patanti kecid bhayārtā bhuvi śerate sma .. 97 ..
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे यतस्ततः ॥ 98 ॥
tamadriśṛṅgapratimaṃ kirīṭinaṃ spṛśantamādityamivātmatejasā . vanaukasaḥ prekṣya vivṛddhamadbhutaṃ bhayārditā dudruvire yatastataḥ .. 98 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In