This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 60

Kumbhakarna Woken Up

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।। 1 ।।
sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ | bhagnadarpastadā rājā babhūva vyathitendriyaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   1

मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ।। 2 ।।
mātaṅga iva siṃhena garuḍeneva pannagaḥ | abhibhūto'bhavadrājā rāghaveṇa mahātmanā || 2 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   2

ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ।। 3 ।।
brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām | smaranrāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   3

स काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।। 4 ।।
sa kāñcanamayaṃ divyamāśritya paramāsanam | vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyamabravīt || 4 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   4

सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः । यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ।। 5 ।।
sarvaṃ tatkhalu me moghaṃ yattaptaṃ paramaṃ tapaḥ | yatsamāno mahendreṇa mānuṣeṇāsmi nirjitaḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   5

इदं तद्ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ।। 6 ।।
idaṃ tadbrahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam | mānuṣebhyo vijānīhi bhayaṃ tvamiti tattathā || 6 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   6

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।। 7 ।।
devadānavagandharvairyakṣarākṣasapannagaiḥ | avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam || 7 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   7

तमिमं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा ।। 8 ।।
tamimaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam | ikṣvākukulajātena anaraṇyena yat purā || 8 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   8

उत्पत्स्यति हि मद्वंशेपुरुषो राक्षसाधम् । यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।। 9 ।।
utpatsyati hi madvaṃśepuruṣo rākṣasādham | yastvāṃ saputraṃ sāmātyaṃ sabalaṃ sāśvasārathim || 9 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   9

निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते । शप्तोऽहं वेदवत्या च यदा सा धर्षितापुरा ।। 10 ।।
nihaniṣyati saṅgrāme tvāṃ kulādhama durmate | śapto'haṃ vedavatyā ca yadā sā dharṣitāpurā || 10 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   10

सेयं सीता महाभागा जाता जनकनन्दिनी । उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।। 11 ।।
seyaṃ sītā mahābhāgā jātā janakanandinī | umā nandīśvaraścāpi rambhā varuṇakanyakā || 11 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   11

यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम् । एतदेवा समागम्य यत्नं कर्तुमिहार्हथ ।। 12 ।।
yathoktāstanmayā prāptaṃ na mithyā ṛṣibhāṣitam | etadevā samāgamya yatnaṃ kartumihārhatha || 12 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   12

राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु । स चाप्रतिमगम्भीरो देवदानवदर्पहा ।। 13 ।।
rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu | sa cāpratimagambhīro devadānavadarpahā || 13 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   13

ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् । समरे जितमात्मानं प्रहस्तं च निषूदितम् ।। 14 ।।
brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām | samare jitamātmānaṃ prahastaṃ ca niṣūditam || 14 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   14

ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः । द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् ।। 15 ।।
jñātvā rakṣobalaṃ bhīmamādideśa mahābalaḥ | dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām || 15 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   15

निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् । सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः ।। 16 ।।
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām | sukhaṃ svapiti niścintaḥ kāmopahatacetanaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   16

नव सप्त दशाचाष्टौ च मासान्स्वपिति राक्षसः । मन्त्र कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ।। 17 ।।
nava sapta daśācāṣṭau ca māsānsvapiti rākṣasaḥ | mantra kṛtvā prasupto'yamitastu navame'hani || 17 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   17

तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् । स हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् । वानरान्राजपुत्रौ च क्षिप्रमेव हनिष्यति ।। 18 ।।
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam | sa hi saṅkhye mahābāhuḥ kakudaṃ sarvarakṣasām | vānarānrājaputrau ca kṣiprameva haniṣyati || 18 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   18

एषःकेतुःपरं सङ्ख्ये मुख्यो वै सर्वरक्षसाम् । कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।। 19 ।।
eṣaḥketuḥparaṃ saṅkhye mukhyo vai sarvarakṣasām | kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   19

रामेणाभिनिरस्तस्य सङ्ग्रामोऽस्मिन्सुदारुणे । भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।। 20 ।।
rāmeṇābhinirastasya saṅgrāmo'sminsudāruṇe | bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite || 20 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   20

किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि । ईदृशे व्यसने घोरे यो न साह्याय कल्पते ।। 21 ।।
kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi | īdṛśe vyasane ghore yo na sāhyāya kalpate || 21 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   21

ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः । जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ।। 22 ।।
te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ | jagmuḥ paramasambhrāntāḥ kumbhakarṇaniveśanam || 22 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   22

ते रावणसमादिष्टा मांसशोणितभोजनाः । गन्धमाल्यां महद्भक्ष्यामादाय सहसा ययुः ।। 23 ।।
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ | gandhamālyāṃ mahadbhakṣyāmādāya sahasā yayuḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   23

तां प्रविश्य महाद्वारां सर्वतो योजनायताम् । कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम् ।। 24 ।।
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām | kumbhakarṇaguhāṃ ramyāṃ puṣpagandhapravāhinīm || 24 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   24

कुम्भकर्णस्य निःश्वासादवधूता महाबलाः । प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ।। 25 ।।
kumbhakarṇasya niḥśvāsādavadhūtā mahābalāḥ | pratiṣṭhamānāḥ kṛcchreṇa yatnātpraviviśurguhām || 25 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   25

तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम् । ददृशुर्नैरृतव्याघ्रं शयानं भीमविक्रमम् ।। 26 ।।
tāṃ praviśya guhāṃ ramyāṃ ratnakāñcanakuṭṭimām | dadṛśurnairṛtavyāghraṃ śayānaṃ bhīmavikramam || 26 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   26

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् । कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन् ।। 27 ।।
te tu taṃ vikṛtaṃ suptaṃ vikīrṇamiva parvatam | kumbhakarṇaṃ mahānidraṃ sametāḥ pratyabodhayan || 27 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   27

ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् । भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम् ।। 28 ।।
ūrdhvaromāñcitatanuṃ śvasantamiva pannagam | bhrāmayantaṃ viniḥśvāsaiḥ śayānaṃ bhīmavikramam || 28 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   28

भीमनासापुटं तं तु पातालविपुलाननम् । शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ।। 29 ।।
bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam | śayane nyastasarvāṅgaṃ medorudhiragandhinam || 29 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   29

काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् । ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ।। 30 ।।
kāñcanāṅgadanaddhāṅgaṃ kirīṭinamarindamam | dadṛśurnairṛtavyāghraṃ kumbhakarṇaṃ mahābalam || 30 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   30

ततश्चक्रुर्महात्मानः कुम्भकर्णास्य संचयान् । भुतानां मेरुसङ्काशं राशिं परमतर्पणम् ।। 31 ।।
tataścakrurmahātmānaḥ kumbhakarṇāsya saṃcayān | bhutānāṃ merusaṅkāśaṃ rāśiṃ paramatarpaṇam || 31 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   31

मृगाणां महिषाणां च वराहाणां च सञ्चयान् । चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ।। 32 ।।
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca sañcayān | cakrurnairṛtaśārdūlā rāśimannasya cādbhutam || 32 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   32

ततः शोणितकुम्भांश्च मासानि विविधानि च । पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ।। 33 ।।
tataḥ śoṇitakumbhāṃśca māsāni vividhāni ca | purastātkumbhakarṇasya cakrustridaśaśatravaḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   33

लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् । दिव्यैराश्वसयामासुर्माल्यैर्गन्धैश्च गन्धिभिः ।। 34 ।।
lilipuśca parārdhyena candanena parantapam | divyairāśvasayāmāsurmālyairgandhaiśca gandhibhiḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   34

धूपंगन्धंश्च ससृजुस्तुष्टुवुश्च परन्तपम् । जलदा इव चानेदुर्यातुधानास्ततस्ततः ।। 35 ।।
dhūpaṃgandhaṃśca sasṛjustuṣṭuvuśca parantapam | jaladā iva cāneduryātudhānāstatastataḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   35

शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् । तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ।। 36 ।।
śaṅkhānāpūrayāmāsuḥ śaśāṅkasadṛśaprabhān | tumulaṃ yugapaccāpi vineduścāpyamarṣitāḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   36

नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः । कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ।। 37 ।।
nedurāsphoṭayāmāsuścikṣipuste niśācarāḥ | kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam || 37 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   37

सशङ्खभेरीपणवप्रणादं सास्फोटितक्ष्वेडितसिंहनादम् । दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ।। 38 ।।
saśaṅkhabherīpaṇavapraṇādaṃ sāsphoṭitakṣveḍitasiṃhanādam | diśo dravantastridivaṃ kirantaḥ śrutvā vihaṅgāḥ sahasā nipetuḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   38

यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः । ततो भुशुण्डीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ।। 39 ।।
yadā bhṛśaṃ tairninadairmahātmā na kumbhakarṇo bubudhe prasuptaḥ | tato bhuśuṇḍīrmusalāni sarve rakṣogaṇāste jagṛhurgadāśca || 39 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   39

तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षः स्थले र्मुद्गरमुष्टिभिश्च । सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ।। 40 ।।
taṃ śailaśṛṅgairmusalairgadābhirvṛkṣaḥ sthale rmudgaramuṣṭibhiśca | sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   40

तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः । राक्षसा कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः ।। 41 ।।
tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ | rākṣasā kumbhakarṇasya sthātuṃ śekurna cāgrataḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   41

ततः परिहिता गाढं राक्षसा भीमविक्रमाः । मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा ।। 42 ।।
tataḥ parihitā gāḍhaṃ rākṣasā bhīmavikramāḥ | mṛdaṅgapaṇavānbherīḥ śaṅkhakumbhagaṇāṃstathā || 42 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   42

दशराक्षससाहस्रं युगपत्पर्यवादयन् । नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ।। 43 ।।
daśarākṣasasāhasraṃ yugapatparyavādayan | nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan || 43 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   43

अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः । यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।। 44 ।।
abhighnanto nadantaśca naiva saṃvivide tu saḥ | yadā cainaṃ na śekuste pratibodhayituṃ tadā || 44 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   44

ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् । अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ।। 45 ।।
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman | aśvānuṣṭrānkharānnāgāñjaghnurdaṇḍakaśāṅkuśaiḥ || 45 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   45

भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् । निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः ।। 46 ।।
bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇairavādayan | nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   46

मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः । तेन नादेन महता लङ्का सर्वा प्रपूरिता । सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ।। 47 ।।
mudgarairmusalaiścaiva sarvaprāṇasamudyataiḥ | tena nādena mahatā laṅkā sarvā prapūritā | saparvatavanā sarvā so'pi naiva prabudhyate || 47 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   47

ततो भेरीसहस्त्र तु युगपत् समहन्यत । मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ।। 48 ।।
tato bherīsahastra tu yugapat samahanyata | mṛṣṭakāñcanakoṇānāmasaktānāṃ samantataḥ || 48 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   48

एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत । शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ।। 49 ।।
evamapyatinidrastu yadā naiva prabudhyata | śāpasya vaśamāpannastataḥ kruddhā niśācarāḥ || 49 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   49

ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः । तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।। 50 ।।
tataḥ kopasamāviṣṭāḥ sarve bhīmaparākramāḥ | tadrakṣo bodhayiṣyantaścakruranye parākramam || 50 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   50

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् । केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च ।। 51 ।।
anye bherīḥ samājaghnuranye cakrurmahāsvanam | keśānanye pralulupuḥ karṇānanye daśanti ca || 51 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   51

उदकुम्बशतान्यन्ये समसिञ्चन्त कर्णयोः । न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ।। 52 ।।
udakumbaśatānyanye samasiñcanta karṇayoḥ | na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ || 52 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   52

अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः । मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ।। 53 ।।
anye ca balinastasya kūṭamudgarapāṇayaḥ | mūrdhni vakṣasi gātreṣu pātayankūṭamudgarān || 53 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   53

रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः । वध्यमानो महाकायो न प्राबुध्यत राक्षसः ।। 54 ।।
rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ | vadhyamāno mahākāyo na prābudhyata rākṣasaḥ || 54 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   54

वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् । कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ।। 55 ।।
vāraṇānāṃ sahasraṃ tu śarīre'sya pradhāvitam | kumbhakarṇastato buddhaḥ sparśaṃ paramabudhyata || 55 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   55

स पात्यमानैर्गिरिशृङ्गवृक्षैर् अचिन्तयंस्तान् विपुलान् प्रहारान् । निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ।। 56 ।।
sa pātyamānairgiriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān | nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta || 56 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   56

स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ । विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ।। 57 ।।
sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū jitavajrasārau | vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro'sau vikṛtaṃ jajṛmbhe || 57 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   57

तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् । ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ।। 58 ।।
tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham | dadṛśe meruśṛṅgāgre divākara ivoditaḥ || 58 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   58

विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः । निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ।। 59 ।।
vijṛmbhamāṇo'tibalaḥ pratibuddho niśācaraḥ | niśvāsaścāsya saṃjajñe parvatādiva mārutaḥ || 59 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   59

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ । युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ।। 60 ।।
rūpamuttiṣṭhatastasya kumbhakarṇasya tadbabhau | yugānte sarvabhūtāni kālasyeva didhakṣataḥ || 60 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   60

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी । ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ।। 61 ।।
tasya dīptāgnisadṛśe vidyutsadṛśavarcasī | dadṛśāte mahānetre dīptāviva mahāgrahau || 61 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   61

ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् । वराहान् महिषांश्चैव बभक्ष स महाबलः ।। 62 ।।
tatastvadarśayan sarvān bhakṣyāṃśca vividhān bahūn | varāhān mahiṣāṃścaiva babhakṣa sa mahābalaḥ || 62 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   62

आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् । मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा ।। 63 ।।
ādadbubhukṣito māṃsaṃ śoṇitaṃ tṛṣito'pibat | medaḥ kumbhaṃ ca madyaṃ ca papau śakraripustadā || 63 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   63

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः । शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ।। 64 ।।
tatastṛpta iti jñātvā samutpeturniśācarāḥ | śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan || 64 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   64

निद्राविशदनेत्रस्तु कलुषीकृतलोचनः । चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ।। 65 ।।
nidrāviśadanetrastu kaluṣīkṛtalocanaḥ | cārayan sarvato dṛṣṭiṃ tān dadarśa niśācarān || 65 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   65

स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः । बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ।। 66 ।।
sa sarvānsāntvayāmāsa nairṛtānnairṛtarṣabhaḥ | bodhanādvismitaścāpi rākṣasānidamabravīt || 66 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   66

किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः । कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन ।। 67 ।।
kimarthamahamāhatya bhavadbhiḥ pratibodhitaḥ | kaccitsukuśalaṃ rājño bhayaṃ vā neha kiṃ cana || 67 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   67

अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ।। 68 ।।
athavā dhruvamanyebhyo bhayaṃ paramupasthitam | yadarthameva tvaritairbhavadbhiḥ pratibodhitaḥ || 68 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   68

अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् । दारयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् ।। 69 ।।
adya rākṣasarājasya bhayamutpāṭayāmyaham | dārayiṣye mahendraṃ vā śātayiṣye tathānalam || 69 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   69

न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम् । तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ।। 70 ।।
na hyalpakāraṇe suptaṃ bodhayiṣyati mādṛśam | tadākhyātārthatattvena matprabodhanakāraṇam || 70 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   70

एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ।। 71 ।।
evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇamarindamam | yūpākṣaḥ sacivo rājñaḥ kṛtāñjalirabhāṣata || 71 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   71

न नो देवकृतं किंचिद् भयमस्ति कदा चन । मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ।। 72 ।।
na no devakṛtaṃ kiṃcid bhayamasti kadā cana | mānuṣānno bhayaṃ rājaṃstumulaṃ samprabādhate || 72 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   72

न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ।। 73 ।।
na daityadānavebhyo vā bhayamasti hi tādṛśam | yādṛśaṃ mānuṣaṃ rājanbhayamasmānupasthitam || 73 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   73

वानरैः पर्वताकारैर्लङ्केयं परिवारिता । सीताहरणसन्तप्तादा रामान्नस्तुमुलं भयम् ।। 74 ।।
vānaraiḥ parvatākārairlaṅkeyaṃ parivāritā | sītāharaṇasantaptādā rāmānnastumulaṃ bhayam || 74 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   74

एकेन वानरेणेयं पूर्वं दग्धा महापुरी । कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ।। 75 ।।
ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī | kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ || 75 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   75

स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः । व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ।। 76 ।।
svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ | vrajeti saṃyuge mukto rāmeṇādityavarcasā || 76 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   76

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः । कृतः स इह रामेण विमुक्तः प्राणसंशयात् ।। 77 ।।
yanna devaiḥ kṛto rājā nāpi daityairna dānavaiḥ | kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt || 77 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   77

स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् । कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ।। 78 ।।
sa yūpākṣavacaḥ śrutvā bhrāturyudhi parājayam | kumbhakarṇo vivṛttākṣo yūpākṣamidamabravīt || 78 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   78

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् । राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम् ।। 79 ।।
sarvamadyaiva yūpākṣa harisainyaṃ salakṣmaṇam | rāghavaṃ ca raṇe jitvā tato drakṣyāmi rāvaṇam || 79 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   79

राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः । रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ।। 80 ।।
rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ | rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam || 80 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   80

तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् । महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ।। 81 ।।
tattasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam | mahodaro nairṛtayodhamukhyaḥ kṛtāñjalirvākyamidaṃ babhāṣe || 81 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   81

रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च । पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ।। 82 ।।
rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca | paścādapi mahābāho śatrūnyudhi vijeṣyasi || 82 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   82

महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ।। 83 ।।
mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ | kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ || 83 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   83

सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ।। 84 ।।
suptamutthāpya bhīmākṣaṃ bhīmarūpaparākramam | rākṣasāstvaritā jagmurdaśagrīvaniveśanam || 84 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   84

तेऽभिगम्या दशग्रीवमासीनं परमासने । ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ।। 85 ।।
te'bhigamyā daśagrīvamāsīnaṃ paramāsane | ūcurbaddhāñjalipuṭāḥ sarva eva niśācarāḥ || 85 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   85

कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर । कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ।। 86 ।।
kumbhakarṇaḥ prabuddho'sau bhrātā te rākṣaseśvara | kathaṃ tatraiva niryātu drakṣyase tamihāgatam || 86 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   86

रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम ।। 87 ।।
rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān | draṣṭumenamihecchāmi yathānyāyaṃ ca pūjyatāma || 87 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   87

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः । कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ।। 88 ।।
tathetyuktvā tu te sarve punarāgamya rākṣasāḥ | kumbhakarṇamidaṃ vākyamūcū rāvaṇacoditāḥ || 88 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   88

द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः । गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ।। 89 ।।
draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṅgavaḥ | gamane kriyatāṃ buddhirbhrātaraṃ sampraharṣaya || 89 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   89

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ।। 90 ।।
kumbhakarṇastu durdharṣo bhrāturājñāya śāsanam | tathetyuktvā mahāvīryaḥ śayanādutpapāta ha || 90 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   90

प्रक्षाल्य वदनं हृष्टः स्नातः परमहर्षितः । पिपासुस्त्वरयामास पानं बलसमीरणम् ।। 91 ।।
prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramaharṣitaḥ | pipāsustvarayāmāsa pānaṃ balasamīraṇam || 91 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   91

ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया । मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् ।। 92 ।।
tataste tvaritāstasya rājṣasā rāvaṇājñayā | madyaṃ bhakṣyāṃśca vividhānkṣipramevopahārayan || 92 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   92

पीत्वा घटसहस्रं स गमनायोपचक्रमे । ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः । कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ।। 93 ।।
pītvā ghaṭasahasraṃ sa gamanāyopacakrame | īṣatsamutkaṭo mattastejobalasamanvitaḥ | kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ || 93 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   93

भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। 94 ।।
bhrātuḥ sa bhavanaṃ gacchanrakṣobalasamanvitaḥ | kumbhakarṇaḥ padanyāsairakampayata medinīm || 94 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   94

स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः । जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ।। 95 ।।
sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmirdharaṇīmivāṃśubhiḥ | jagāma tatrāñjalimālayā vṛtaḥ śatakraturgehamiva svayambhuvaḥ || 95 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   95

तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिस्स्थिताः । दृष्टवाऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते सह यूथपालैः ।। 96 ।।
taṃ rājamārgasthamamitraghātinaṃ vanaukasaste sahasā bahissthitāḥ | dṛṣṭavā'prameyaṃ giriśṛṅgakalpaṃ vitatrasuste saha yūthapālaiḥ || 96 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   96

के चिच्छरण्यं शरणं स्म रामं व्रजन्ति के चिद्व्यथिताः पतन्ति । केचिद् दिशश्च व्यथिताः पतन्ति केचिद् भयार्ता भुवि शेरते स्म ।। 97 ।।
ke ciccharaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cidvyathitāḥ patanti | kecid diśaśca vyathitāḥ patanti kecid bhayārtā bhuvi śerate sma || 97 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   97

तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे यतस्ततः ।। 98 ।।
tamadriśṛṅgapratimaṃ kirīṭinaṃ spṛśantamādityamivātmatejasā | vanaukasaḥ prekṣya vivṛddhamadbhutaṃ bhayārditā dudruvire yatastataḥ || 98 ||

Kanda : Yuddha Kanda

Sarga :   60

Shloka :   98

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In