This overlay will guide you through the buttons:

| |
|
तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ॥ १॥
tasya rākṣasarājasya niśamya paridevitam . kumbhakarṇo babhāṣe'tha vacanaṃ prajahāsa ca .. 1..
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये । हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ २॥
dṛṣṭo doṣo hi yo'smābhiḥ purā mantravinirṇaye . hiteṣvanabhiyuktena so'yamāsāditastvayā .. 2..
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः । निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३॥
śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ . nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ .. 3..
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ४॥
prathamaṃ vai mahārāja kṛtyametadacintitam . kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ .. 4..
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ५॥
yaḥ paścātpūrvakāryāṇi kuryādaiśvaryamāsthitaḥ . pūrvaṃ cottarakāryāṇi na sa veda nayānayau .. 5..
देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६॥
deśakālavihīnāni karmāṇi viparītavat . kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva .. 6..
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७॥
trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati . sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi .. 7..
यथागमं च यो राजा समयं च चिकीर्षति । बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति ॥ ८॥
yathāgamaṃ ca yo rājā samayaṃ ca cikīrṣati . budhyate sacivānbuddhyā suhṛdaścānupaśyati .. 8..
धर्ममर्थं हि कामं च सर्वान् वा रक्षसां पते । भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९॥
dharmamarthaṃ hi kāmaṃ ca sarvān vā rakṣasāṃ pate . bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ .. 9..
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते । राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १०॥
triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate . rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam .. 10..
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् । योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ११॥
upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam . yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau .. 11..
काले धर्मार्थकामान् यः संम्मन्त्र्य सचिवैः सह । निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२॥
kāle dharmārthakāmān yaḥ saṃmmantrya sacivaiḥ saha . niṣevetātmavām̐lloke na sa vyasanamāpnuyāt .. 12..
हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः । राजा सहार्थतत्त्वज्ञैः सचिवैर्बुध्दिजीवभिः ॥ १३ ॥
hitānubandhamālokya kuryāt kāryamihātmanaḥ . rājā sahārthatattvajñaiḥ sacivairbudhdijīvabhiḥ .. 13 ..
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः ॥ १४॥
anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ . prāgalbhyādvaktumicchanti mantriṣvabhyantarīkṛtāḥ .. 14..
अशास्त्रविदुषां तेषां कार्य नाभिमहितं वचः । अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५॥
aśāstraviduṣāṃ teṣāṃ kārya nābhimahitaṃ vacaḥ . arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām .. 15..
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवक्ष्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥ १६॥
ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ . avakṣyaṃ mantrabāhyāste kartavyāḥ kṛtyadūṣakāḥ .. 16..
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७॥
vināśayanto bhartāraṃ sahitāḥ śatrubhirbudhaiḥ . viparītāni kṛtyāni kārayantīha mantriṇaḥ .. 17..
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये । व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ १८॥
tān bhartā mitrasaṅkāśānamitrān mantranirṇaye . vyavahāreṇa jānīyāt sacivānupasaṃhitān .. 18..
चपलस्येह कृत्यानि सहसानुप्रधावतः । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९॥
capalasyeha kṛtyāni sahasānupradhāvataḥ . chidramanye prapadyante krauñcasya khamiva dvijāḥ .. 19..
यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति । अवाप्नोतिहिसोऽनर्थान्स्थानाच्च व्यवरोप्यते ॥ २०॥
yo hi śatrumavajñāya ātmānaṃ nābhirakṣati . avāpnotihiso'narthānsthānācca vyavaropyate .. 20..
यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च । तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु ॥ 21 ॥
yaduktamiha te pūrvaṃ priyayā me'nujena ca . tadeva no hitaṃ vākyaṃ yathecchasi tathā kuru .. 21 ..
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमुवाच ह ॥ 22 ॥
tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam . bhrukuṭiṃ caiva sañcakre kruddhaścainamuvāca ha .. 22 ..
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति । किमेवं वाक्ष्रमं कृत्वा काले युक्तं विधीयताम् ॥ 23 ॥
mānyo gururivācāryaḥ kiṃ māṃ tvamanuśāsati . kimevaṃ vākṣramaṃ kṛtvā kāle yuktaṃ vidhīyatām .. 23 ..
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा । नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः ॥ 24 ॥
vibhramāccittamohādvā balavīryāśrayeṇa vā . nābhipannamidānīṃ yadvyarthāstasya punaḥ kṛthāḥ .. 24 ..
अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् । गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ 25 ॥
asminkāle tu yadyuktaṃ tadidānīṃ vidhīyatām . gataṃ tu nānuśocanti gataṃ tu gatameva hi .. 25 ..
ममापनयजं दोषं विक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि ॥ 26 ॥
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru . yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi .. 26 ..
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् । स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ॥ 27 ॥
yadi vā kāryametatte hṛdi kāryatamaṃ matam . sa suhṛdyo vipannārthaṃ dīnamabhyavapadyate .. 27 ..
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते । तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ॥ 28 ॥
sa bandhuryo'panīteṣu sāhāyyāyopakalpate . tamathaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam .. 28 ..
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह । अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥ 29 ॥
ruṣṭo'yamiti vijñāya śanaiḥ ślakṣṇamuvāca ha . atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam .. 29 ..
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् । शृणु राजन्नवहितो मम वाक्यमरिन्द ॥ 30 ॥
kumbhakarṇaḥ śanairvākyaṃ babhāṣe parisāntvayan . śṛṇu rājannavahito mama vākyamarinda .. 30 ..
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते । रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥ 31 ॥
alaṃ rākṣasarājendra santāpamupapadya te . roṣaṃ ca samparityajya svastho bhavitumarhasi .. 31 ..
नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव । तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥ 32 ॥
naitanmanasi kartavvyaṃ mayi jīvati pārthiva . tamahaṃ nāśayiṣyāmi yatkṛte paritapyase .. 32 ..
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव । बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ 33 ॥
avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava . bandhubhāvādabhihitaṃ bhrātṛsnehācca pārthiva .. 33 ..
सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना । शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ 34 ॥
sadṛśaṃ yattu kāle'sminkartuṃ snigdhena bandhunā . śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe .. 34 ..
अद्य पश्य महाबाहो मया समरमूर्धनि । हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ॥ 35 ॥
adya paśya mahābāho mayā samaramūrdhani . hate rāme saha bhrātrā dravantīṃ harivāhinīm .. 35 ..
अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः । सुखीभव महाबाहो सीता भवतु दुःखिता ॥ 36 ॥
adya rāmasya taddṛṣṭvā mayānītaṃ raṇācchiraḥ . sukhībhava mahābāho sītā bhavatu duḥkhitā .. 36 ..
अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् । लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ 37 ॥
adya rāmasya paśyantu nidhanaṃ sumahatpriyam . laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ .. 37 ..
अद्य शोकपरीतानां स्वबन्धुवधकारणात् । शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् ॥ 38 ॥
adya śokaparītānāṃ svabandhuvadhakāraṇāt . śatroryudhi vināśena karomyasrapramārjanam .. 38 ..
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् । विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ॥ 39 ॥
adya parvatasaṅkāśaṃ sasūryamiva toyadam . vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram .. 39 ..
कथं च राक्षसैरेभिर्मया च परिरक्षितः । जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ 40 ॥
kathaṃ ca rākṣasairebhirmayā ca parirakṣitaḥ . jighāṃsubhirdāśarathiṃ vadhyase tvamihānagha .. 40 ..
मां निहत्य किल त्वां हि निहनिष्यति राघवः । नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ॥ 41 ॥
māṃ nihatya kila tvāṃ hi nihaniṣyati rāghavaḥ . nāhamātmani santāpaṃ gaccheyaṃ rākṣasādhipa .. 41 ..
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप । न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥ 42 ॥
kāmaṃ tvidānīmapi māṃ vyādiśa tvaṃ parantapa . na paraḥ preṣaṇīyaste yuddhāyātulavikrama .. 42 ..
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल । यदि शक्रो यदि यमो यदि पावकमारुतौ ॥ 43 ॥
ahamutsādayiṣyāmi śatrūṃstava mahābala . yadi śakro yadi yamo yadi pāvakamārutau .. 43 ..
तानहं योधयिष्यामि कुबेर वरुणावपि । गिरिमात्रशरीरस्य शितशूलधरस्य मे ॥ 44 ॥
tānahaṃ yodhayiṣyāmi kubera varuṇāvapi . girimātraśarīrasya śitaśūladharasya me .. 44 ..
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः । अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ॥ 45 ॥
nardatastīkṣṇadaṃṣṭrasya bibhīyācca purandaraḥ . atha vā tyaktaśastrasya mṛdgatastarasā ripūn .. 45 ..
न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः । नैव शक्त्या न गदया नासिना न शितैः शरैः ॥ 46 ॥
na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ . naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ .. 46 ..
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् । यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ॥ 47 ॥
hastābhyāmeva saṃrabdho haniṣyāmyapi vajriṇam . yadi me muṣṭivegaṃ sa rāghavo'dya sahiṣyati .. 47 ..
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते । चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ॥ 48 ॥
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te . cintayā bādhyase rājankimarthaṃ mayi tiṣṭhati .. 48 ..
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः । मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे ॥ 49 ॥
so'haṃ śatruvināśāya tava niryātumudyataḥ . muñca rāmādbhayaṃ rājanhaniṣyāmīha saṃyuge .. 49 ..
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् । हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता ॥ 50 ॥
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam . hanūmantaṃ ca rakṣoghnaṃ yena laṅkā pradīpitā .. 50 ..
हरींश्चा भक्षयिष्यामि संयुगे समुपस्थिते । असाधारणमिच्छामि तव दातुं महद्यशः ॥ 51 ॥
harīṃścā bhakṣayiṣyāmi saṃyuge samupasthite . asādhāraṇamicchāmi tava dātuṃ mahadyaśaḥ .. 51 ..
तदि चेन्द्राद् भयं राजन् यदि चापि स्वयम्भुवः । ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥ 52 ॥
tadi cendrād bhayaṃ rājan yadi cāpi svayambhuvaḥ . tato'haṃ nāśayiṣyāmi naiśaṃ tama ivāṃśumān .. 52 ..
अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले । यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥ 53 ॥
api devāḥ śayiṣyante mayi kruddhe mahītale . yamaṃ ca śamayiṣyāmi bhakṣayiṣyāmi pāvakam .. 53 ..
आदित्यं पातयिष्यामि सनक्षत्रं महीतले । शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ॥ 54 ॥
ādityaṃ pātayiṣyāmi sanakṣatraṃ mahītale . śatakratuṃ vadhiṣyāmi pāsyāmi varuṇālayam .. 54 ..
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् । दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥ 55 ॥
parvatāṃścūrṇayiṣyāmi dārayiṣyāmi medinīm . dīrghakālaṃ prasuptasya kumbhakarṇasya vikramam .. 55 ..
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः । न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते ॥ 56 ॥
adya paśyantu bhūtāni bhakṣyamāṇāni sarvaśaḥ . na tvidaṃ tridivaṃ sarvamāhāro mama pūryate .. 56 ..
वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि । निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥ 57 ॥
vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartumahaṃ vrajāmi . nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān .. 57 ..
रमस्व राजन् पिब चाद्य वारुणीं कुरुष्व कृत्यानि विनीयतां दुःखम् । मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ 58 ॥
ramasva rājan piba cādya vāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ duḥkham . mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati .. 58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In