This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 63

Kumbhakarna's Advice to Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ।। १।।
tasya rākṣasarājasya niśamya paridevitam | kumbhakarṇo babhāṣe'tha vacanaṃ prajahāsa ca || 1||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   1

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये । हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ।। २।।
dṛṣṭo doṣo hi yo'smābhiḥ purā mantravinirṇaye | hiteṣvanabhiyuktena so'yamāsāditastvayā || 2||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   2

शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः । निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।। ३।।
śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ | nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ || 3||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   3

प्रथमं वै महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।। ४।।
prathamaṃ vai mahārāja kṛtyametadacintitam | kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ || 4||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   4

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ।। ५।।
yaḥ paścātpūrvakāryāṇi kuryādaiśvaryamāsthitaḥ | pūrvaṃ cottarakāryāṇi na sa veda nayānayau || 5||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   5

देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६।।
deśakālavihīnāni karmāṇi viparītavat | kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva || 6||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   6

त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।। ७।।
trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati | sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi || 7||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   7

यथागमं च यो राजा समयं च चिकीर्षति । बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति ।। ८।।
yathāgamaṃ ca yo rājā samayaṃ ca cikīrṣati | budhyate sacivānbuddhyā suhṛdaścānupaśyati || 8||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   8

धर्ममर्थं हि कामं च सर्वान् वा रक्षसां पते । भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।। ९।।
dharmamarthaṃ hi kāmaṃ ca sarvān vā rakṣasāṃ pate | bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ || 9||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   9

त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते । राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।। १०।।
triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate | rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam || 10||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   10

उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् । योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।। ११।।
upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam | yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau || 11||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   11

काले धर्मार्थकामान् यः संम्मन्त्र्य सचिवैः सह । निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ।। १२।।
kāle dharmārthakāmān yaḥ saṃmmantrya sacivaiḥ saha | niṣevetātmavāँlloke na sa vyasanamāpnuyāt || 12||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   12

हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः । राजा सहार्थतत्त्वज्ञैः सचिवैर्बुध्दिजीवभिः ।। १३ ।।
hitānubandhamālokya kuryāt kāryamihātmanaḥ | rājā sahārthatattvajñaiḥ sacivairbudhdijīvabhiḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   13

अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः ।। १४।।
anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ | prāgalbhyādvaktumicchanti mantriṣvabhyantarīkṛtāḥ || 14||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   14

अशास्त्रविदुषां तेषां कार्य नाभिमहितं वचः । अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ।। १५।।
aśāstraviduṣāṃ teṣāṃ kārya nābhimahitaṃ vacaḥ | arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām || 15||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   15

अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवक्ष्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ।। १६।।
ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ | avakṣyaṃ mantrabāhyāste kartavyāḥ kṛtyadūṣakāḥ || 16||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   16

विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ।। १७।।
vināśayanto bhartāraṃ sahitāḥ śatrubhirbudhaiḥ | viparītāni kṛtyāni kārayantīha mantriṇaḥ || 17||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   17

तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये । व्यवहारेण जानीयात् सचिवानुपसंहितान् ।। १८।।
tān bhartā mitrasaṅkāśānamitrān mantranirṇaye | vyavahāreṇa jānīyāt sacivānupasaṃhitān || 18||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   18

चपलस्येह कृत्यानि सहसानुप्रधावतः । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ।। १९।।
capalasyeha kṛtyāni sahasānupradhāvataḥ | chidramanye prapadyante krauñcasya khamiva dvijāḥ || 19||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   19

यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति । अवाप्नोतिहिसोऽनर्थान्स्थानाच्च व्यवरोप्यते ।। २०।।
yo hi śatrumavajñāya ātmānaṃ nābhirakṣati | avāpnotihiso'narthānsthānācca vyavaropyate || 20||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   20

यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च । तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु ।। 21 ।।
yaduktamiha te pūrvaṃ priyayā me'nujena ca | tadeva no hitaṃ vākyaṃ yathecchasi tathā kuru || 21 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   21

तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमुवाच ह ।। 22 ।।
tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam | bhrukuṭiṃ caiva sañcakre kruddhaścainamuvāca ha || 22 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   22

मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति । किमेवं वाक्ष्रमं कृत्वा काले युक्तं विधीयताम् ।। 23 ।।
mānyo gururivācāryaḥ kiṃ māṃ tvamanuśāsati | kimevaṃ vākṣramaṃ kṛtvā kāle yuktaṃ vidhīyatām || 23 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   23

विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा । नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः ।। 24 ।।
vibhramāccittamohādvā balavīryāśrayeṇa vā | nābhipannamidānīṃ yadvyarthāstasya punaḥ kṛthāḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   24

अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् । गतं तु नानुशोचन्ति गतं तु गतमेव हि ।। 25 ।।
asminkāle tu yadyuktaṃ tadidānīṃ vidhīyatām | gataṃ tu nānuśocanti gataṃ tu gatameva hi || 25 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   25

ममापनयजं दोषं विक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि ।। 26 ।।
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru | yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi || 26 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   26

यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् । स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ।। 27 ।।
yadi vā kāryametatte hṛdi kāryatamaṃ matam | sa suhṛdyo vipannārthaṃ dīnamabhyavapadyate || 27 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   27

स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते । तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।। 28 ।।
sa bandhuryo'panīteṣu sāhāyyāyopakalpate | tamathaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam || 28 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   28

रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह । अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।। 29 ।।
ruṣṭo'yamiti vijñāya śanaiḥ ślakṣṇamuvāca ha | atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam || 29 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   29

कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् । शृणु राजन्नवहितो मम वाक्यमरिन्द ।। 30 ।।
kumbhakarṇaḥ śanairvākyaṃ babhāṣe parisāntvayan | śṛṇu rājannavahito mama vākyamarinda || 30 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   30

अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते । रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।। 31 ।।
alaṃ rākṣasarājendra santāpamupapadya te | roṣaṃ ca samparityajya svastho bhavitumarhasi || 31 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   31

नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव । तमहं नाशयिष्यामि यत्कृते परितप्यसे ।। 32 ।।
naitanmanasi kartavvyaṃ mayi jīvati pārthiva | tamahaṃ nāśayiṣyāmi yatkṛte paritapyase || 32 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   32

अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव । बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।। 33 ।।
avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava | bandhubhāvādabhihitaṃ bhrātṛsnehācca pārthiva || 33 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   33

सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना । शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।। 34 ।।
sadṛśaṃ yattu kāle'sminkartuṃ snigdhena bandhunā | śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe || 34 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   34

अद्य पश्य महाबाहो मया समरमूर्धनि । हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ।। 35 ।।
adya paśya mahābāho mayā samaramūrdhani | hate rāme saha bhrātrā dravantīṃ harivāhinīm || 35 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   35

अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः । सुखीभव महाबाहो सीता भवतु दुःखिता ।। 36 ।।
adya rāmasya taddṛṣṭvā mayānītaṃ raṇācchiraḥ | sukhībhava mahābāho sītā bhavatu duḥkhitā || 36 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   36

अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् । लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।। 37 ।।
adya rāmasya paśyantu nidhanaṃ sumahatpriyam | laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   37

अद्य शोकपरीतानां स्वबन्धुवधकारणात् । शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् ।। 38 ।।
adya śokaparītānāṃ svabandhuvadhakāraṇāt | śatroryudhi vināśena karomyasrapramārjanam || 38 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   38

अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् । विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ।। 39 ।।
adya parvatasaṅkāśaṃ sasūryamiva toyadam | vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram || 39 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   39

कथं च राक्षसैरेभिर्मया च परिरक्षितः । जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। 40 ।।
kathaṃ ca rākṣasairebhirmayā ca parirakṣitaḥ | jighāṃsubhirdāśarathiṃ vadhyase tvamihānagha || 40 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   40

मां निहत्य किल त्वां हि निहनिष्यति राघवः । नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। 41 ।।
māṃ nihatya kila tvāṃ hi nihaniṣyati rāghavaḥ | nāhamātmani santāpaṃ gaccheyaṃ rākṣasādhipa || 41 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   41

कामं त्विदानीमपि मां व्यादिश त्वं परन्तप । न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। 42 ।।
kāmaṃ tvidānīmapi māṃ vyādiśa tvaṃ parantapa | na paraḥ preṣaṇīyaste yuddhāyātulavikrama || 42 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   42

अहमुत्सादयिष्यामि शत्रूंस्तव महाबल । यदि शक्रो यदि यमो यदि पावकमारुतौ ।। 43 ।।
ahamutsādayiṣyāmi śatrūṃstava mahābala | yadi śakro yadi yamo yadi pāvakamārutau || 43 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   43

तानहं योधयिष्यामि कुबेर वरुणावपि । गिरिमात्रशरीरस्य शितशूलधरस्य मे ।। 44 ।।
tānahaṃ yodhayiṣyāmi kubera varuṇāvapi | girimātraśarīrasya śitaśūladharasya me || 44 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   44

नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः । अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ।। 45 ।।
nardatastīkṣṇadaṃṣṭrasya bibhīyācca purandaraḥ | atha vā tyaktaśastrasya mṛdgatastarasā ripūn || 45 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   45

न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः । नैव शक्त्या न गदया नासिना न शितैः शरैः ।। 46 ।।
na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ | naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   46

हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् । यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ।। 47 ।।
hastābhyāmeva saṃrabdho haniṣyāmyapi vajriṇam | yadi me muṣṭivegaṃ sa rāghavo'dya sahiṣyati || 47 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   47

ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते । चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ।। 48 ।।
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te | cintayā bādhyase rājankimarthaṃ mayi tiṣṭhati || 48 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   48

सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः । मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे ।। 49 ।।
so'haṃ śatruvināśāya tava niryātumudyataḥ | muñca rāmādbhayaṃ rājanhaniṣyāmīha saṃyuge || 49 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   49

राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् । हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता ।। 50 ।।
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam | hanūmantaṃ ca rakṣoghnaṃ yena laṅkā pradīpitā || 50 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   50

हरींश्चा भक्षयिष्यामि संयुगे समुपस्थिते । असाधारणमिच्छामि तव दातुं महद्यशः ।। 51 ।।
harīṃścā bhakṣayiṣyāmi saṃyuge samupasthite | asādhāraṇamicchāmi tava dātuṃ mahadyaśaḥ || 51 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   51

तदि चेन्द्राद् भयं राजन् यदि चापि स्वयम्भुवः । ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ।। 52 ।।
tadi cendrād bhayaṃ rājan yadi cāpi svayambhuvaḥ | tato'haṃ nāśayiṣyāmi naiśaṃ tama ivāṃśumān || 52 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   52

अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले । यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।। 53 ।।
api devāḥ śayiṣyante mayi kruddhe mahītale | yamaṃ ca śamayiṣyāmi bhakṣayiṣyāmi pāvakam || 53 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   53

आदित्यं पातयिष्यामि सनक्षत्रं महीतले । शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।। 54 ।।
ādityaṃ pātayiṣyāmi sanakṣatraṃ mahītale | śatakratuṃ vadhiṣyāmi pāsyāmi varuṇālayam || 54 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   54

पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् । दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।। 55 ।।
parvatāṃścūrṇayiṣyāmi dārayiṣyāmi medinīm | dīrghakālaṃ prasuptasya kumbhakarṇasya vikramam || 55 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   55

अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः । न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते ।। 56 ।।
adya paśyantu bhūtāni bhakṣyamāṇāni sarvaśaḥ | na tvidaṃ tridivaṃ sarvamāhāro mama pūryate || 56 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   56

वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि । निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। 57 ।।
vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartumahaṃ vrajāmi | nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān || 57 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   57

रमस्व राजन् पिब चाद्य वारुणीं कुरुष्व कृत्यानि विनीयतां दुःखम् । मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। 58 ।।
ramasva rājan piba cādya vāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ duḥkham | mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati || 58 ||

Kanda : Yuddha Kanda

Sarga :   63

Shloka :   58

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In