अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिप । यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ 36 ॥
PADACHEDA
अ नष्ट-सैन्यः हि अन् अवाप्त-संशयः रिपुम् तु अयुद्धेन जयन् जनाधिप । यशः च पुण्यम् च महत् महीपते श्रियम् च कीर्तिम् च चिरम् समश्नुते ॥ ३६ ॥
TRANSLITERATION
a naṣṭa-sainyaḥ hi an avāpta-saṃśayaḥ ripum tu ayuddhena jayan janādhipa . yaśaḥ ca puṇyam ca mahat mahīpate śriyam ca kīrtim ca ciram samaśnute .. 36 ..
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Mudra Cost for Each Feature
Get Word by Word meaning for 1 Mudra.
Practice with flashcards for 1 Mudra.
Play a shloka for 1 Mudra.
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.