This overlay will guide you through the buttons:

| |
|
तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १॥
taduktamatikāyasya balino bāhuśālinaḥ . kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ .. 1..
कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २॥
kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ . avalipto na śaknoṣi kṛtyaṃ sarvatra veditum .. 2..
न हि राजा न जानीते कुम्भकर्ण नयानयौ । त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥ ३॥
na hi rājā na jānīte kumbhakarṇa nayānayau . tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktumicchasi .. 3..
स्थानं वृद्धिं च हानिं च देशकालविभागवित् । आत्मनश्च परेषां च बुध्यते राक्षसर्षभ ॥ ४॥
sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit . ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha .. 4..
यत् त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥ ५॥
yat tvaśakyaṃ balavatā kartuṃ prākṛtabuddhinā . anupāsitavṛddhena kaḥ kuryāttādṛśaṃ budhaḥ .. 5..
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् । अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते ॥ ६॥
yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān . anuboddhuṃ svabhāvena na hi lakṣaṇamasti te .. 6..
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् । श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७॥
karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam . śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām .. 7..
निःश्रेयस फलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ ८॥
niḥśreyasa phalāveva dharmārthāvitarāvapi . adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam .. 8..
ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते । कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ॥ ९॥
aihalaukikapāratryaṃ karma pumbhirniṣevyate . karmāṇyapi tu kalpyāni labhate kāmamāsthitaḥ .. 9..
तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः । शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते ॥ १०॥
tatra kḷptamidaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ . śatrau hi sāhasaṃ yatsyātkimivātrāpanīyate .. 10..
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया । तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥ ११॥
ekasyaivābhiyāne tu heturyaḥ prakṛtastvayā . tatrāpyanupapannaṃ te vakṣyāmi yadasādhu ca .. 11..
येन पूर्वं जनस्थाने बहवोऽतिबला हताः । राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२॥
yena pūrvaṃ janasthāne bahavo'tibalā hatāḥ . rākṣasā rāghavaṃ taṃ tvaṃ kathameko jayiṣyasi .. 12..
ये पूर्व निर्जितास्तेन जनस्थाने महौजसः । राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥ १३॥
ye pūrva nirjitāstena janasthāne mahaujasaḥ . rākṣasāṃstānpure sarvānbhītānadyāpi paśyasi .. 13..
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम् । सर्पं सुप्तमिवाबुध्ह्या प्रबोधयितुमिच्छसि ॥ १४॥
taṃ siṃhamiva saṅkruddhaṃ rāmaṃ daśarathātmajam . sarpaṃ suptamivābudhhyā prabodhayitumicchasi .. 14..
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ १५॥
jvalantaṃ tejasā nityaṃ krodhena ca durāsadam . kastaṃ mṛtyumivāsahyamāsādayitumarhati .. 15..
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने । एकस्य गमनं तत्र न हि मे रोचते तव ॥ १६॥
saṃśayasthamidaṃ sarvaṃ śatroḥ pratisamāsane . ekasya gamanaṃ tatra na hi me rocate tava .. 16..
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा । निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ १७॥
hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā . niścitaṃ jīvitatyāge vaśamānetumicchati .. 17..
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम । कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ १८॥
yasya nāsti manuṣyeṣu sadṛśo rākṣasottama . kathamāśaṃsase yoddhuṃ tulyenendravivasvatoḥ .. 18..
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः । उवाच रक्षसां मध्ये रावणो लोकरावणम् ॥ १९॥
evamuktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ . uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam .. 19..
लब्ध्वा पुनस्ताद् वैदेहीं किमर्थं त्वं विलम्बसे । यदीच्छसि तदा सीता वशगा ते भविष्यति ॥ २०॥
labdhvā punastād vaidehīṃ kimarthaṃ tvaṃ vilambase . yadīcchasi tadā sītā vaśagā te bhaviṣyati .. 20..
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः । रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर ततः शृणु ॥ २१॥
dṛṣṭaḥ kaścidupāyo me sītopasthānakārakaḥ . rucitaścetsvayā buddhyā rākṣaseśvara tataḥ śṛṇu .. 21..
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः । पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥ २२॥
ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ . pañca rāmavadhāyaite niryāntītyavaghoṣaya .. 22..
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः । जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ २३॥
tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ . jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyamasti naḥ .. 23..
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः । ततः समभिपत्स्यामो मनसा यत्समीक्षितम् ॥ २४॥
atha jīvati naḥ śatrurvayaṃ ca kṛtasaṃyugāḥ . tataḥ samabhipatsyāmo manasā yatsamīkṣitam .. 24..
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः । विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः ॥ २५॥
vayaṃ yuddhādihaiṣyāmo rudhireṇa samukṣitāḥ . vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śaraiḥ .. 25..
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः । तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ॥ २६॥
bhakṣito rāghavo'smābhirlakṣmaṇaśceti vādinaḥ . tava pādau grahīṣyāmastvaṃ naḥ kāma prapūraya .. 26..
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव । हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ २७॥
tato'vaghoṣaya pure gajaskandhena pārthiva . hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ .. 27..
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम । भोगांश्च परिवारांश्च कामां वसु च दापय ॥ २८॥
prīto nāma tato bhūtvā bhṛtyānāṃ tvamarindama . bhogāṃśca parivārāṃśca kāmāṃ vasu ca dāpaya .. 28..
ततो माल्यानि वासांसि वीराणामनुलेपनम् । पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥ २९॥
tato mālyāni vāsāṃsi vīrāṇāmanulepanam . peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba .. 29..
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते । भक्षित ससुहृद् रामो राक्षसैरिति विश्रुते ॥ 30 ॥
tato'smin bahulībhūte kaulīne sarvato gate . bhakṣita sasuhṛd rāmo rākṣasairiti viśrute .. 30 ..
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन् । धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ 31 ॥
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvayan . dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya .. 31 ..
अनयोपधया राजन् भूयः शोकानुबन्धया । अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ 32 ॥
anayopadhayā rājan bhūyaḥ śokānubandhayā . akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati .. 32 ..
रमनीणं हि भर्तारं विनष्टमधिगम्य सा । नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ 33 ॥
ramanīṇaṃ hi bhartāraṃ vinaṣṭamadhigamya sā . nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate .. 33 ..
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता । त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति ॥ 34 ॥
sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarśitā . tvayyadhīnaṃ sukhaṃ jñātvā sarvathaiva gamiṣyati .. 34 ..
एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः । इहैव ते सेत्स्यति नोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ 35 ॥
etatsunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhavedanarthaḥ . ihaiva te setsyati notsuko bhūrmahānayuddhena sukhasya lābhaḥ .. 35 ..
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिप । यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ 36 ॥
anaṣṭasainyo hyanavāptasaṃśayo ripuṃ tvayuddhena jayañjanādhipa . yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute .. 36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In