This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 64

Mahodhara's Advice to Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ।। १।।
taduktamatikāyasya balino bāhuśālinaḥ | kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ || 1||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   1

कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ।। २।।
kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ | avalipto na śaknoṣi kṛtyaṃ sarvatra veditum || 2||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   2

न हि राजा न जानीते कुम्भकर्ण नयानयौ । त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ।। ३।।
na hi rājā na jānīte kumbhakarṇa nayānayau | tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktumicchasi || 3||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   3

स्थानं वृद्धिं च हानिं च देशकालविभागवित् । आत्मनश्च परेषां च बुध्यते राक्षसर्षभ ।। ४।।
sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit | ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha || 4||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   4

यत् त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ।। ५।।
yat tvaśakyaṃ balavatā kartuṃ prākṛtabuddhinā | anupāsitavṛddhena kaḥ kuryāttādṛśaṃ budhaḥ || 5||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   5

यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् । अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते ।। ६।।
yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān | anuboddhuṃ svabhāvena na hi lakṣaṇamasti te || 6||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   6

कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् । श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ।। ७।।
karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam | śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām || 7||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   7

निःश्रेयस फलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ।। ८।।
niḥśreyasa phalāveva dharmārthāvitarāvapi | adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam || 8||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   8

ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते । कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ।। ९।।
aihalaukikapāratryaṃ karma pumbhirniṣevyate | karmāṇyapi tu kalpyāni labhate kāmamāsthitaḥ || 9||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   9

तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः । शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते ।। १०।।
tatra kḷptamidaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ | śatrau hi sāhasaṃ yatsyātkimivātrāpanīyate || 10||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   10

एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया । तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ।। ११।।
ekasyaivābhiyāne tu heturyaḥ prakṛtastvayā | tatrāpyanupapannaṃ te vakṣyāmi yadasādhu ca || 11||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   11

येन पूर्वं जनस्थाने बहवोऽतिबला हताः । राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ।। १२।।
yena pūrvaṃ janasthāne bahavo'tibalā hatāḥ | rākṣasā rāghavaṃ taṃ tvaṃ kathameko jayiṣyasi || 12||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   12

ये पूर्व निर्जितास्तेन जनस्थाने महौजसः । राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ।। १३।।
ye pūrva nirjitāstena janasthāne mahaujasaḥ | rākṣasāṃstānpure sarvānbhītānadyāpi paśyasi || 13||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   13

तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम् । सर्पं सुप्तमिवाबुध्ह्या प्रबोधयितुमिच्छसि ।। १४।।
taṃ siṃhamiva saṅkruddhaṃ rāmaṃ daśarathātmajam | sarpaṃ suptamivābudhhyā prabodhayitumicchasi || 14||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   14

ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमासादयितुमर्हति ।। १५।।
jvalantaṃ tejasā nityaṃ krodhena ca durāsadam | kastaṃ mṛtyumivāsahyamāsādayitumarhati || 15||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   15

संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने । एकस्य गमनं तत्र न हि मे रोचते तव ।। १६।।
saṃśayasthamidaṃ sarvaṃ śatroḥ pratisamāsane | ekasya gamanaṃ tatra na hi me rocate tava || 16||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   16

हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा । निश्चितं जीवितत्यागे वशमानेतुमिच्छति ।। १७।।
hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā | niścitaṃ jīvitatyāge vaśamānetumicchati || 17||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   17

यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम । कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ।। १८।।
yasya nāsti manuṣyeṣu sadṛśo rākṣasottama | kathamāśaṃsase yoddhuṃ tulyenendravivasvatoḥ || 18||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   18

एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः । उवाच रक्षसां मध्ये रावणो लोकरावणम् ।। १९।।
evamuktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ | uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam || 19||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   19

लब्ध्वा पुनस्ताद् वैदेहीं किमर्थं त्वं विलम्बसे । यदीच्छसि तदा सीता वशगा ते भविष्यति ।। २०।।
labdhvā punastād vaidehīṃ kimarthaṃ tvaṃ vilambase | yadīcchasi tadā sītā vaśagā te bhaviṣyati || 20||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   20

दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः । रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर ततः शृणु ।। २१।।
dṛṣṭaḥ kaścidupāyo me sītopasthānakārakaḥ | rucitaścetsvayā buddhyā rākṣaseśvara tataḥ śṛṇu || 21||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   21

अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः । पञ्च रामवधायैते निर्यान्तीत्यवघोषय ।। २२।।
ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ | pañca rāmavadhāyaite niryāntītyavaghoṣaya || 22||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   22

ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः । जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ।। २३।।
tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ | jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyamasti naḥ || 23||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   23

अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः । ततः समभिपत्स्यामो मनसा यत्समीक्षितम् ।। २४।।
atha jīvati naḥ śatrurvayaṃ ca kṛtasaṃyugāḥ | tataḥ samabhipatsyāmo manasā yatsamīkṣitam || 24||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   24

वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः । विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः ।। २५।।
vayaṃ yuddhādihaiṣyāmo rudhireṇa samukṣitāḥ | vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śaraiḥ || 25||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   25

भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः । तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ।। २६।।
bhakṣito rāghavo'smābhirlakṣmaṇaśceti vādinaḥ | tava pādau grahīṣyāmastvaṃ naḥ kāma prapūraya || 26||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   26

ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव । हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ।। २७।।
tato'vaghoṣaya pure gajaskandhena pārthiva | hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ || 27||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   27

प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम । भोगांश्च परिवारांश्च कामां वसु च दापय ।। २८।।
prīto nāma tato bhūtvā bhṛtyānāṃ tvamarindama | bhogāṃśca parivārāṃśca kāmāṃ vasu ca dāpaya || 28||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   28

ततो माल्यानि वासांसि वीराणामनुलेपनम् । पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ।। २९।।
tato mālyāni vāsāṃsi vīrāṇāmanulepanam | peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba || 29||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   29

ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते । भक्षित ससुहृद् रामो राक्षसैरिति विश्रुते ।। 30 ।।
tato'smin bahulībhūte kaulīne sarvato gate | bhakṣita sasuhṛd rāmo rākṣasairiti viśrute || 30 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   30

प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन् । धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ।। 31 ।।
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvayan | dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya || 31 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   31

अनयोपधया राजन् भूयः शोकानुबन्धया । अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ।। 32 ।।
anayopadhayā rājan bhūyaḥ śokānubandhayā | akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati || 32 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   32

रमनीणं हि भर्तारं विनष्टमधिगम्य सा । नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ।। 33 ।।
ramanīṇaṃ hi bhartāraṃ vinaṣṭamadhigamya sā | nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate || 33 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   33

सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता । त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति ।। 34 ।।
sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarśitā | tvayyadhīnaṃ sukhaṃ jñātvā sarvathaiva gamiṣyati || 34 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   34

एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः । इहैव ते सेत्स्यति नोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ।। 35 ।।
etatsunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhavedanarthaḥ | ihaiva te setsyati notsuko bhūrmahānayuddhena sukhasya lābhaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   35

अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिप । यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ।। 36 ।।
anaṣṭasainyo hyanavāptasaṃśayo ripuṃ tvayuddhena jayañjanādhipa | yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute || 36 ||

Kanda : Yuddha Kanda

Sarga :   64

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In