This overlay will guide you through the buttons:

| |
|
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् । अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ 1 ॥
sa tathoktastu nirbhartsya kumbhakarṇo mahodaram . abravīdrākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ .. 1 ..
सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः । रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ 2 ॥
so'haṃ tava bhayaṃ ghoraṃ vadhāttasya durātmanaḥ . rāmasyādya pramārjāmi nirvairo hi sukhī bhava .. 2 ..
गर्जन्ति न वृथा शूर निर्जला इव तोयदाः । पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ॥ 3 ॥
garjanti na vṛthā śūra nirjalā iva toyadāḥ . paśya sampādyamānaṃ tu garjitaṃ yudhi karmaṇā .. 3 ..
न मर्षयति चात्मानं सम्भावयितुमात्मना । अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ 4 ॥
na marṣayati cātmānaṃ sambhāvayitumātmanā . adarśayitvā śūrāstu karma kurvanti duṣkaram .. 4 ..
विक्लवानाम ह्यबुद्धीनां राज्ञां पण्डितमानिनाम् । रोचते त्वद्वचो नित्यं कथ्यमानं महोदर ॥ 5 ॥
viklavānāma hyabuddhīnāṃ rājñāṃ paṇḍitamāninām . rocate tvadvaco nityaṃ kathyamānaṃ mahodara .. 5 ..
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः सर्व कृत्यं विनाशितम् ॥ 6 ॥
yuddhe kāpuruṣairnityaṃ bhavadbhiḥ priyavādibhiḥ . rājānamanugacchadbhiḥ sarva kṛtyaṃ vināśitam .. 6 ..
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ 7 ॥
rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam . rājānamimamāsādya suhṛccihnamamitrakam .. 7 ..
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुं महाहवे ॥ 8 ॥
eṣa niryāmyahaṃ yuddhamudyataḥ śatrunirjaye . durnayaṃ bhavatāmadya samīkartuṃ mahāhave .. 8 ..
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ 9 ॥
evamuktavato vākyaṃ kumbhakarṇasya dhīmataḥ . pratyuvāca tato vākyaṃ prahasanrākṣasādhipaḥ .. 9 ..
महोदरोऽयं रामात्तु परित्रस्तो न संशयः । न हि रोचयते तात युद्धं युद्धविशारद ॥ 10 ॥
mahodaro'yaṃ rāmāttu paritrasto na saṃśayaḥ . na hi rocayate tāta yuddhaṃ yuddhaviśārada .. 10 ..
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च । गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥ 11 ॥
kaścinme tvatsamo nāsti sauhṛdena balena ca . gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca .. 11 ..
शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया । अयं हि काल सुमहान् राक्षसानामरिन्दम ॥ 12 ॥
śayānaḥ śatrunāśārthaṃ bhavān sambodhito mayā . ayaṃ hi kāla sumahān rākṣasānāmarindama .. 12 ..
संगच्छ शूलमादाय पाशहस्त इवान्तकः । वानरान् राजपुत्रौ च भक्ष्यादित्यतेजसौ ॥ 13 ॥
saṃgaccha śūlamādāya pāśahasta ivāntakaḥ . vānarān rājaputrau ca bhakṣyādityatejasau .. 13 ..
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः । रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥ 14 ॥
samālokya tu te rūpaṃ vidraviṣyanti vānarāḥ . rāmalakṣmaṇayoścāpi hṛdaye prasphuṭiṣyataḥ .. 14 ..
एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम् । पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ 15 ॥
evamuktvā mahātejāḥ kumbhakarṇaṃ mahābalam . punarjātamivātmānaṃ mene rākṣasapuṅgavaḥ .. 15 ..
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ 16 ॥
kumbhakarṇabalābhijño jānaṃstasya parākramam . babhūva mudito rājā śaśāṅka iva nirmalaḥ .. 16 ..
इत्येवमुक्तः सम्हृष्टो निर्जगाम महाबलः । राज्ञस्तु वचनं श्रुत्वा योध्दुमुद्युक्त्तवांस्तदा: ॥ 17 ॥
ityevamuktaḥ samhṛṣṭo nirjagāma mahābalaḥ . rājñastu vacanaṃ śrutvā yodhdumudyukttavāṃstadā: .. 17 ..
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः । सर्व कालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ 18 ॥
ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ . sarva kālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam .. 18 ..
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् । देवदानवगन्धर्वयक्षकिंनरसूदनम् ॥ 19 ॥
indrāśanisamaṃ bhīmaṃ vajrapratimagauravam . devadānavagandharvayakṣakiṃnarasūdanam .. 19 ..
रक्तमाल्यमहादाम स्वतश्चोद्गतपावकम् । आदाय विपुलं शूलं शत्रुशोणितरञ्जितम् ॥ 20 ॥
raktamālyamahādāma svataścodgatapāvakam . ādāya vipulaṃ śūlaṃ śatruśoṇitarañjitam .. 20 ..
कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् । गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ॥ 21 ॥
kumbhakarṇo mahātejā rāvaṇaṃ vākyamabravīt . gamiṣyāmyahamekākī tiṣṭhatviha balaṃ mahat .. 21 ..
अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् । कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ 22 ॥
adya tānkṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān . kumbhakarṇavacaḥ śrutvā rāvaṇo vākyamabravīt .. 22 ..
सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः । वानरा हि महात्मानः शूरा सुव्यवसायिनः ॥ 23 ॥
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ . vānarā hi mahātmānaḥ śūrā suvyavasāyinaḥ .. 23 ..
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् । तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज । रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥ 24 ॥
ekākinaṃ pramattaṃ vā nayeyurdaśanaiḥ kṣayam . tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja . rakṣasāmahitaṃ sarvaṃ śatrupakṣaṃ niṣūdaya .. 24 ..
अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् । आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥ 25 ॥
athāsanātsamutpatya srajaṃ maṇikṛtāntarām . ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ .. 25 ..
अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च । हारं च शशिसङ्काशमाबबन्ध महात्मनः ॥ 26 ॥
aṅgadānaṅgulīveṣṭānvarāṇyābharaṇāni ca . hāraṃ ca śaśisaṅkāśamābabandha mahātmanaḥ .. 26 ..
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः । गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले ॥ 27 ॥
divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ . gātreṣu sajjayāmāsa śrotrayoścāsya kuṇḍale .. 27 ..
काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः । कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ 28 ॥
kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ . kumbhakarṇo bṛhatkarṇaḥ suhuto'gnirivābabhau .. 28 ..
श्रोणीसूत्रेण महता मेचकेन व्यराजत । अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः । ॥ 29 ॥
śroṇīsūtreṇa mahatā mecakena vyarājata . amṛtotpādane naddho bhujaṅgeneva mandaraḥ . .. 29 ..
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा । आबध्यमानः कवचं रराज सन्ध्यभ्रसंवीत् इवाद्रिराजः ॥ 30 ॥
sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptamivātmabhāsā . ābadhyamānaḥ kavacaṃ rarāja sandhyabhrasaṃvīt ivādrirājaḥ .. 30 ..
सर्वाभरणसर्वाङ्ग शूलपाणि स राक्षसः । त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ 31 ॥
sarvābharaṇasarvāṅga śūlapāṇi sa rākṣasaḥ . trivikramakṛtotsāho nārāyaṇa ivābabhau .. 31 ..
भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् । प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः ॥ 32 ॥
bhrātaraṃ sampariṣvajya kṛtvā cāpi pradakṣiṇam . praṇamya śirasā tasmai pratasthe sa mahābalaḥ .. 32 ..
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः । शङ्खदुन्दुभिनिर्घोषै सैन्यैश्चापि वरायुधैः ॥ 33 ॥
tamāśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ . śaṅkhadundubhinirghoṣai sainyaiścāpi varāyudhaiḥ .. 33 ..
तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः । अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ 34 ॥
taṃ gajaiśca turaṅgaiśca syandanaiścāmbudasvanaiḥ . anujagmurmahātmānaṃ rathino rathināṃ varam .. 34 ..
सर्पैरुष्ट्रैः खरैश्वै सिंहद्विपमृगद्विजैः । अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ 35 ॥
sarpairuṣṭraiḥ kharaiśvai siṃhadvipamṛgadvijaiḥ . anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam .. 35 ..
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः । मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दावनदेवशत्रुः ॥ 36 ॥
sa puṣpavarṣairavakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ . madotkaṭaḥ śoṇitagandhamatto viniryayau dāvanadevaśatruḥ .. 36 ..
पदातयश्च बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ 37 ॥
padātayaśca bahavo mahānādā mahābalāḥ . anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ .. 37 ..
रक्ताक्षा सुबहुव्यामा नीलाञ्चनचयोपमाः । शूलानुद्यम्य खडगांश्च निशितांश्च परश्वधान् ॥ 38 ॥
raktākṣā subahuvyāmā nīlāñcanacayopamāḥ . śūlānudyamya khaḍagāṃśca niśitāṃśca paraśvadhān .. 38 ..
भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च । तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥ 39 ॥
bhindipālāṃśca parighān gadāśca musalāni ca . tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān .. 39 ..
अथान्यद्वपुरादाय दारुणं घोरदर्शणम् । निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ 40 ॥
athānyadvapurādāya dāruṇaṃ ghoradarśaṇam . niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ .. 40 ..
धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः । रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥ 41 ॥
dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchritaḥ . raudraḥ śakaṭacakrākṣo mahāparvatasannibhaḥ .. 41 ..
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् । कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ 42 ॥
sannipatya ca rakṣāṃsi dagdhaśailopamo mahān . kumbhakarṇo mahāvaktraḥ prahasannidamabravīt .. 42 ..
अद्य वानरमुख्यानां तानि यूथानि भागश । निर्दहिष्यामि संक्रुद्ध पतङ्गानिव पावकः ॥ 43 ॥
adya vānaramukhyānāṃ tāni yūthāni bhāgaśa . nirdahiṣyāmi saṃkruddha pataṅgāniva pāvakaḥ .. 43 ..
नापराध्यन्ति मे कामं वानरा: वनचारिणः । जातिरस्मद्विधानां स पुरोद्यानविभूषणम् ॥ 44 ॥
nāparādhyanti me kāmaṃ vānarā: vanacāriṇaḥ . jātirasmadvidhānāṃ sa purodyānavibhūṣaṇam .. 44 ..
पुररोधस्य मूलं तु राघव सहलक्ष्मणः । हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥ 45 ॥
purarodhasya mūlaṃ tu rāghava sahalakṣmaṇaḥ . hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge .. 45 ..
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः । नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ 46 ॥
evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ . nādaṃ cakrurmahāghoraṃ kampayanta ivārṇavam .. 46 ..
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः । बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ 47 ॥
tasya niṣpatatastūrṇaṃ kumbhakarṇasya dhīmataḥ . babhūvurghorarūpāṇi nimittāni samantataḥ .. 47 ..
उल्काशनियुता मेघा बभूवुर्गर्धभारुणाः । ससागरवना चैव वसुधा समकम्पत ॥ 48 ॥
ulkāśaniyutā meghā babhūvurgardhabhāruṇāḥ . sasāgaravanā caiva vasudhā samakampata .. 48 ..
घोररूपा शिवा नेदुः सज्वालकवलैर्मुखैः । मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥ 49 ॥
ghorarūpā śivā neduḥ sajvālakavalairmukhaiḥ . maṇḍalānyapasavyāni babandhuśca vihaṅgamāḥ .. 49 ..
निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः । प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥ 50 ॥
niṣpapāta ca gṛdhre'sya śūle vai pathi gacchataḥ . prāsphurannayanaṃ cāsya savyo bāhurakampata .. 50 ..
निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना । आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥ 51 ॥
niṣpapāta tadā colkā jvalantī bhīmaniḥsvanā . ādityo niṣprabhaścāsīnna pravāti sukho'nilaḥ .. 51 ..
अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान् । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ 52 ॥
acintayan mahotpātānuditān romaharṣaṇān . niryayau kumbhakarṇastu kṛtāntabalacoditaḥ .. 52 ..
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः । ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ 53 ॥
sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ . dadarśābhraghanaprakhyaṃ vānarānīkamadbhutam .. 53 ..
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् । वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ 54 ॥
te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam . vāyununnā iva ghanā yayuḥ sarvā diśastadā .. 54 ..
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् । स कुम्भकर्णः समवेक्ष्य हर्षान् ननाद भूयो घनवद्घनाभः ॥ 55 ॥
tadvānarānīkamatipracaṇḍaṃ diśo dravadbhinnamivābhrajālam . sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavadghanābhaḥ .. 55 ..
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य । पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव शालवृक्षाः ॥ 56 ॥
te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya . peturdharaṇyāṃ bahavaḥ plavaṅgā nikṛttamūlā iva śālavṛkṣāḥ .. 56 ..
विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा । कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ॥ 57 ॥
vipulaparighavānsa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā . kapigaṇabhayamādadat subhīmaṃ prabhuriva kiṅkaradaṇḍavān yugānte .. 57 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In