This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 65

Kumbhakarna at Battle Field

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् । अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ।। 1 ।।
sa tathoktastu nirbhartsya kumbhakarṇo mahodaram | abravīdrākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   1

सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः । रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ।। 2 ।।
so'haṃ tava bhayaṃ ghoraṃ vadhāttasya durātmanaḥ | rāmasyādya pramārjāmi nirvairo hi sukhī bhava || 2 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   2

गर्जन्ति न वृथा शूर निर्जला इव तोयदाः । पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ।। 3 ।।
garjanti na vṛthā śūra nirjalā iva toyadāḥ | paśya sampādyamānaṃ tu garjitaṃ yudhi karmaṇā || 3 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   3

न मर्षयति चात्मानं सम्भावयितुमात्मना । अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ।। 4 ।।
na marṣayati cātmānaṃ sambhāvayitumātmanā | adarśayitvā śūrāstu karma kurvanti duṣkaram || 4 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   4

विक्लवानाम ह्यबुद्धीनां राज्ञां पण्डितमानिनाम् । रोचते त्वद्वचो नित्यं कथ्यमानं महोदर ।। 5 ।।
viklavānāma hyabuddhīnāṃ rājñāṃ paṇḍitamāninām | rocate tvadvaco nityaṃ kathyamānaṃ mahodara || 5 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   5

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः सर्व कृत्यं विनाशितम् ।। 6 ।।
yuddhe kāpuruṣairnityaṃ bhavadbhiḥ priyavādibhiḥ | rājānamanugacchadbhiḥ sarva kṛtyaṃ vināśitam || 6 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   6

राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ।। 7 ।।
rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam | rājānamimamāsādya suhṛccihnamamitrakam || 7 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   7

एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुं महाहवे ।। 8 ।।
eṣa niryāmyahaṃ yuddhamudyataḥ śatrunirjaye | durnayaṃ bhavatāmadya samīkartuṃ mahāhave || 8 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   8

एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ।। 9 ।।
evamuktavato vākyaṃ kumbhakarṇasya dhīmataḥ | pratyuvāca tato vākyaṃ prahasanrākṣasādhipaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   9

महोदरोऽयं रामात्तु परित्रस्तो न संशयः । न हि रोचयते तात युद्धं युद्धविशारद ।। 10 ।।
mahodaro'yaṃ rāmāttu paritrasto na saṃśayaḥ | na hi rocayate tāta yuddhaṃ yuddhaviśārada || 10 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   10

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च । गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ।। 11 ।।
kaścinme tvatsamo nāsti sauhṛdena balena ca | gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca || 11 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   11

शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया । अयं हि काल सुमहान् राक्षसानामरिन्दम ।। 12 ।।
śayānaḥ śatrunāśārthaṃ bhavān sambodhito mayā | ayaṃ hi kāla sumahān rākṣasānāmarindama || 12 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   12

संगच्छ शूलमादाय पाशहस्त इवान्तकः । वानरान् राजपुत्रौ च भक्ष्यादित्यतेजसौ ।। 13 ।।
saṃgaccha śūlamādāya pāśahasta ivāntakaḥ | vānarān rājaputrau ca bhakṣyādityatejasau || 13 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   13

समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः । रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ।। 14 ।।
samālokya tu te rūpaṃ vidraviṣyanti vānarāḥ | rāmalakṣmaṇayoścāpi hṛdaye prasphuṭiṣyataḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   14

एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम् । पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ।। 15 ।।
evamuktvā mahātejāḥ kumbhakarṇaṃ mahābalam | punarjātamivātmānaṃ mene rākṣasapuṅgavaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   15

कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाङ्क इव निर्मलः ।। 16 ।।
kumbhakarṇabalābhijño jānaṃstasya parākramam | babhūva mudito rājā śaśāṅka iva nirmalaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   16

इत्येवमुक्तः सम्हृष्टो निर्जगाम महाबलः । राज्ञस्तु वचनं श्रुत्वा योध्दुमुद्युक्त्तवांस्तदा: ।। 17 ।।
ityevamuktaḥ samhṛṣṭo nirjagāma mahābalaḥ | rājñastu vacanaṃ śrutvā yodhdumudyukttavāṃstadā: || 17 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   17

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः । सर्व कालायसं दीप्तं तप्तकाञ्चनभूषणम् ।। 18 ।।
ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ | sarva kālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam || 18 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   18

इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् । देवदानवगन्धर्वयक्षकिंनरसूदनम् ।। 19 ।।
indrāśanisamaṃ bhīmaṃ vajrapratimagauravam | devadānavagandharvayakṣakiṃnarasūdanam || 19 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   19

रक्तमाल्यमहादाम स्वतश्चोद्गतपावकम् । आदाय विपुलं शूलं शत्रुशोणितरञ्जितम् ।। 20 ।।
raktamālyamahādāma svataścodgatapāvakam | ādāya vipulaṃ śūlaṃ śatruśoṇitarañjitam || 20 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   20

कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् । गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ।। 21 ।।
kumbhakarṇo mahātejā rāvaṇaṃ vākyamabravīt | gamiṣyāmyahamekākī tiṣṭhatviha balaṃ mahat || 21 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   21

अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् । कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।। 22 ।।
adya tānkṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān | kumbhakarṇavacaḥ śrutvā rāvaṇo vākyamabravīt || 22 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   22

सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः । वानरा हि महात्मानः शूरा सुव्यवसायिनः ।। 23 ।।
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ | vānarā hi mahātmānaḥ śūrā suvyavasāyinaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   23

एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् । तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज । रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ।। 24 ।।
ekākinaṃ pramattaṃ vā nayeyurdaśanaiḥ kṣayam | tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja | rakṣasāmahitaṃ sarvaṃ śatrupakṣaṃ niṣūdaya || 24 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   24

अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् । आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ।। 25 ।।
athāsanātsamutpatya srajaṃ maṇikṛtāntarām | ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   25

अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च । हारं च शशिसङ्काशमाबबन्ध महात्मनः ।। 26 ।।
aṅgadānaṅgulīveṣṭānvarāṇyābharaṇāni ca | hāraṃ ca śaśisaṅkāśamābabandha mahātmanaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   26

दिव्यानि च सुगन्धीनि माल्यदामानि रावणः । गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले ।। 27 ।।
divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ | gātreṣu sajjayāmāsa śrotrayoścāsya kuṇḍale || 27 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   27

काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः । कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ।। 28 ।।
kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ | kumbhakarṇo bṛhatkarṇaḥ suhuto'gnirivābabhau || 28 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   28

श्रोणीसूत्रेण महता मेचकेन व्यराजत । अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः । ।। 29 ।।
śroṇīsūtreṇa mahatā mecakena vyarājata | amṛtotpādane naddho bhujaṅgeneva mandaraḥ | || 29 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   29

स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा । आबध्यमानः कवचं रराज सन्ध्यभ्रसंवीत् इवाद्रिराजः ।। 30 ।।
sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptamivātmabhāsā | ābadhyamānaḥ kavacaṃ rarāja sandhyabhrasaṃvīt ivādrirājaḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   30

सर्वाभरणसर्वाङ्ग शूलपाणि स राक्षसः । त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ।। 31 ।।
sarvābharaṇasarvāṅga śūlapāṇi sa rākṣasaḥ | trivikramakṛtotsāho nārāyaṇa ivābabhau || 31 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   31

भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् । प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः ।। 32 ।।
bhrātaraṃ sampariṣvajya kṛtvā cāpi pradakṣiṇam | praṇamya śirasā tasmai pratasthe sa mahābalaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   32

तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः । शङ्खदुन्दुभिनिर्घोषै सैन्यैश्चापि वरायुधैः ।। 33 ।।
tamāśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ | śaṅkhadundubhinirghoṣai sainyaiścāpi varāyudhaiḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   33

तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः । अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ।। 34 ।।
taṃ gajaiśca turaṅgaiśca syandanaiścāmbudasvanaiḥ | anujagmurmahātmānaṃ rathino rathināṃ varam || 34 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   34

सर्पैरुष्ट्रैः खरैश्वै सिंहद्विपमृगद्विजैः । अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ।। 35 ।।
sarpairuṣṭraiḥ kharaiśvai siṃhadvipamṛgadvijaiḥ | anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam || 35 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   35

स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः । मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दावनदेवशत्रुः ।। 36 ।।
sa puṣpavarṣairavakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ | madotkaṭaḥ śoṇitagandhamatto viniryayau dāvanadevaśatruḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   36

पदातयश्च बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ।। 37 ।।
padātayaśca bahavo mahānādā mahābalāḥ | anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   37

रक्ताक्षा सुबहुव्यामा नीलाञ्चनचयोपमाः । शूलानुद्यम्य खडगांश्च निशितांश्च परश्वधान् ।। 38 ।।
raktākṣā subahuvyāmā nīlāñcanacayopamāḥ | śūlānudyamya khaḍagāṃśca niśitāṃśca paraśvadhān || 38 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   38

भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च । तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ।। 39 ।।
bhindipālāṃśca parighān gadāśca musalāni ca | tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān || 39 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   39

अथान्यद्वपुरादाय दारुणं घोरदर्शणम् । निष्पपात महातेजाः कुम्भकर्णो महाबलः ।। 40 ।।
athānyadvapurādāya dāruṇaṃ ghoradarśaṇam | niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   40

धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः । रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ।। 41 ।।
dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchritaḥ | raudraḥ śakaṭacakrākṣo mahāparvatasannibhaḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   41

सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् । कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ।। 42 ।।
sannipatya ca rakṣāṃsi dagdhaśailopamo mahān | kumbhakarṇo mahāvaktraḥ prahasannidamabravīt || 42 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   42

अद्य वानरमुख्यानां तानि यूथानि भागश । निर्दहिष्यामि संक्रुद्ध पतङ्गानिव पावकः ।। 43 ।।
adya vānaramukhyānāṃ tāni yūthāni bhāgaśa | nirdahiṣyāmi saṃkruddha pataṅgāniva pāvakaḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   43

नापराध्यन्ति मे कामं वानरा: वनचारिणः । जातिरस्मद्विधानां स पुरोद्यानविभूषणम् ।। 44 ।।
nāparādhyanti me kāmaṃ vānarā: vanacāriṇaḥ | jātirasmadvidhānāṃ sa purodyānavibhūṣaṇam || 44 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   44

पुररोधस्य मूलं तु राघव सहलक्ष्मणः । हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ।। 45 ।।
purarodhasya mūlaṃ tu rāghava sahalakṣmaṇaḥ | hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge || 45 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   45

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः । नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ।। 46 ।।
evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ | nādaṃ cakrurmahāghoraṃ kampayanta ivārṇavam || 46 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   46

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः । बभूवुर्घोररूपाणि निमित्तानि समन्ततः ।। 47 ।।
tasya niṣpatatastūrṇaṃ kumbhakarṇasya dhīmataḥ | babhūvurghorarūpāṇi nimittāni samantataḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   47

उल्काशनियुता मेघा बभूवुर्गर्धभारुणाः । ससागरवना चैव वसुधा समकम्पत ।। 48 ।।
ulkāśaniyutā meghā babhūvurgardhabhāruṇāḥ | sasāgaravanā caiva vasudhā samakampata || 48 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   48

घोररूपा शिवा नेदुः सज्वालकवलैर्मुखैः । मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ।। 49 ।।
ghorarūpā śivā neduḥ sajvālakavalairmukhaiḥ | maṇḍalānyapasavyāni babandhuśca vihaṅgamāḥ || 49 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   49

निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः । प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ।। 50 ।।
niṣpapāta ca gṛdhre'sya śūle vai pathi gacchataḥ | prāsphurannayanaṃ cāsya savyo bāhurakampata || 50 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   50

निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना । आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ।। 51 ।।
niṣpapāta tadā colkā jvalantī bhīmaniḥsvanā | ādityo niṣprabhaścāsīnna pravāti sukho'nilaḥ || 51 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   51

अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान् । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ।। 52 ।।
acintayan mahotpātānuditān romaharṣaṇān | niryayau kumbhakarṇastu kṛtāntabalacoditaḥ || 52 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   52

स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः । ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ।। 53 ।।
sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ | dadarśābhraghanaprakhyaṃ vānarānīkamadbhutam || 53 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   53

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् । वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ।। 54 ।।
te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam | vāyununnā iva ghanā yayuḥ sarvā diśastadā || 54 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   54

तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् । स कुम्भकर्णः समवेक्ष्य हर्षान् ननाद भूयो घनवद्घनाभः ।। 55 ।।
tadvānarānīkamatipracaṇḍaṃ diśo dravadbhinnamivābhrajālam | sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavadghanābhaḥ || 55 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   55

ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य । पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव शालवृक्षाः ।। 56 ।।
te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya | peturdharaṇyāṃ bahavaḥ plavaṅgā nikṛttamūlā iva śālavṛkṣāḥ || 56 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   56

विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा । कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ।। 57 ।।
vipulaparighavānsa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā | kapigaṇabhayamādadat subhīmaṃ prabhuriva kiṅkaradaṇḍavān yugānte || 57 ||

Kanda : Yuddha Kanda

Sarga :   65

Shloka :   57

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In