This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 66

Monkeys Frightened of Kumbhakarna

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः ।। 1 ।।
sa laṅghayitvā prākāraṃ girikūṭopamo mahān | niryayau nagarāt tūrṇaṃ kumbhakarṇo mahābalaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   1

ननाद च महानादं समुद्रमभिनादयन् । विजयन्निव निर्घातान्विधमन्निव पर्वतान् ।। 2 ।।
nanāda ca mahānādaṃ samudramabhinādayan | vijayanniva nirghātānvidhamanniva parvatān || 2 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   2

तमवध्यं मघवता यमेन वरुणेन च । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ।। 3 ।।
tamavadhyaṃ maghavatā yamena varuṇena ca | prekṣya bhīmākṣamāyāntaṃ vānarā vipradudruvuḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   3

तांस्तु विद्रवतो दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ।। 4 ।।
tāṃstu vidravato dṛṣṭvā rājaputro'ṅgado'bravīt | nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam || 4 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   4

आत्मानस्तानि विस्मृत्य वीर्याण्यभिजनानि च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ।। 5 ।।
ātmānastāni vismṛtya vīryāṇyabhijanāni ca | kva gacchata bhayatrastāḥ prākṛtā harayo yathā || 5 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   5

साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ।। 6 ।।
sādhu saumyā nivartadhvaṃ kiṃ prāṇānparirakṣatha | nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   6

महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ।। 7 ।।
mahatīmutthitāmenāṃ rākṣasānāṃ vibhīṣikām | vikramādvidhamiṣyāmo nivartadhvaṃ plavaṅgamāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   7

कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः । वृक्षान् गिहस्वा हरयः सम्प्रतस्थू रणाजिरे ।। 8 ।।
kṛcchreṇa tu samāśvāsya saṅgamya ca tatastataḥ | vṛkṣān gihasvā harayaḥ sampratasthū raṇājire || 8 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   8

ते निवृर्त्य तु संरब्धा कुम्भकर्णं वनौकसः । निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ।। 9 ।।
te nivṛrtya tu saṃrabdhā kumbhakarṇaṃ vanaukasaḥ | nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   9

प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः । पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ।। 10 ।।
prāṃśubhirgiriśṛṅgaiśca śilābhiśca mahābalāḥ | pādapaiḥ puṣpitāgraiśca hanyamāno na kampate || 10 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   10

तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ।। 11 ।।
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ | pādapāḥ puṣpitāgrāśca bhagnāḥ peturmahītale || 11 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   11

सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् । ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ।। 12 ।।
so'pi sainyāni saṅkruddho vānarāṇāṃ mahaujasām | mamantha paramāyatto vanānyagnirivotthitaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   12

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ।। 13 ।।
lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ | nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   13

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । केचित् समुद्रे पतिताः केचिद् गगनमाश्रिताः ।। 14 ।।
laṅghayantaḥ pradhāvanto vānarā nāvalokayan | kecit samudre patitāḥ kecid gaganamāśritāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   14

वध्यमानास्तु ते वीरा राक्षसेन च लीलय । सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ।। 15 ।।
vadhyamānāstu te vīrā rākṣasena ca līlaya | sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   15

ते स्थलानि तथा निम्नं विवर्णवदना भयात् । ऋक्षा वृक्षान्समारूढाः के चित्पर्वतमाश्रिताः ।। 16 ।।
te sthalāni tathā nimnaṃ vivarṇavadanā bhayāt | ṛkṣā vṛkṣānsamārūḍhāḥ ke citparvatamāśritāḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   16

ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः । निपेदुः केचिद् केचिन्नैवावतस्थिरे ।। 17 ।।
mamajjurarṇave kecid guhāḥ kecit samāśritāḥ | nipeduḥ kecid kecinnaivāvatasthire || 17 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   17

तान्समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् । अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ।। 18 ।।
tānsamīkṣyāṅgado bhagnān vānarānidamabravīt | avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṅgamāḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   18

भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम् । स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ।। 19 ।।
bhagnānāṃ vo na paśyāmi parikramya mahīmimām | sthānaṃ sarve nivartadhvaṃ kiṃ prāṇānparirakṣatha || 19 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   19

निरायुधानां द्रवतामसङ्गगतिपौरुषाः । दारा ह्यपहसिष्यन्ति स वै घातः सुजीविताम् ।। 20 ।।
nirāyudhānāṃ dravatāmasaṅgagatipauruṣāḥ | dārā hyapahasiṣyanti sa vai ghātaḥ sujīvitām || 20 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   20

कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा । अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ।। 21 ।।
kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca | kva gacchata bhayatrastāḥ prākṛtā harayo yathā | anāryāḥ khalu yadbhītāstyaktvā vīryaṃ pradhāvata || 21 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   21

विकत्थनानि वो यानि भवभ्दिर्जनसंसदि । तानि वः क्व च यतानि सोदग्राणि महान्ति च ।। 22 ।।
vikatthanāni vo yāni bhavabhdirjanasaṃsadi | tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca || 22 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   22

भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। 23 ।।
bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ | mārgaḥ satpuruṣairjuṣṭaḥ sevyatāṃ tyajyatāṃ bhayam || 23 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   23

शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं वा दुष्प्रापं च कुयोधिभिः ।। 24 ।।
śayāmahe vā nihatāḥ pṛthivyāmalpajīvitāḥ | prāpnuyāmo brahmalokaṃ vā duṣprāpaṃ ca kuyodhibhiḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   24

अवाप्नुयामःकीर्तिं वा निहत्वा शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ।। 25 ।।
avāpnuyāmaḥkīrtiṃ vā nihatvā śatrumāhave | nihatā vīralokasya bhokṣyāmo vasu vānarāḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   25

न कुम्भकर्णः काकुत्स्थं दृष्टवा जीवन् गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। 26 ।।
na kumbhakarṇaḥ kākutsthaṃ dṛṣṭavā jīvan gamiṣyati | dīpyamānamivāsādya pataṅgo jvalanaṃ yathā || 26 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   26

पलायनेन चोद्धिष्टाः प्राणान् रक्षामहे वयम् । एकेन बहवो भग्ना यशो नाशं गमिष्यति ।। 27 ।।
palāyanena coddhiṣṭāḥ prāṇān rakṣāmahe vayam | ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati || 27 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   27

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ।। 28 ।।
evaṃ bruvāṇaṃ taṃ śūramaṅgadaṃ kanakāṅgadam | dravamāṇāstato vākyamūcuḥ śūravigarhitam || 28 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   28

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ।। 29 ।।
kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā | na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   29

एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ।। 30 ।।
etāvaduktvā vacanaṃ sarve te bhejire diśaḥ | bhīmaṃ bhīmākṣamāyāntaṃ dṛṣṭvā vānarayūthapāḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   30

द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । सान्त्वैश्चनुमानैश्च ततः सर्वे निवर्तिताः ।। 31 ।।
dravamāṇāstu te vīrā aṅgadena valīmukhāḥ | sāntvaiścanumānaiśca tataḥ sarve nivartitāḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   31

प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ।। 32 ।।
praharṣamupanītāśca vāliputreṇa dhīmatā | ājñāpratīkṣāstasthuśca sarve vānarayūthapāḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   32

ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । द्विविदपनसवायुपुत्रमुख्यास् त्वरिततराभिमुखं रणं प्रयाताः ।। 33 ।।
ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ | dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   66

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In