This overlay will guide you through the buttons:

| |
|
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः ॥ 1 ॥
sa laṅghayitvā prākāraṃ girikūṭopamo mahān . niryayau nagarāt tūrṇaṃ kumbhakarṇo mahābalaḥ .. 1 ..
ननाद च महानादं समुद्रमभिनादयन् । विजयन्निव निर्घातान्विधमन्निव पर्वतान् ॥ 2 ॥
nanāda ca mahānādaṃ samudramabhinādayan . vijayanniva nirghātānvidhamanniva parvatān .. 2 ..
तमवध्यं मघवता यमेन वरुणेन च । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ 3 ॥
tamavadhyaṃ maghavatā yamena varuṇena ca . prekṣya bhīmākṣamāyāntaṃ vānarā vipradudruvuḥ .. 3 ..
तांस्तु विद्रवतो दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ 4 ॥
tāṃstu vidravato dṛṣṭvā rājaputro'ṅgado'bravīt . nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam .. 4 ..
आत्मानस्तानि विस्मृत्य वीर्याण्यभिजनानि च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ 5 ॥
ātmānastāni vismṛtya vīryāṇyabhijanāni ca . kva gacchata bhayatrastāḥ prākṛtā harayo yathā .. 5 ..
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ॥ 6 ॥
sādhu saumyā nivartadhvaṃ kiṃ prāṇānparirakṣatha . nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ .. 6 ..
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ 7 ॥
mahatīmutthitāmenāṃ rākṣasānāṃ vibhīṣikām . vikramādvidhamiṣyāmo nivartadhvaṃ plavaṅgamāḥ .. 7 ..
कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः । वृक्षान् गिहस्वा हरयः सम्प्रतस्थू रणाजिरे ॥ 8 ॥
kṛcchreṇa tu samāśvāsya saṅgamya ca tatastataḥ . vṛkṣān gihasvā harayaḥ sampratasthū raṇājire .. 8 ..
ते निवृर्त्य तु संरब्धा कुम्भकर्णं वनौकसः । निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ 9 ॥
te nivṛrtya tu saṃrabdhā kumbhakarṇaṃ vanaukasaḥ . nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ .. 9 ..
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः । पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥ 10 ॥
prāṃśubhirgiriśṛṅgaiśca śilābhiśca mahābalāḥ . pādapaiḥ puṣpitāgraiśca hanyamāno na kampate .. 10 ..
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ 11 ॥
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ . pādapāḥ puṣpitāgrāśca bhagnāḥ peturmahītale .. 11 ..
सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् । ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ 12 ॥
so'pi sainyāni saṅkruddho vānarāṇāṃ mahaujasām . mamantha paramāyatto vanānyagnirivotthitaḥ .. 12 ..
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ 13 ॥
lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ . nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ .. 13 ..
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । केचित् समुद्रे पतिताः केचिद् गगनमाश्रिताः ॥ 14 ॥
laṅghayantaḥ pradhāvanto vānarā nāvalokayan . kecit samudre patitāḥ kecid gaganamāśritāḥ .. 14 ..
वध्यमानास्तु ते वीरा राक्षसेन च लीलय । सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥ 15 ॥
vadhyamānāstu te vīrā rākṣasena ca līlaya . sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ .. 15 ..
ते स्थलानि तथा निम्नं विवर्णवदना भयात् । ऋक्षा वृक्षान्समारूढाः के चित्पर्वतमाश्रिताः ॥ 16 ॥
te sthalāni tathā nimnaṃ vivarṇavadanā bhayāt . ṛkṣā vṛkṣānsamārūḍhāḥ ke citparvatamāśritāḥ .. 16 ..
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः । निपेदुः केचिद् केचिन्नैवावतस्थिरे ॥ 17 ॥
mamajjurarṇave kecid guhāḥ kecit samāśritāḥ . nipeduḥ kecid kecinnaivāvatasthire .. 17 ..
तान्समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् । अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ॥ 18 ॥
tānsamīkṣyāṅgado bhagnān vānarānidamabravīt . avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṅgamāḥ .. 18 ..
भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम् । स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ 19 ॥
bhagnānāṃ vo na paśyāmi parikramya mahīmimām . sthānaṃ sarve nivartadhvaṃ kiṃ prāṇānparirakṣatha .. 19 ..
निरायुधानां द्रवतामसङ्गगतिपौरुषाः । दारा ह्यपहसिष्यन्ति स वै घातः सुजीविताम् ॥ 20 ॥
nirāyudhānāṃ dravatāmasaṅgagatipauruṣāḥ . dārā hyapahasiṣyanti sa vai ghātaḥ sujīvitām .. 20 ..
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा । अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ 21 ॥
kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca . kva gacchata bhayatrastāḥ prākṛtā harayo yathā . anāryāḥ khalu yadbhītāstyaktvā vīryaṃ pradhāvata .. 21 ..
विकत्थनानि वो यानि भवभ्दिर्जनसंसदि । तानि वः क्व च यतानि सोदग्राणि महान्ति च ॥ 22 ॥
vikatthanāni vo yāni bhavabhdirjanasaṃsadi . tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca .. 22 ..
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ 23 ॥
bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ . mārgaḥ satpuruṣairjuṣṭaḥ sevyatāṃ tyajyatāṃ bhayam .. 23 ..
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं वा दुष्प्रापं च कुयोधिभिः ॥ 24 ॥
śayāmahe vā nihatāḥ pṛthivyāmalpajīvitāḥ . prāpnuyāmo brahmalokaṃ vā duṣprāpaṃ ca kuyodhibhiḥ .. 24 ..
अवाप्नुयामःकीर्तिं वा निहत्वा शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥ 25 ॥
avāpnuyāmaḥkīrtiṃ vā nihatvā śatrumāhave . nihatā vīralokasya bhokṣyāmo vasu vānarāḥ .. 25 ..
न कुम्भकर्णः काकुत्स्थं दृष्टवा जीवन् गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ 26 ॥
na kumbhakarṇaḥ kākutsthaṃ dṛṣṭavā jīvan gamiṣyati . dīpyamānamivāsādya pataṅgo jvalanaṃ yathā .. 26 ..
पलायनेन चोद्धिष्टाः प्राणान् रक्षामहे वयम् । एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ 27 ॥
palāyanena coddhiṣṭāḥ prāṇān rakṣāmahe vayam . ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati .. 27 ..
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ 28 ॥
evaṃ bruvāṇaṃ taṃ śūramaṅgadaṃ kanakāṅgadam . dravamāṇāstato vākyamūcuḥ śūravigarhitam .. 28 ..
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ 29 ॥
kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā . na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ .. 29 ..
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ 30 ॥
etāvaduktvā vacanaṃ sarve te bhejire diśaḥ . bhīmaṃ bhīmākṣamāyāntaṃ dṛṣṭvā vānarayūthapāḥ .. 30 ..
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । सान्त्वैश्चनुमानैश्च ततः सर्वे निवर्तिताः ॥ 31 ॥
dravamāṇāstu te vīrā aṅgadena valīmukhāḥ . sāntvaiścanumānaiśca tataḥ sarve nivartitāḥ .. 31 ..
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ 32 ॥
praharṣamupanītāśca vāliputreṇa dhīmatā . ājñāpratīkṣāstasthuśca sarve vānarayūthapāḥ .. 32 ..
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । द्विविदपनसवायुपुत्रमुख्यास् त्वरिततराभिमुखं रणं प्रयाताः ॥ 33 ॥
ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ . dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In