षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति । भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ॥ 7 ॥
PADACHEDA
षोडश अष्टौ च दश च विंशत्-त्रिंशत् तथा एव च । परिक्षिप्य च बाहुभ्याम् खादन् विपरिधावति । भक्षयन् भृश-सङ्क्रुद्धः गरुडः पन्नगान् इव ॥ ७ ॥
TRANSLITERATION
ṣoḍaśa aṣṭau ca daśa ca viṃśat-triṃśat tathā eva ca . parikṣipya ca bāhubhyām khādan viparidhāvati . bhakṣayan bhṛśa-saṅkruddhaḥ garuḍaḥ pannagān iva .. 7 ..
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ 147 ॥
PADACHEDA
कुम्भकर्णः महा-तेजाः राघवम् वाक्यम् अब्रवीत् ।न अहम् विराधः विज्ञेयः न कबन्धः खरः न च । न वाली न च मारीचः कुम्भकर्णः अहम् आगतः ॥ १४७ ॥
TRANSLITERATION
kumbhakarṇaḥ mahā-tejāḥ rāghavam vākyam abravīt .na aham virādhaḥ vijñeyaḥ na kabandhaḥ kharaḥ na ca . na vālī na ca mārīcaḥ kumbhakarṇaḥ aham āgataḥ .. 147 ..
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ॥ 168 ॥
PADACHEDA
स तत् महा-पर्वत-कूट-संनिभम् सु वृत्त-दंष्ट्रम् चल-चारु-कुण्डलम् । चकर्त रक्षः-अधिपतेः शिरः तदा यथा एव वृत्रस्य पुरा पुरन्दरः ॥ १६८ ॥
TRANSLITERATION
sa tat mahā-parvata-kūṭa-saṃnibham su vṛtta-daṃṣṭram cala-cāru-kuṇḍalam . cakarta rakṣaḥ-adhipateḥ śiraḥ tadā yathā eva vṛtrasya purā purandaraḥ .. 168 ..