This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 67

Rama Kills Kumbhakarna

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा । नैष्ठिकीं बुद्धिमास्थाय सर्वे सङ्ग्रामकाङ्क्षिणः ।। 1 ।।
te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā | naiṣṭhikīṃ buddhimāsthāya sarve saṅgrāmakāṅkṣiṇaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   1

समुदीरितवीर्यास्ते समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ।। 2 ।।
samudīritavīryāste samāropitavikramāḥ | paryavasthāpitā vākyairaṅgadena valīmukhāḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   2

प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ।। 3 ।।
prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ | cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   3

अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ।। 4 ।।
atha vṛkṣānmahākāyāḥ sānūni sumahānti ca | vānarāstūrṇamudyamya kumbhakarṇamabhidravan || 4 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   4

कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् स महाकायः समन्ताद् व्याक्षिपद् रिपून् ।। 5 ।।
kumbhakarṇaḥ susaṃkruddho gadāmudyamya vīryavān | dharṣayan sa mahākāyaḥ samantād vyākṣipad ripūn || 5 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   5

शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ।। 6 ।।
śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ | prakīrṇāḥ śerate bhūmau kumbhakarṇena tāḍitāḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   6

षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति । भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ।। 7 ।।
ṣoḍaśāṣṭau ca daśa ca viṃśattriṃśattathaiva ca | parikṣipya ca bāhubhyāṃ khādanviparidhāvati | bhakṣayanbhṛśasaṅkruddho garuḍaḥ pannagāniva || 7 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   7

कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयस्तस्थु संग्राममूर्थनि । ।। 8 ।।
kṛcchreṇa ca samāśvastāḥ saṅgamya ca tatastataḥ | vṛkṣādrihastā harayastasthu saṃgrāmamūrthani | || 8 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   8

ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः । दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः । ।। 9 ।।
tataḥ parvatamutpāṭya dvividaḥ plavagarṣabhaḥ | dudrāva giriśṛṅgābhaṃ vilamba iva toyadaḥ | || 9 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   9

तं समुत्पत्य चिक्षेप कुम्भकर्णाय वानरः । तमप्राप्य महाकायं तस्य सैन्येऽपतत् ततः । ।। 10 ।।
taṃ samutpatya cikṣepa kumbhakarṇāya vānaraḥ | tamaprāpya mahākāyaṃ tasya sainye'patat tataḥ | || 10 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   10

ममर्दाश्वान् गजांश्चापि रथांश्चापि गजोत्तमान् । तानि चान्यानि रक्षांसि एवं चान्यगदिरेः शिरः । ।। 11 ।।
mamardāśvān gajāṃścāpi rathāṃścāpi gajottamān | tāni cānyāni rakṣāṃsi evaṃ cānyagadireḥ śiraḥ | || 11 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   11

तच्चैलवेगाभिहतं हताश्वं हतसारथि । रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् । ।। 12 ।।
taccailavegābhihataṃ hatāśvaṃ hatasārathi | rakṣasāṃ rudhiraklinnaṃ babhūvāyodhanaṃ mahat | || 12 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   12

रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः । शिरांसि नर्दतां जह्रु सहसा भीमनिःस्वनाः । ।। 13 ।।
rathino vānarendrāṇāṃ śaraiḥ kālāntakopamaiḥ | śirāṃsi nardatāṃ jahru sahasā bhīmaniḥsvanāḥ | || 13 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   13

वानराश्च महात्मान समुत्पाट्य महाद्रुमान् । रथावश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् । ।। 14 ।।
vānarāśca mahātmāna samutpāṭya mahādrumān | rathāvaśvān gajānuṣṭrān rākṣasānabhyasūdayan | || 14 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   14

हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् । ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ।। 15 ।।
hanūmāñśailaśṛṅgāṇi vṛkṣāṃśca vividhānbahūn | vavarṣa kumbhakarṇasya śirasyambaramāsthitaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   15

तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह । बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ।। 16 ।।
tāni parvataśṛṅgāṇi śūlena tu bibheda ha | babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   16

ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य । तस्थौ ततोऽस्यापततः पुरस्तान् महीधराग्रं हनुमान्प्रगृह्य ।। 17 ।।
tato harīṇāṃ tadanīkamugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya | tasthau tato'syāpatataḥ purastān mahīdharāgraṃ hanumānpragṛhya || 17 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   17

स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् । स चुक्षुभे तेन तदाभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ।। 18 ।।
sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam | sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   18

स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् । बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ।। 19 ।।
sa śūlamāvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam | bāhvantare mārutimājaghāna guho'calaṃ krauñcamivograśaktyā || 19 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   19

स शूलनिर्भिन्न महाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् । ननाद भीमं हनुमान् महाहवो युगान्तमेघस्तनितस्वनोपमम् ।। 20 ।।
sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitamudvamanmukhāt | nanāda bhīmaṃ hanumān mahāhavo yugāntameghastanitasvanopamam || 20 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   20

ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य । प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ।। 21 ।।
tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya | plavaṅgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt || 21 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   21

ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते । तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह ।। 22 ।।
tatastu nīlo balavān paryavasthāpayan balam | pravicikṣepa śailāgraṃ kumbhakarṇāya dhīmate | tamāpatantaṃ samprekṣya muṣṭinābhijaghāna ha || 22 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   22

मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत । सविस्फुलिङ्गं सज्वालं निपपात महीतले ।। 23 ।।
muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata | savisphuliṅgaṃ sajvālaṃ nipapāta mahītale || 23 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   23

ऋषभः शरभो नीलो गवाक्षो गन्धमादनः । पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ।। 24 ।।
ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ | pañca vānaraśārdūlāḥ kumbhakarṇamupādravan || 24 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   24

शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः । कुम्भकर्णं महाकायं निजघ्नुः सर्वतो युधि ।। 25 ।।
śailairvṛkṣaistalaiḥ pādairmuṣṭibhiśca mahābalāḥ | kumbhakarṇaṃ mahākāyaṃ nijaghnuḥ sarvato yudhi || 25 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   25

स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे । ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ।। 26 ।।
sparśāniva prahārāṃstān vedayāno na vivyathe | ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje || 26 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   26

कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः । निपपातर्षभो भीमः प्रमुखागतशोणितः ।। 27 ।।
kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ | nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   27

मुष्टिना शरभं हत्वा जानुना नीलमाहवे । आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा । पादेनाभ्यहनत् कृद्धस्तरसा गन्धमादनम् ।। 28 ।।
muṣṭinā śarabhaṃ hatvā jānunā nīlamāhave | ājaghāna gavākṣaṃ ca talenendraripustadā | pādenābhyahanat kṛddhastarasā gandhamādanam || 28 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   28

दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः । निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ।। 29 ।।
dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ | nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   29

तेषु वानरमुख्येषु पतितेषु महात्मसु । वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ।। 30 ।।
teṣu vānaramukhyeṣu patiteṣu mahātmasu | vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   30

तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः । समारुह्य समुत्पत्य ददंशुश्च महाबलाः ।। 31 ।।
taṃ śailamiva śailābhāḥ sarve tu plavagarṣabhāḥ | samāruhya samutpatya dadaṃśuśca mahābalāḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   31

तं नखैर्दशनैश्चापि मुष्टिभिर्बाबॉहुभिस्तथा । कुम्भकर्णं महाबाहु निजघ्नुः प्लवगर्षभाः ।। 32 ।।
taṃ nakhairdaśanaiścāpi muṣṭibhirbābaॉhubhistathā | kumbhakarṇaṃ mahābāhu nijaghnuḥ plavagarṣabhāḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   32

स वानरसहस्रैस्तै विचितः पर्वतोपमः । रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ।। 33 ।।
sa vānarasahasraistai vicitaḥ parvatopamaḥ | rarāja rākṣasavyāghro girirātmaruhairiva || 33 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   33

बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः । भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ।। 34 ।।
bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ | bhakṣayāmāsa saṅkruddho garuḍaḥ pannagāniva || 34 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   34

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे । नासापुटाभ्यां सुजग्मुःकर्णाभ्यां चैव वानराः ।। 35 ।।
prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe | nāsāpuṭābhyāṃ sujagmuḥkarṇābhyāṃ caiva vānarāḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   35

भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसंनिभः । बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः ।। 36 ।।
bhakṣayanbhṛśasaṅkruddho harīnparvatasaṃnibhaḥ | babhañja vānarānsarvānsaṅkruddho rākṣasottamaḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   36

मांसशोणितसङ्क्लेदां कुर्वन् भूमिं स राक्षसः । चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ।। 37 ।।
māṃsaśoṇitasaṅkledāṃ kurvan bhūmiṃ sa rākṣasaḥ | cacāra harisainyeṣu kālāgniriva mūrchitaḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   37

वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः । शूलहस्तो बभौ युध्दे कुम्भकर्णो महाबलः ।। 38 ।।
vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ | śūlahasto babhau yudhde kumbhakarṇo mahābalaḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   38

यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ।। 39 ।।
yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ | tathā vānarasainyāni kumbhakarṇo dadāha saḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   39

ततस्ते वध्यमानास्तु हतयूथा प्लवङ्गमाः । वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः ।। 40 ।।
tataste vadhyamānāstu hatayūthā plavaṅgamāḥ | vānarā bhayasaṃvignā vinedurvikṛtaiḥ svaraiḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   40

अनेकशो वध्यमानाः कुम्भकर्णेन वानराः । राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ।। 41 ।।
anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ | rāghavaṃ śaraṇaṃ jagmurvyathitāḥ khinnacetasaḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   41

प्रभग्नान् वानरान् दृष्टवा वज्रहस्तात्मजात्मजः । अभ्यधावत वेगेन कुम्भकर्णं महाहवे ।। 42 ।।
prabhagnān vānarān dṛṣṭavā vajrahastātmajātmajaḥ | abhyadhāvata vegena kumbhakarṇaṃ mahāhave || 42 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   42

शैलशृङ्गं मह द्गृह्य विनदंन् स मुहुर्मुहुः । त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ।। 43 ।।
śailaśṛṅgaṃ maha dgṛhya vinadaṃn sa muhurmuhuḥ | trāsayan rākṣasān sarvān kumbhakarṇapadānugān || 43 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   43

चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा ।। 44 ।।
cikṣepa śailaśikharaṃ kumbhakarṇasya mūrdhani | sa tenābhihato mūrdhni śailenendraripustadā || 44 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   44

कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा । सोऽभ्यधावत वेगेन वालिपुत्रममर्षणम् ।। 45 ।।
kumbhakarṇaḥ prajajvāla krodhena mahatā tadā | so'bhyadhāvata vegena vāliputramamarṣaṇam || 45 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   45

कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान् । शूलं ससर्ज वै रोषादङ्गदे तु महाबलः ।। 46 ।।
kumbhakarṇo mahānādastrāsayan sarvavānarān | śūlaṃ sasarja vai roṣādaṅgade tu mahābalaḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   46

त मापतन्तं बलवान् युद्धमार्गविशारदः । । लाघवान्मोक्षयामास बलवान् वानरर्षभः ।। 47 ।।
ta māpatantaṃ balavān yuddhamārgaviśāradaḥ | | lāghavānmokṣayāmāsa balavān vānararṣabhaḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   47

उत्पत्य चैनं तरसा तलेनोरस्यताडयत् । स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ।। 48 ।।
utpatya cainaṃ tarasā talenorasyatāḍayat | sa tenābhihataḥ kopāt pramumohācalopamaḥ || 48 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   48

स लब्दसंज्ञोबलवान् मुष्टि संगृह्य राक्षसः । अपहास्तेन चिक्षेप विसंज्ञः स पपात ह ।। 49 ।।
sa labdasaṃjñobalavān muṣṭi saṃgṛhya rākṣasaḥ | apahāstena cikṣepa visaṃjñaḥ sa papāta ha || 49 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   49

तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि । तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ।। 50 ।।
tasmin plavagaśārdūle visaṃjñe patite bhuvi | tacchūlaṃ samupādāya sugrīvamabhidudruve || 50 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   50

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् । उत्पपात तदा वीरः सुग्रीवो वानराधिपः ।। 51 ।।
tamāpatantaṃ samprekṣya kumbhakarṇaṃ mahābalam | utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ || 51 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   51

स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ।। 52 ।।
sa parvatāgramutkṣipya samāvidhya mahākapiḥ | abhidudrāva vegena kumbhakarṇaṃ mahābalam || 52 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   52

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् । तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः ।। 53 ।।
tamāpatantaṃ samprekṣya kumbhakarṇaḥ plavaṅgamam | tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ || 53 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   53

कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् । कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ।। 54 ।।
kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn | kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyamabravīt || 54 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   54

पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ।। 55 ।।
pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram | bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ || 55 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   55

त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि । सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ।। 56 ।।
tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi | sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa || 56 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   56

तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद् वचः ।। 57 ।।
tadvākyaṃ harirājasya sattvadhairyasamanvitam | śrutvā rākṣasaśārdūlaḥ kumbhakarṇo'bravīd vacaḥ || 57 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   57

प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः । धृतपौरुषसम्पन्नस्तस्माद् गर्जसि वानर ।। 58 ।।
prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ | dhṛtapauruṣasampannastasmād garjasi vānara || 58 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   58

स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच । तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन ।। 59 ।।
sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca | tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena || 59 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   59

तच्छैलशृङ्गं सहसा विभिन्नं भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवङ्गमा रक्षोगणाश्चापि मुदा विनेदुः ।। 60 ।।
tacchailaśṛṅgaṃ sahasā vibhinnaṃ bhujāntare tasya tadā viśāle | tato viṣeduḥ sahasā plavaṅgamā rakṣogaṇāścāpi mudā vineduḥ || 60 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   60

स शैलशृङ्गाभिहतश् चुकोप ननाद रोषच्च विवृत्य वक्त्रम् । व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ।। 61 ।।
sa śailaśṛṅgābhihataś cukopa nanāda roṣacca vivṛtya vaktram | vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapatervadhāya || 61 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   61

तत्कुम्भकर्णस्य भुजप्रणुन्नं शूलं शितं काञ्चनदामयष्टिम् । क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ।। 62 ।।
tatkumbhakarṇasya bhujapraṇunnaṃ śūlaṃ śitaṃ kāñcanadāmayaṣṭim | kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto'nilasya || 62 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   62

कृतं भारसहस्रस्य शूलं कालायसं महत् । बभञ्ज जनुमारोप्य तदा हृष्टः प्लवङ्गमः ।। 63 ।।
kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat | babhañja janumāropya tadā hṛṣṭaḥ plavaṅgamaḥ || 63 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   63

शूलं भग्नं हनुमता दृष्ट वावानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ।। 64 ।।
śūlaṃ bhagnaṃ hanumatā dṛṣṭa vāvānaravāhinī | hṛṣṭā nanāda bahuśaḥ sarvataścāpi dudruve || 64 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   64

बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत् । सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः । मारुतिं पूजयाञ्चक्रुर्दृष्टवा शूलं तथागतम् । ।। 65 ।।
babhūvātha paritrasto rākṣaso vimukho'bhavat | siṃhanādaṃ ca te cakruḥ prahṛṣṭā vanagocarāḥ | mārutiṃ pūjayāñcakrurdṛṣṭavā śūlaṃ tathāgatam | || 65 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   65

स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा । उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ।। 66 ।।
sa tattadā bhagnamavekṣya śūlaṃ cukopa rakṣo'dhipatirmahātmā | utpāṭya laṅkāmalayātsa śṛṅgaṃ jaghāna sugrīvamupetya tena || 66 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   66

स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।। 67 ।।
sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ | taṃ vīkṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ || 67 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   67

समभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमिव प्रचण्डः ।। 68 ।।
samabhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram | jahāra sugrīvamabhipragṛhya yathānilo meghamiva pracaṇḍaḥ || 68 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   68

स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो मेरुर्यथा व्युच्छ्रितघोरशृङ्गः ।। 69 ।।
sa taṃ mahāmeghanikāśarūpamutpāṭya gacchan yudhi kumbhakarṇaḥ | rarāja merupratimānarūpo meruryathā vyucchritaghoraśṛṅgaḥ || 69 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   69

ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः । शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ।। 70 ।।
tatastamādāya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraḥ | śṛṇvanninādaṃ tridaśālayānāṃ plavaṅgarājagrahavismitānām || 70 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   70

ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन्हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ।। 71 ।।
tatastamādāya tadā sa mene harīndramindropamamindravīryaḥ | asminhṛte sarvamidaṃ hṛtaṃ syāt sarāghavaṃ sainyamitīndraśatruḥ || 71 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   71

विद्रुतां वाहिनीं दृष्ट्वा वानराणातिस्ततः । कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ।। 72 ।।
vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇātistataḥ | kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram || 72 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   72

हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ।। 73 ।।
hanūmāṃścintayāmāsa matimān mārutātmajaḥ | evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet || 73 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   73

यध्दि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम् । भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसं ।। 74 ।।
yadhdi nyāyyaṃ mayā kartuṃ tat kariṣyāmyasaṃśayam | bhūtvā parvatasaṅkāśo nāśayiṣyāmi rākṣasaṃ || 74 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   74

मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे । विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः ।। 75 ।।
mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe | vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ || 75 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   75

अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः । गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः ।। 76 ।।
athavā svayamapyeṣa mokṣaṃ prāpsyati pārthivaḥ | gṛhīto'yaṃ yadi bhavettridaśaiḥ sāsuroragaiḥ || 76 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   76

मन्ये न तावदात्मानं बुध्यते वानराधिपः । शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ।। 77 ।।
manye na tāvadātmānaṃ budhyate vānarādhipaḥ | śailaprahārābhihataḥ kumbhakarṇena saṃyuge || 77 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   77

अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे । आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ।। 78 ।।
ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave | ātmano vānarāṇāṃ ca yatpathyaṃ tatkariṣyati || 78 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   78

मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः । अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ।। 79 ।।
mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ | aprītiśca bhavetkaṣṭā kīrtināśaśca śāśvataḥ || 79 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   79

तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं मोक्षितस्य तु । भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ।। 80 ।।
tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ mokṣitasya tu | bhinnaṃ ca vānarānīkaṃ tāvadāśvāsayāmyaham || 80 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   80

इत्येवं चिन्तयित्वा हनूमान्मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ।। 81 ।।
ityevaṃ cintayitvā hanūmānmārutātmajaḥ | bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm || 81 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   81

स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् । विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमान् ।। 82 ।।
sa kumbhakarṇo'tha viveśa laṅkāṃ sphurantamādāya mahāhariṃ tam | vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣairabhipūjyamān || 82 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   82

लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः । राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः ।। 83 ।।
lājagandhodavarṣaistu secyamānaḥ śanaiḥ śanaiḥ | rājavīthyāstu śītatvāt saṃjñāṃ prāpa mahābalaḥ || 83 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   83

ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः । अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ।। 84 ।।
tataḥ sa saṃjñāmupalabhya kṛcchrād balīyasastasya bhujāntarasthaḥ | avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhurmahātmā || 84 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   84

एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रति कर्तुमद्य । तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ।। 85 ।।
evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā samprati kartumadya | tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam || 85 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   85

ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः । नखैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ ।। 86 ।।
tataḥ karāgraiḥ sahasā sametya rājā harīṇāmamarendraśatroḥ | nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pādairvidadāra pārśvau || 86 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   86

स कुम्भकर्णौ हृतकर्णनासो विदारितस्तेन विमर्दितश् च । रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ।। 87 ।।
sa kumbhakarṇau hṛtakarṇanāso vidāritastena vimarditaś ca | roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvamāvidhya pipeṣa bhūmau || 87 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   87

स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः । जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम ।। 88 ।।
sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistairabhihanyamānaḥ | jagāma khaṃ kandukavajjavena punaśca rāmeṇa samājagāma || 88 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   88

कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः । रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ।। 89 ।।
karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ | rarāja śoṇitotsikto giriḥ prasravaṇairiva || 89 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   89

शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः । युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः ।। 90 ।।
śoṇitārdro mahākāyo rākṣaso bhīmadarśanaḥ | yuddhāyābhimukho bhūyo manaścakre niśācaraḥ || 90 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   90

अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः । नीलाञ्जनचयप्रख्यः सस्नध्य इव तोयदः ।। 91 ।।
amarṣācchoṇitodgārī śuśubhe rāvaṇānujaḥ | nīlāñjanacayaprakhyaḥ sasnadhya iva toyadaḥ || 91 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   91

गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः । अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ।। 92 ।।
gate ca tasmin surarājaśatruḥ krodhāt pradudrāva raṇāya bhūyaḥ | anāyudho'smīti vicintya raudro ghoraṃ tadā mudgaramāsasāda || 92 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   92

ततः स पुर्याः सहसा महात्मा निष्क्रम्य तद्वानरसैन्यमुग्रम् । बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृध्दः ।। 93 ।।
tataḥ sa puryāḥ sahasā mahātmā niṣkramya tadvānarasainyamugram | babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgniriva pravṛdhdaḥ || 93 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   93

बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् । चखाद रक्षांसि हरीन् पिशाचान्नक्षांश्च मोहाद् युधि कुम्भकर्णः ।। 94 ।।
bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tadvānarasainyamugram | cakhāda rakṣāṃsi harīn piśācānnakṣāṃśca mohād yudhi kumbhakarṇaḥ || 94 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   94

एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः । समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ।। 95 ।।
ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ | samādāyaikahastena pracikṣepa tvaran mukhe || 95 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   95

सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः । वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ।। 96 ।।
samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ | vadhyamāno nagendrāgrairbhakṣayāmāsa vānarān || 96 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   96

ते भक्ष्यमाणा हरयो रामं जुग्मुस्तदा गतिम् । कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ।। 97 ।।
te bhakṣyamāṇā harayo rāmaṃ jugmustadā gatim | kumbhakarṇo bhṛśaṃ kruddhaḥ kapīn khādan pradhāvati || 97 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   97

शतानि सप्त चाष्टौ च विंशत्रतिंशत् तथैव च । । सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ।। 98 ।।
śatāni sapta cāṣṭau ca viṃśatratiṃśat tathaiva ca | | sampariṣvajya bāhubhyāṃ khādan viparidhāvati || 98 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   98

मेदोवसाशोणितदिग्धगात्रः कर्णवसक्तग्रथितान्त्रमालः । ववर्ष शूलानि सतीक्षणदंष्ट्रः कालो युगान्तस्थ इव वृद्धः ।। 99 ।।
medovasāśoṇitadigdhagātraḥ karṇavasaktagrathitāntramālaḥ | vavarṣa śūlāni satīkṣaṇadaṃṣṭraḥ kālo yugāntastha iva vṛddhaḥ || 99 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   99

तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः । चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ।। 100 ।।
tasminkāle sumitrāyāḥ putraḥ parabalārdanaḥ | cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapurañjayaḥ || 100 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   100

स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् । निचखानाददे चान्यान्विससर्ज च लक्ष्मणः ।। 101 ।।
sa kumbhakarṇasya śarāñśarīre sapta vīryavān | nicakhānādade cānyānvisasarja ca lakṣmaṇaḥ || 101 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   101

पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः । ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः ।। 102 ।।
pīḍyamānastadastraṃ tu viśeṣaṃ tat sa rākṣasaḥ | tataścukopa balavān sumitrānandavardhanaḥ || 102 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   102

अथास्य कवचं शुभ्रं जाम्भूनदमयं शुभम् । प्रच्छादयामास शरैः सन्ध्याभ्रमिव मारुतः ।। 103 ।।
athāsya kavacaṃ śubhraṃ jāmbhūnadamayaṃ śubham | pracchādayāmāsa śaraiḥ sandhyābhramiva mārutaḥ || 103 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   103

नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः । अपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ।। 104 ।।
nīlāñjanacayaprakhyaḥ śaraiḥ kāñcanabhūṣaṇaiḥ | apīḍyamānaḥ śuśubhe meghaiḥ sūrya ivāṃśumān || 104 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   104

ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः ।। 105 ।।
tataḥ sa rākṣaso bhīmaḥ sumitrānandavardhanam | sāvajñameva provāca vākyaṃ meghaughaniḥsvanaḥ || 105 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   105

अन्तकस्याप्यकष्टेन युधि जेतारमाहवे । युध्यता मामभीतेन ख्यापिता वीरता त्वया ।। 106 ।।
antakasyāpyakaṣṭena yudhi jetāramāhave | yudhyatā māmabhītena khyāpitā vīratā tvayā || 106 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   106

प्रगृहीतायुधस्येह मृत्योरिव महामृधे । तिष्ठन्नप्रग्रतः पूज्यः किमु युद्धप्रदायकः ।। 107 ।।
pragṛhītāyudhasyeha mṛtyoriva mahāmṛdhe | tiṣṭhannapragrataḥ pūjyaḥ kimu yuddhapradāyakaḥ || 107 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   107

ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः । । नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ।। 108 ।।
airāvataṃ samārūḍho vṛtaḥ sarvāmaraiḥ prabhuḥ | | naiva śakro'pi samare sthitapūrvaḥ kadācana || 108 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   108

अद्य त्वयाह सौमित्रे बालेनापि पराक्रमैः । तोषितो गन्तुमिच्छामि त्यामनुज्ञाप्य राघवम् ।। 109 ।।
adya tvayāha saumitre bālenāpi parākramaiḥ | toṣito gantumicchāmi tyāmanujñāpya rāghavam || 109 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   109

यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया । राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम् ।। 110 ।।
yat tu vīryabalotsāhaistoṣito'haṃ raṇe tvayā | rāmamevaikamicchāmi hantuṃ yasmin hate hatam || 110 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   110

रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे । तानहं योधयिष्यामि स्वबलेन प्रमाथिना ।। 111 ।।
rāme mayātra nihate ye'nye sthāsyanti saṃyuge | tānahaṃ yodhayiṣyāmi svabalena pramāthinā || 111 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   111

इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम् । मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ।। 112 ।।
ityuktavākyaṃ tad rakṣaḥ provāca stutisaṃhitam | mṛdhe ghorataraṃ vākyaṃ saumitriḥ prahasanniva || 112 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   112

यस्त्वं शक्रादिभिर्वरैरसह्यः प्राप्य पौरुषम् । तत् सत्यं नान्यथा वीर दृष्टस्तेद्य पराक्रमः ।। 113 ।।
yastvaṃ śakrādibhirvarairasahyaḥ prāpya pauruṣam | tat satyaṃ nānyathā vīra dṛṣṭastedya parākramaḥ || 113 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   113

एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः । इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ।। 114 ।।
eṣa dāśarathī rāmastiṣṭhatyadririvācalaḥ | iti śrutvā hyanādṛtya lakṣmaṇaṃ sa niśācaraḥ || 114 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   114

अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः । राममेवाभिदुद्राव दारयन्निव मेदिनीम् ।। 115 ।।
atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ | rāmamevābhidudrāva dārayanniva medinīm || 115 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   115

अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ।। 116 ।।
atha dāśarathī rāmo raudramastraṃ prayojayan | kumbhakarṇasya hṛdaye sasarja niśitāñśarān || 116 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   116

तस्य रामेण विद्धस्य सहसाभिप्रधावतः । अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ।। 117 ।।
tasya rāmeṇa viddhasya sahasābhipradhāvataḥ | aṅgāramiśrāḥ kruddhasya mukhānniścerurarciṣaḥ || 117 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   117

रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः । अभ्यधावत सङ्कृद्धो हरीन् निद्रावयन् रणे ।। 118 ।।
rāmāstraviddho ghoraṃ vai nardan rākṣasapuṅgavaḥ | abhyadhāvata saṅkṛddho harīn nidrāvayan raṇe || 118 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   118

तस्योरसि निमग्नास्ते शरा बर्हिणवाससः । हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह ।। 119 ।।
tasyorasi nimagnāste śarā barhiṇavāsasaḥ | hastāccāsya paribhraṣṭā gadā corvyāṃ papāta ha || 119 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   119

आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले । स निरायुधमात्मानं यदा मेने महाबलः ।। 120 ।।
āyudhāni ca sarvāṇi viprākīryanta bhūtale | sa nirāyudhamātmānaṃ yadā mene mahābalaḥ || 120 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   120

मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् । स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः । रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव ।। 121 ।।
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat | sa bāṇairatividdhāṅgaḥ kṣatajena samukṣitaḥ | rudhiraṃ parisusrāva giriḥ prasravaṇāniva || 121 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   121

स तीव्रेण च कोपेन रुधिरेण च मूर्छितः । वानरान् राक्षसानृक्षान् खादन् स परिधावति ।। 122 ।।
sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ | vānarān rākṣasānṛkṣān khādan sa paridhāvati || 122 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   122

अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः । चिक्षेप राममुद्धिश्य बलवानन्तकोपमः ।। 123 ।।
atha śṛṅgaṃ samāvidhya bhīmaṃ bhīmaparākramaḥ | cikṣepa rāmamuddhiśya balavānantakopamaḥ || 123 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   123

अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः । चिच्छेद गिरिशृङ्गं तं पुनः सन्धाय कार्मुकम् ।। 124 ।।
aprāptamantarā rāmaḥ saptabhistamajihmagaiḥ | ciccheda giriśṛṅgaṃ taṃ punaḥ sandhāya kārmukam || 124 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   124

ततस्तु रामो धर्मात्मा तस्य शृङ्गं महत्तदा । शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः । ।। 125 ।।
tatastu rāmo dharmātmā tasya śṛṅgaṃ mahattadā | śaraiḥ kāñcanacitrāṅgaiściccheda bharatāgrajaḥ | || 125 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   125

तन्मेरुशिखराकारं द्योतमानमिव श्रिया । । द्वे शते वानराणां च पतमानमपातयत् । ।। 126 ।।
tanmeruśikharākāraṃ dyotamānamiva śriyā | | dve śate vānarāṇāṃ ca patamānamapātayat | || 126 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   126

तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् । कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ।। 127 ।।
tasminkāle sa dharmātmā lakṣmaṇo rāmamabravīt | kumbhakarṇavadhe yukto yogānparimṛśanbahūn || 127 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   127

नैवायं वानरान्राजन्न विजानाति राक्षसान् । मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ।। 128 ।।
naivāyaṃ vānarānrājanna vijānāti rākṣasān | mattaḥ śoṇitagandhena svānparāṃścaiva khādati || 128 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   128

साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः । यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः ।। 129 ।।
sādhvenamadhirohantu sarvato vānararṣabhāḥ | yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ || 129 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   129

अद्ययं दुर्मतिः काले गुरुभारप्रपीडितः । प्रचरन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ।। 130 ।।
adyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ | pracaran rākṣaso bhūmau nānyān hanyāt plavaṅgamān || 130 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   130

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । ते समारुरुहुर्हृष्टाः कुम्भकर्णं महाबलाः ।। 131 ।।
tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ | te samāruruhurhṛṣṭāḥ kumbhakarṇaṃ mahābalāḥ || 131 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   131

कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः । व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ।। 132 ।।
kumbhakarṇastu saṅkruddhaḥ samārūḍhaḥ plavaṅgamaiḥ | vyadhūnayattānvegena duṣṭahastīva hastipān || 132 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   132

तान्दृष्ट्वा निधूतान् रामो रुष्टोऽयमिति राक्षसः । समुत्पपात वेगेन धनुरुत्तममाददे ।। 133 ।।
tāndṛṣṭvā nidhūtān rāmo ruṣṭo'yamiti rākṣasaḥ | samutpapāta vegena dhanuruttamamādade || 133 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   133

क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा । राघवो राक्षसं वेगादभिदुद्राव वेगितः । यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ।। 134 ।।
krodharaktekṣaṇo dhīro nirdahanniva cakṣuṣā | rāghavo rākṣasaṃ vegādabhidudrāva vegitaḥ | yūthapān harṣayan sarvān kumbhakarṇabhayārditān || 134 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   134

स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् । हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ।। 135 ।।
sa cāpamādāya bhujaṅgakalpaṃ dṛḍhajyamugraṃ tapanīyacitram | harīnsamāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ || 135 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   135

स वानरगणैस्तैस्तु वृतः परमदुर्जयः । लक्ष्मणानुचरो रामः सम्प्रतस्थे महाबलः ।। 136 ।।
sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ | lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ || 136 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   136

स ददर्श महात्मानं किरीटिनमरिन्दमम् । शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलमः ।। 137 ।।
sa dadarśa mahātmānaṃ kirīṭinamarindamam | śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalamaḥ || 137 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   137

सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् । मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ।। 138 ।।
sarvānsamabhidhāvantaṃ yathā ruṣṭaṃ diśāgajam | mārgamāṇaṃ harīnkruddhaṃ rākṣasaiḥ parivāritam || 138 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   138

विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् । स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ।। 139 ।।
vindhyamandarasaṅkāśaṃ kāñcanāṅgadabhūṣaṇam | sravantaṃ rudhiraṃ vaktrādvarṣameghamivotthitam || 139 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   139

जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते । मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ।। 140 ।।
jihvayā parilihyantaṃ sṛkkiṇī śoṇitokṣite | mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam || 140 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   140

तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् । विस्फारयामास तदा कार्मुकं पुरुषर्षभः ।। 141 ।।
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasam | visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ || 141 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   141

स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः । अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ।। 142 ।।
sa tasya cāpanirghoṣātkupito rākṣasarṣabhaḥ | amṛṣyamāṇastaṃ ghoṣamabhidudrāva rāghavam || 142 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   142

ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुः । तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ।। 143 ।।
tatastu vātoddhatameghakalpaṃ bhujaṅgarājottamabhogabāhuḥ | tamāpatantaṃ dharaṇīdharābhamuvāca rāmo yudhi kumbhakarṇam || 143 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   143

आगच्छ रक्षोऽधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः । अवेहि मां राक्षसवंनाशनं यस्त्वं मुहूर्ताद् भविता विचेताः ।। 144 ।।
āgaccha rakṣo'dhipa mā viṣādamavasthito'haṃ pragṛhītacāpaḥ | avehi māṃ rākṣasavaṃnāśanaṃ yastvaṃ muhūrtād bhavitā vicetāḥ || 144 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   144

रामोऽयमिति विज्ञाय जहास विकृतस्वनम् । अभ्यधावत सक्रुद्धो हरीन् विद्रावयन् रणे ।। 145 ।।
rāmo'yamiti vijñāya jahāsa vikṛtasvanam | abhyadhāvata sakruddho harīn vidrāvayan raṇe || 145 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   145

दारयन्निव सर्वेषां हृदयानि वनौकसाम् । प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् ।। 146 ।।
dārayanniva sarveṣāṃ hṛdayāni vanaukasām | prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam || 146 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   146

कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ।। 147 ।।
kumbhakarṇo mahātejā rāghavaṃ vākyamabravīt |nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca | na vālī na ca mārīcaḥ kumbhakarṇo'hamāgataḥ || 147 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   147

पश्य मे मुद्गरं घोरं सर्वकालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ।। 148 ।।
paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat | anena nirjitā devā dānavāśca purā mayā || 148 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   148

विकर्णनास इति मां नावज्ञातुं त्वमर्हसि । स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ।। 149 ।।
vikarṇanāsa iti māṃ nāvajñātuṃ tvamarhasi | svalpāpi hi na me pīḍā karṇanāsāvināśanāt || 149 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   149

दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ । ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ।। 150 ।।
darśayekṣvākuśārdūla vīryaṃ gātreṣu me'nagha | tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam || 150 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   150

स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान् । तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ।। 151 ।।
sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān | tairāhato vajrasamapravegairna cukṣubhe na vyathate surāriḥ || 151 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   151

यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च । ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयांम्प्रचक्रुः ।। 152 ।।
yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṅgavaśca | te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃmpracakruḥ || 152 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   152

स वारिधारा इव सायकांस्तान् पिबञ्शरीरेण महेन्द्रशत्रुः । जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ।। 153 ।।
sa vāridhārā iva sāyakāṃstān pibañśarīreṇa mahendraśatruḥ | jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaramugravegam || 153 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   153

ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् । व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ।। 154 ।।
tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām | vyāvidhya taṃ mudgaramugravegaṃ vidrāvayāmāsa camūṃ harīṇām || 154 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   154

वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय । समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद ।। 155 ।।
vāyavyamādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya | samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda || 155 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   155

स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः । पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च ।। 156 ।।
sa tasya bāhurgiriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ | papāta tasminharirājasainye jaghāna tāṃ vānaravāhinīṃ ca || 156 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   156

ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः । प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम् ।। 157 ।।
te vānarā bhagnahatāvaśeṣāḥ paryantamāśritya tadā viṣaṇṇāḥ | prapīḍitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam || 157 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   157

स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः । उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ।। 158 ।।
sa kumbhakarṇo'stranikṛttabāhurmahānnikṛttāgra ivācalendraḥ | utpāṭayāmāsa kareṇa vṛkṣaṃ tato'bhidudrāva raṇe narendram || 158 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   158

तं तस्य बाहुं सह सालवृक्षं समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ।। 159 ।।
taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam | aindrāstrayuktena jaghāna rāmo bāṇena jāmbūnadacitritena || 159 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   159

स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः । विवेष्टमानो निजघान वृक्षाञ्शैलाञ्शिलावानरराक्षसांश्च ।। 160 ।।
sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ | viveṣṭamāno nijaghāna vṛkṣāñśailāñśilāvānararākṣasāṃśca || 160 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   160

तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् । द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ।। 161 ।।
taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam | dvāvardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya || 161 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   161

तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवं च । लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ।। 162 ।।
tau tasya pādau pradiśo diśaśca girerguhāścaiva mahārṇavaṃ ca | laṅkāṃ ca senāṃ kapirākṣasānāṃ vinādayantau vinipetatuśca || 162 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   162

निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् । दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ।। 163 ।।
nikṛttabāhurvinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham | dudrāva rāmaṃ sahasābhigarjan rāhuryathā candramivāntarikṣe || 163 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   163

अपूरयत् तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः । सम्पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्च्छ चापि ।। 164 ।।
apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarairhemapinaddhapuṅkhaiḥ | sampūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumūrccha cāpi || 164 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   164

अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ।। 165 ।।
athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam | ariṣṭamaindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam || 165 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   165

तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ।। 166 ।।
taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam | mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya || 166 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   166

स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन् । विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिभिमविक्रमः ।। 167 ।।
sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa samprakāśayan | vidhūmavaiśvānaradīptadarśano jagāma śakrāśanibhimavikramaḥ || 167 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   167

स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ।। 168 ।।
sa tanmahāparvatakūṭasaṃnibhaṃ suvṛttadaṃṣṭraṃ calacārukuṇḍalam | cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā purandaraḥ || 168 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   168

कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् । आदित्येऽभ्युदितेरात्रौ मध्यस्थ इव चन्द्रमाः ।। 169 ।।
kumbhakarṇaśiro bhāti kuṇḍalālaṅkṛtaṃ mahat | āditye'bhyuditerātrau madhyastha iva candramāḥ || 169 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   169

तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् । बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ।। 170 ।।
tadrāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam | babhañja caryāgṛhagopurāṇi prākāramuccaṃ tamapātayacca || 170 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   170

तच्चातिकायं हिमवत्प्रकाशं रक्षस्तदा तोयनिधौ पपात । ग्राहान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश ।। 171 ।।
taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta | grāhān mīnavarān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa || 171 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   171

तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे । चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ।। 172 ।।
tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe | cacāla bhūrbhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ || 172 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   172

ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः । सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण ।। 173 ।।
tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ | sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa || 173 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   173

ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैरृतराजबान्धवाः । विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतंगजाः ।। 174 ।।
tatastu te tasya vadhena bhūriṇā manasvino nairṛtarājabāndhavāḥ | vineduruccairvyathitā raghūttamaṃ hariṃ samīkṣyaiva yathā mataṃgajāḥ || 174 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   174

स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद् विमुक्तः । तथा व्यभासीद्धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम् ।। 175 ।।
sa devalokasya tamo nihatya sūryo yathā rāhumukhād vimuktaḥ | tathā vyabhāsīddharisainyamadhye nihatya rāmo yudhi kumbhakarṇam || 175 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   175

प्रहर्षमीयुर्बहवश्च वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः । अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले नृपात्मजम् ।। 176 ।।
praharṣamīyurbahavaśca vānarāḥ prabuddhapadmapratimairivānanaiḥ | apūjayan rāghavamiṣṭabhāginaṃ hate ripau bhīmabale nṛpātmajam || 176 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   176

स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेषु कदाचनाजित् । ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ।। 177 ।।
sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣu kadācanājit | nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtramivāmarādhipaḥ || 177 ||

Kanda : Yuddha Kanda

Sarga :   67

Shloka :   177

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In