This overlay will guide you through the buttons:

| |
|
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा । नैष्ठिकीं बुद्धिमास्थाय सर्वे सङ्ग्रामकाङ्क्षिणः ॥ 1 ॥
te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā . naiṣṭhikīṃ buddhimāsthāya sarve saṅgrāmakāṅkṣiṇaḥ .. 1 ..
समुदीरितवीर्यास्ते समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ 2 ॥
samudīritavīryāste samāropitavikramāḥ . paryavasthāpitā vākyairaṅgadena valīmukhāḥ .. 2 ..
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ 3 ॥
prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ . cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ .. 3 ..
अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥ 4 ॥
atha vṛkṣānmahākāyāḥ sānūni sumahānti ca . vānarāstūrṇamudyamya kumbhakarṇamabhidravan .. 4 ..
कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् स महाकायः समन्ताद् व्याक्षिपद् रिपून् ॥ 5 ॥
kumbhakarṇaḥ susaṃkruddho gadāmudyamya vīryavān . dharṣayan sa mahākāyaḥ samantād vyākṣipad ripūn .. 5 ..
शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ॥ 6 ॥
śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ . prakīrṇāḥ śerate bhūmau kumbhakarṇena tāḍitāḥ .. 6 ..
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति । भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ॥ 7 ॥
ṣoḍaśāṣṭau ca daśa ca viṃśattriṃśattathaiva ca . parikṣipya ca bāhubhyāṃ khādanviparidhāvati . bhakṣayanbhṛśasaṅkruddho garuḍaḥ pannagāniva .. 7 ..
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयस्तस्थु संग्राममूर्थनि । ॥ 8 ॥
kṛcchreṇa ca samāśvastāḥ saṅgamya ca tatastataḥ . vṛkṣādrihastā harayastasthu saṃgrāmamūrthani . .. 8 ..
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः । दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः । ॥ 9 ॥
tataḥ parvatamutpāṭya dvividaḥ plavagarṣabhaḥ . dudrāva giriśṛṅgābhaṃ vilamba iva toyadaḥ . .. 9 ..
तं समुत्पत्य चिक्षेप कुम्भकर्णाय वानरः । तमप्राप्य महाकायं तस्य सैन्येऽपतत् ततः । ॥ 10 ॥
taṃ samutpatya cikṣepa kumbhakarṇāya vānaraḥ . tamaprāpya mahākāyaṃ tasya sainye'patat tataḥ . .. 10 ..
ममर्दाश्वान् गजांश्चापि रथांश्चापि गजोत्तमान् । तानि चान्यानि रक्षांसि एवं चान्यगदिरेः शिरः । ॥ 11 ॥
mamardāśvān gajāṃścāpi rathāṃścāpi gajottamān . tāni cānyāni rakṣāṃsi evaṃ cānyagadireḥ śiraḥ . .. 11 ..
तच्चैलवेगाभिहतं हताश्वं हतसारथि । रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् । ॥ 12 ॥
taccailavegābhihataṃ hatāśvaṃ hatasārathi . rakṣasāṃ rudhiraklinnaṃ babhūvāyodhanaṃ mahat . .. 12 ..
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः । शिरांसि नर्दतां जह्रु सहसा भीमनिःस्वनाः । ॥ 13 ॥
rathino vānarendrāṇāṃ śaraiḥ kālāntakopamaiḥ . śirāṃsi nardatāṃ jahru sahasā bhīmaniḥsvanāḥ . .. 13 ..
वानराश्च महात्मान समुत्पाट्य महाद्रुमान् । रथावश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् । ॥ 14 ॥
vānarāśca mahātmāna samutpāṭya mahādrumān . rathāvaśvān gajānuṣṭrān rākṣasānabhyasūdayan . .. 14 ..
हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् । ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ 15 ॥
hanūmāñśailaśṛṅgāṇi vṛkṣāṃśca vividhānbahūn . vavarṣa kumbhakarṇasya śirasyambaramāsthitaḥ .. 15 ..
तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह । बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ 16 ॥
tāni parvataśṛṅgāṇi śūlena tu bibheda ha . babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ .. 16 ..
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य । तस्थौ ततोऽस्यापततः पुरस्तान् महीधराग्रं हनुमान्प्रगृह्य ॥ 17 ॥
tato harīṇāṃ tadanīkamugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya . tasthau tato'syāpatataḥ purastān mahīdharāgraṃ hanumānpragṛhya .. 17 ..
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् । स चुक्षुभे तेन तदाभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥ 18 ॥
sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam . sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ .. 18 ..
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् । बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ 19 ॥
sa śūlamāvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam . bāhvantare mārutimājaghāna guho'calaṃ krauñcamivograśaktyā .. 19 ..
स शूलनिर्भिन्न महाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् । ननाद भीमं हनुमान् महाहवो युगान्तमेघस्तनितस्वनोपमम् ॥ 20 ॥
sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitamudvamanmukhāt . nanāda bhīmaṃ hanumān mahāhavo yugāntameghastanitasvanopamam .. 20 ..
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य । प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ 21 ॥
tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya . plavaṅgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt .. 21 ..
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते । तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह ॥ 22 ॥
tatastu nīlo balavān paryavasthāpayan balam . pravicikṣepa śailāgraṃ kumbhakarṇāya dhīmate . tamāpatantaṃ samprekṣya muṣṭinābhijaghāna ha .. 22 ..
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत । सविस्फुलिङ्गं सज्वालं निपपात महीतले ॥ 23 ॥
muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata . savisphuliṅgaṃ sajvālaṃ nipapāta mahītale .. 23 ..
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः । पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ 24 ॥
ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ . pañca vānaraśārdūlāḥ kumbhakarṇamupādravan .. 24 ..
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः । कुम्भकर्णं महाकायं निजघ्नुः सर्वतो युधि ॥ 25 ॥
śailairvṛkṣaistalaiḥ pādairmuṣṭibhiśca mahābalāḥ . kumbhakarṇaṃ mahākāyaṃ nijaghnuḥ sarvato yudhi .. 25 ..
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे । ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ 26 ॥
sparśāniva prahārāṃstān vedayāno na vivyathe . ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje .. 26 ..
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः । निपपातर्षभो भीमः प्रमुखागतशोणितः ॥ 27 ॥
kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ . nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ .. 27 ..
मुष्टिना शरभं हत्वा जानुना नीलमाहवे । आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा । पादेनाभ्यहनत् कृद्धस्तरसा गन्धमादनम् ॥ 28 ॥
muṣṭinā śarabhaṃ hatvā jānunā nīlamāhave . ājaghāna gavākṣaṃ ca talenendraripustadā . pādenābhyahanat kṛddhastarasā gandhamādanam .. 28 ..
दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः । निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ 29 ॥
dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ . nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ .. 29 ..
तेषु वानरमुख्येषु पतितेषु महात्मसु । वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ 30 ॥
teṣu vānaramukhyeṣu patiteṣu mahātmasu . vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ .. 30 ..
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः । समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ 31 ॥
taṃ śailamiva śailābhāḥ sarve tu plavagarṣabhāḥ . samāruhya samutpatya dadaṃśuśca mahābalāḥ .. 31 ..
तं नखैर्दशनैश्चापि मुष्टिभिर्बाबॉहुभिस्तथा । कुम्भकर्णं महाबाहु निजघ्नुः प्लवगर्षभाः ॥ 32 ॥
taṃ nakhairdaśanaiścāpi muṣṭibhirbābôhubhistathā . kumbhakarṇaṃ mahābāhu nijaghnuḥ plavagarṣabhāḥ .. 32 ..
स वानरसहस्रैस्तै विचितः पर्वतोपमः । रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ 33 ॥
sa vānarasahasraistai vicitaḥ parvatopamaḥ . rarāja rākṣasavyāghro girirātmaruhairiva .. 33 ..
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः । भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥ 34 ॥
bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ . bhakṣayāmāsa saṅkruddho garuḍaḥ pannagāniva .. 34 ..
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे । नासापुटाभ्यां सुजग्मुःकर्णाभ्यां चैव वानराः ॥ 35 ॥
prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe . nāsāpuṭābhyāṃ sujagmuḥkarṇābhyāṃ caiva vānarāḥ .. 35 ..
भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसंनिभः । बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः ॥ 36 ॥
bhakṣayanbhṛśasaṅkruddho harīnparvatasaṃnibhaḥ . babhañja vānarānsarvānsaṅkruddho rākṣasottamaḥ .. 36 ..
मांसशोणितसङ्क्लेदां कुर्वन् भूमिं स राक्षसः । चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ॥ 37 ॥
māṃsaśoṇitasaṅkledāṃ kurvan bhūmiṃ sa rākṣasaḥ . cacāra harisainyeṣu kālāgniriva mūrchitaḥ .. 37 ..
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः । शूलहस्तो बभौ युध्दे कुम्भकर्णो महाबलः ॥ 38 ॥
vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ . śūlahasto babhau yudhde kumbhakarṇo mahābalaḥ .. 38 ..
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥ 39 ॥
yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ . tathā vānarasainyāni kumbhakarṇo dadāha saḥ .. 39 ..
ततस्ते वध्यमानास्तु हतयूथा प्लवङ्गमाः । वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः ॥ 40 ॥
tataste vadhyamānāstu hatayūthā plavaṅgamāḥ . vānarā bhayasaṃvignā vinedurvikṛtaiḥ svaraiḥ .. 40 ..
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः । राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ 41 ॥
anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ . rāghavaṃ śaraṇaṃ jagmurvyathitāḥ khinnacetasaḥ .. 41 ..
प्रभग्नान् वानरान् दृष्टवा वज्रहस्तात्मजात्मजः । अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ 42 ॥
prabhagnān vānarān dṛṣṭavā vajrahastātmajātmajaḥ . abhyadhāvata vegena kumbhakarṇaṃ mahāhave .. 42 ..
शैलशृङ्गं मह द्गृह्य विनदंन् स मुहुर्मुहुः । त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ॥ 43 ॥
śailaśṛṅgaṃ maha dgṛhya vinadaṃn sa muhurmuhuḥ . trāsayan rākṣasān sarvān kumbhakarṇapadānugān .. 43 ..
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा ॥ 44 ॥
cikṣepa śailaśikharaṃ kumbhakarṇasya mūrdhani . sa tenābhihato mūrdhni śailenendraripustadā .. 44 ..
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा । सोऽभ्यधावत वेगेन वालिपुत्रममर्षणम् ॥ 45 ॥
kumbhakarṇaḥ prajajvāla krodhena mahatā tadā . so'bhyadhāvata vegena vāliputramamarṣaṇam .. 45 ..
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान् । शूलं ससर्ज वै रोषादङ्गदे तु महाबलः ॥ 46 ॥
kumbhakarṇo mahānādastrāsayan sarvavānarān . śūlaṃ sasarja vai roṣādaṅgade tu mahābalaḥ .. 46 ..
त मापतन्तं बलवान् युद्धमार्गविशारदः । । लाघवान्मोक्षयामास बलवान् वानरर्षभः ॥ 47 ॥
ta māpatantaṃ balavān yuddhamārgaviśāradaḥ . . lāghavānmokṣayāmāsa balavān vānararṣabhaḥ .. 47 ..
उत्पत्य चैनं तरसा तलेनोरस्यताडयत् । स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ॥ 48 ॥
utpatya cainaṃ tarasā talenorasyatāḍayat . sa tenābhihataḥ kopāt pramumohācalopamaḥ .. 48 ..
स लब्दसंज्ञोबलवान् मुष्टि संगृह्य राक्षसः । अपहास्तेन चिक्षेप विसंज्ञः स पपात ह ॥ 49 ॥
sa labdasaṃjñobalavān muṣṭi saṃgṛhya rākṣasaḥ . apahāstena cikṣepa visaṃjñaḥ sa papāta ha .. 49 ..
तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि । तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ 50 ॥
tasmin plavagaśārdūle visaṃjñe patite bhuvi . tacchūlaṃ samupādāya sugrīvamabhidudruve .. 50 ..
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् । उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ 51 ॥
tamāpatantaṃ samprekṣya kumbhakarṇaṃ mahābalam . utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ .. 51 ..
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ 52 ॥
sa parvatāgramutkṣipya samāvidhya mahākapiḥ . abhidudrāva vegena kumbhakarṇaṃ mahābalam .. 52 ..
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् । तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः ॥ 53 ॥
tamāpatantaṃ samprekṣya kumbhakarṇaḥ plavaṅgamam . tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ .. 53 ..
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् । कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ 54 ॥
kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn . kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyamabravīt .. 54 ..
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ 55 ॥
pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram . bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ .. 55 ..
त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि । सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥ 56 ॥
tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi . sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa .. 56 ..
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद् वचः ॥ 57 ॥
tadvākyaṃ harirājasya sattvadhairyasamanvitam . śrutvā rākṣasaśārdūlaḥ kumbhakarṇo'bravīd vacaḥ .. 57 ..
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः । धृतपौरुषसम्पन्नस्तस्माद् गर्जसि वानर ॥ 58 ॥
prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ . dhṛtapauruṣasampannastasmād garjasi vānara .. 58 ..
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच । तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन ॥ 59 ॥
sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca . tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena .. 59 ..
तच्छैलशृङ्गं सहसा विभिन्नं भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवङ्गमा रक्षोगणाश्चापि मुदा विनेदुः ॥ 60 ॥
tacchailaśṛṅgaṃ sahasā vibhinnaṃ bhujāntare tasya tadā viśāle . tato viṣeduḥ sahasā plavaṅgamā rakṣogaṇāścāpi mudā vineduḥ .. 60 ..
स शैलशृङ्गाभिहतश् चुकोप ननाद रोषच्च विवृत्य वक्त्रम् । व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ॥ 61 ॥
sa śailaśṛṅgābhihataś cukopa nanāda roṣacca vivṛtya vaktram . vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapatervadhāya .. 61 ..
तत्कुम्भकर्णस्य भुजप्रणुन्नं शूलं शितं काञ्चनदामयष्टिम् । क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥ 62 ॥
tatkumbhakarṇasya bhujapraṇunnaṃ śūlaṃ śitaṃ kāñcanadāmayaṣṭim . kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto'nilasya .. 62 ..
कृतं भारसहस्रस्य शूलं कालायसं महत् । बभञ्ज जनुमारोप्य तदा हृष्टः प्लवङ्गमः ॥ 63 ॥
kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat . babhañja janumāropya tadā hṛṣṭaḥ plavaṅgamaḥ .. 63 ..
शूलं भग्नं हनुमता दृष्ट वावानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥ 64 ॥
śūlaṃ bhagnaṃ hanumatā dṛṣṭa vāvānaravāhinī . hṛṣṭā nanāda bahuśaḥ sarvataścāpi dudruve .. 64 ..
बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत् । सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः । मारुतिं पूजयाञ्चक्रुर्दृष्टवा शूलं तथागतम् । ॥ 65 ॥
babhūvātha paritrasto rākṣaso vimukho'bhavat . siṃhanādaṃ ca te cakruḥ prahṛṣṭā vanagocarāḥ . mārutiṃ pūjayāñcakrurdṛṣṭavā śūlaṃ tathāgatam . .. 65 ..
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा । उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ 66 ॥
sa tattadā bhagnamavekṣya śūlaṃ cukopa rakṣo'dhipatirmahātmā . utpāṭya laṅkāmalayātsa śṛṅgaṃ jaghāna sugrīvamupetya tena .. 66 ..
स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ 67 ॥
sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ . taṃ vīkṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ .. 67 ..
समभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमिव प्रचण्डः ॥ 68 ॥
samabhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram . jahāra sugrīvamabhipragṛhya yathānilo meghamiva pracaṇḍaḥ .. 68 ..
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो मेरुर्यथा व्युच्छ्रितघोरशृङ्गः ॥ 69 ॥
sa taṃ mahāmeghanikāśarūpamutpāṭya gacchan yudhi kumbhakarṇaḥ . rarāja merupratimānarūpo meruryathā vyucchritaghoraśṛṅgaḥ .. 69 ..
ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः । शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ॥ 70 ॥
tatastamādāya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraḥ . śṛṇvanninādaṃ tridaśālayānāṃ plavaṅgarājagrahavismitānām .. 70 ..
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन्हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ॥ 71 ॥
tatastamādāya tadā sa mene harīndramindropamamindravīryaḥ . asminhṛte sarvamidaṃ hṛtaṃ syāt sarāghavaṃ sainyamitīndraśatruḥ .. 71 ..
विद्रुतां वाहिनीं दृष्ट्वा वानराणातिस्ततः । कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ 72 ॥
vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇātistataḥ . kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram .. 72 ..
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ 73 ॥
hanūmāṃścintayāmāsa matimān mārutātmajaḥ . evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet .. 73 ..
यध्दि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम् । भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसं ॥ 74 ॥
yadhdi nyāyyaṃ mayā kartuṃ tat kariṣyāmyasaṃśayam . bhūtvā parvatasaṅkāśo nāśayiṣyāmi rākṣasaṃ .. 74 ..
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे । विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः ॥ 75 ॥
mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe . vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ .. 75 ..
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः । गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः ॥ 76 ॥
athavā svayamapyeṣa mokṣaṃ prāpsyati pārthivaḥ . gṛhīto'yaṃ yadi bhavettridaśaiḥ sāsuroragaiḥ .. 76 ..
मन्ये न तावदात्मानं बुध्यते वानराधिपः । शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ 77 ॥
manye na tāvadātmānaṃ budhyate vānarādhipaḥ . śailaprahārābhihataḥ kumbhakarṇena saṃyuge .. 77 ..
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे । आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ 78 ॥
ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave . ātmano vānarāṇāṃ ca yatpathyaṃ tatkariṣyati .. 78 ..
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः । अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ 79 ॥
mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ . aprītiśca bhavetkaṣṭā kīrtināśaśca śāśvataḥ .. 79 ..
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं मोक्षितस्य तु । भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ 80 ॥
tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ mokṣitasya tu . bhinnaṃ ca vānarānīkaṃ tāvadāśvāsayāmyaham .. 80 ..
इत्येवं चिन्तयित्वा हनूमान्मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ 81 ॥
ityevaṃ cintayitvā hanūmānmārutātmajaḥ . bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm .. 81 ..
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् । विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमान् ॥ 82 ॥
sa kumbhakarṇo'tha viveśa laṅkāṃ sphurantamādāya mahāhariṃ tam . vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣairabhipūjyamān .. 82 ..
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः । राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः ॥ 83 ॥
lājagandhodavarṣaistu secyamānaḥ śanaiḥ śanaiḥ . rājavīthyāstu śītatvāt saṃjñāṃ prāpa mahābalaḥ .. 83 ..
ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः । अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥ 84 ॥
tataḥ sa saṃjñāmupalabhya kṛcchrād balīyasastasya bhujāntarasthaḥ . avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhurmahātmā .. 84 ..
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रति कर्तुमद्य । तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥ 85 ॥
evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā samprati kartumadya . tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam .. 85 ..
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः । नखैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ ॥ 86 ॥
tataḥ karāgraiḥ sahasā sametya rājā harīṇāmamarendraśatroḥ . nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pādairvidadāra pārśvau .. 86 ..
स कुम्भकर्णौ हृतकर्णनासो विदारितस्तेन विमर्दितश् च । रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ 87 ॥
sa kumbhakarṇau hṛtakarṇanāso vidāritastena vimarditaś ca . roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvamāvidhya pipeṣa bhūmau .. 87 ..
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः । जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम ॥ 88 ॥
sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistairabhihanyamānaḥ . jagāma khaṃ kandukavajjavena punaśca rāmeṇa samājagāma .. 88 ..
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः । रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥ 89 ॥
karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ . rarāja śoṇitotsikto giriḥ prasravaṇairiva .. 89 ..
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः । युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः ॥ 90 ॥
śoṇitārdro mahākāyo rākṣaso bhīmadarśanaḥ . yuddhāyābhimukho bhūyo manaścakre niśācaraḥ .. 90 ..
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः । नीलाञ्जनचयप्रख्यः सस्नध्य इव तोयदः ॥ 91 ॥
amarṣācchoṇitodgārī śuśubhe rāvaṇānujaḥ . nīlāñjanacayaprakhyaḥ sasnadhya iva toyadaḥ .. 91 ..
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः । अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥ 92 ॥
gate ca tasmin surarājaśatruḥ krodhāt pradudrāva raṇāya bhūyaḥ . anāyudho'smīti vicintya raudro ghoraṃ tadā mudgaramāsasāda .. 92 ..
ततः स पुर्याः सहसा महात्मा निष्क्रम्य तद्वानरसैन्यमुग्रम् । बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृध्दः ॥ 93 ॥
tataḥ sa puryāḥ sahasā mahātmā niṣkramya tadvānarasainyamugram . babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgniriva pravṛdhdaḥ .. 93 ..
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् । चखाद रक्षांसि हरीन् पिशाचान्नक्षांश्च मोहाद् युधि कुम्भकर्णः ॥ 94 ॥
bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tadvānarasainyamugram . cakhāda rakṣāṃsi harīn piśācānnakṣāṃśca mohād yudhi kumbhakarṇaḥ .. 94 ..
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः । समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥ 95 ॥
ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ . samādāyaikahastena pracikṣepa tvaran mukhe .. 95 ..
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः । वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥ 96 ॥
samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ . vadhyamāno nagendrāgrairbhakṣayāmāsa vānarān .. 96 ..
ते भक्ष्यमाणा हरयो रामं जुग्मुस्तदा गतिम् । कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥ 97 ॥
te bhakṣyamāṇā harayo rāmaṃ jugmustadā gatim . kumbhakarṇo bhṛśaṃ kruddhaḥ kapīn khādan pradhāvati .. 97 ..
शतानि सप्त चाष्टौ च विंशत्रतिंशत् तथैव च । । सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥ 98 ॥
śatāni sapta cāṣṭau ca viṃśatratiṃśat tathaiva ca . . sampariṣvajya bāhubhyāṃ khādan viparidhāvati .. 98 ..
मेदोवसाशोणितदिग्धगात्रः कर्णवसक्तग्रथितान्त्रमालः । ववर्ष शूलानि सतीक्षणदंष्ट्रः कालो युगान्तस्थ इव वृद्धः ॥ 99 ॥
medovasāśoṇitadigdhagātraḥ karṇavasaktagrathitāntramālaḥ . vavarṣa śūlāni satīkṣaṇadaṃṣṭraḥ kālo yugāntastha iva vṛddhaḥ .. 99 ..
तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः । चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ॥ 100 ॥
tasminkāle sumitrāyāḥ putraḥ parabalārdanaḥ . cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapurañjayaḥ .. 100 ..
स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् । निचखानाददे चान्यान्विससर्ज च लक्ष्मणः ॥ 101 ॥
sa kumbhakarṇasya śarāñśarīre sapta vīryavān . nicakhānādade cānyānvisasarja ca lakṣmaṇaḥ .. 101 ..
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः । ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः ॥ 102 ॥
pīḍyamānastadastraṃ tu viśeṣaṃ tat sa rākṣasaḥ . tataścukopa balavān sumitrānandavardhanaḥ .. 102 ..
अथास्य कवचं शुभ्रं जाम्भूनदमयं शुभम् । प्रच्छादयामास शरैः सन्ध्याभ्रमिव मारुतः ॥ 103 ॥
athāsya kavacaṃ śubhraṃ jāmbhūnadamayaṃ śubham . pracchādayāmāsa śaraiḥ sandhyābhramiva mārutaḥ .. 103 ..
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः । अपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥ 104 ॥
nīlāñjanacayaprakhyaḥ śaraiḥ kāñcanabhūṣaṇaiḥ . apīḍyamānaḥ śuśubhe meghaiḥ sūrya ivāṃśumān .. 104 ..
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः ॥ 105 ॥
tataḥ sa rākṣaso bhīmaḥ sumitrānandavardhanam . sāvajñameva provāca vākyaṃ meghaughaniḥsvanaḥ .. 105 ..
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे । युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ 106 ॥
antakasyāpyakaṣṭena yudhi jetāramāhave . yudhyatā māmabhītena khyāpitā vīratā tvayā .. 106 ..
प्रगृहीतायुधस्येह मृत्योरिव महामृधे । तिष्ठन्नप्रग्रतः पूज्यः किमु युद्धप्रदायकः ॥ 107 ॥
pragṛhītāyudhasyeha mṛtyoriva mahāmṛdhe . tiṣṭhannapragrataḥ pūjyaḥ kimu yuddhapradāyakaḥ .. 107 ..
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः । । नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ॥ 108 ॥
airāvataṃ samārūḍho vṛtaḥ sarvāmaraiḥ prabhuḥ . . naiva śakro'pi samare sthitapūrvaḥ kadācana .. 108 ..
अद्य त्वयाह सौमित्रे बालेनापि पराक्रमैः । तोषितो गन्तुमिच्छामि त्यामनुज्ञाप्य राघवम् ॥ 109 ॥
adya tvayāha saumitre bālenāpi parākramaiḥ . toṣito gantumicchāmi tyāmanujñāpya rāghavam .. 109 ..
यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया । राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम् ॥ 110 ॥
yat tu vīryabalotsāhaistoṣito'haṃ raṇe tvayā . rāmamevaikamicchāmi hantuṃ yasmin hate hatam .. 110 ..
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे । तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥ 111 ॥
rāme mayātra nihate ye'nye sthāsyanti saṃyuge . tānahaṃ yodhayiṣyāmi svabalena pramāthinā .. 111 ..
इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम् । मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥ 112 ॥
ityuktavākyaṃ tad rakṣaḥ provāca stutisaṃhitam . mṛdhe ghorataraṃ vākyaṃ saumitriḥ prahasanniva .. 112 ..
यस्त्वं शक्रादिभिर्वरैरसह्यः प्राप्य पौरुषम् । तत् सत्यं नान्यथा वीर दृष्टस्तेद्य पराक्रमः ॥ 113 ॥
yastvaṃ śakrādibhirvarairasahyaḥ prāpya pauruṣam . tat satyaṃ nānyathā vīra dṛṣṭastedya parākramaḥ .. 113 ..
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः । इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ॥ 114 ॥
eṣa dāśarathī rāmastiṣṭhatyadririvācalaḥ . iti śrutvā hyanādṛtya lakṣmaṇaṃ sa niśācaraḥ .. 114 ..
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः । राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ 115 ॥
atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ . rāmamevābhidudrāva dārayanniva medinīm .. 115 ..
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ॥ 116 ॥
atha dāśarathī rāmo raudramastraṃ prayojayan . kumbhakarṇasya hṛdaye sasarja niśitāñśarān .. 116 ..
तस्य रामेण विद्धस्य सहसाभिप्रधावतः । अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ 117 ॥
tasya rāmeṇa viddhasya sahasābhipradhāvataḥ . aṅgāramiśrāḥ kruddhasya mukhānniścerurarciṣaḥ .. 117 ..
रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः । अभ्यधावत सङ्कृद्धो हरीन् निद्रावयन् रणे ॥ 118 ॥
rāmāstraviddho ghoraṃ vai nardan rākṣasapuṅgavaḥ . abhyadhāvata saṅkṛddho harīn nidrāvayan raṇe .. 118 ..
तस्योरसि निमग्नास्ते शरा बर्हिणवाससः । हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह ॥ 119 ॥
tasyorasi nimagnāste śarā barhiṇavāsasaḥ . hastāccāsya paribhraṣṭā gadā corvyāṃ papāta ha .. 119 ..
आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले । स निरायुधमात्मानं यदा मेने महाबलः ॥ 120 ॥
āyudhāni ca sarvāṇi viprākīryanta bhūtale . sa nirāyudhamātmānaṃ yadā mene mahābalaḥ .. 120 ..
मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् । स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः । रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव ॥ 121 ॥
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat . sa bāṇairatividdhāṅgaḥ kṣatajena samukṣitaḥ . rudhiraṃ parisusrāva giriḥ prasravaṇāniva .. 121 ..
स तीव्रेण च कोपेन रुधिरेण च मूर्छितः । वानरान् राक्षसानृक्षान् खादन् स परिधावति ॥ 122 ॥
sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ . vānarān rākṣasānṛkṣān khādan sa paridhāvati .. 122 ..
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः । चिक्षेप राममुद्धिश्य बलवानन्तकोपमः ॥ 123 ॥
atha śṛṅgaṃ samāvidhya bhīmaṃ bhīmaparākramaḥ . cikṣepa rāmamuddhiśya balavānantakopamaḥ .. 123 ..
अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः । चिच्छेद गिरिशृङ्गं तं पुनः सन्धाय कार्मुकम् ॥ 124 ॥
aprāptamantarā rāmaḥ saptabhistamajihmagaiḥ . ciccheda giriśṛṅgaṃ taṃ punaḥ sandhāya kārmukam .. 124 ..
ततस्तु रामो धर्मात्मा तस्य शृङ्गं महत्तदा । शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः । ॥ 125 ॥
tatastu rāmo dharmātmā tasya śṛṅgaṃ mahattadā . śaraiḥ kāñcanacitrāṅgaiściccheda bharatāgrajaḥ . .. 125 ..
तन्मेरुशिखराकारं द्योतमानमिव श्रिया । । द्वे शते वानराणां च पतमानमपातयत् । ॥ 126 ॥
tanmeruśikharākāraṃ dyotamānamiva śriyā . . dve śate vānarāṇāṃ ca patamānamapātayat . .. 126 ..
तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् । कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥ 127 ॥
tasminkāle sa dharmātmā lakṣmaṇo rāmamabravīt . kumbhakarṇavadhe yukto yogānparimṛśanbahūn .. 127 ..
नैवायं वानरान्राजन्न विजानाति राक्षसान् । मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ 128 ॥
naivāyaṃ vānarānrājanna vijānāti rākṣasān . mattaḥ śoṇitagandhena svānparāṃścaiva khādati .. 128 ..
साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः । यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ 129 ॥
sādhvenamadhirohantu sarvato vānararṣabhāḥ . yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ .. 129 ..
अद्ययं दुर्मतिः काले गुरुभारप्रपीडितः । प्रचरन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ॥ 130 ॥
adyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ . pracaran rākṣaso bhūmau nānyān hanyāt plavaṅgamān .. 130 ..
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । ते समारुरुहुर्हृष्टाः कुम्भकर्णं महाबलाः ॥ 131 ॥
tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ . te samāruruhurhṛṣṭāḥ kumbhakarṇaṃ mahābalāḥ .. 131 ..
कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः । व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ 132 ॥
kumbhakarṇastu saṅkruddhaḥ samārūḍhaḥ plavaṅgamaiḥ . vyadhūnayattānvegena duṣṭahastīva hastipān .. 132 ..
तान्दृष्ट्वा निधूतान् रामो रुष्टोऽयमिति राक्षसः । समुत्पपात वेगेन धनुरुत्तममाददे ॥ 133 ॥
tāndṛṣṭvā nidhūtān rāmo ruṣṭo'yamiti rākṣasaḥ . samutpapāta vegena dhanuruttamamādade .. 133 ..
क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा । राघवो राक्षसं वेगादभिदुद्राव वेगितः । यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ॥ 134 ॥
krodharaktekṣaṇo dhīro nirdahanniva cakṣuṣā . rāghavo rākṣasaṃ vegādabhidudrāva vegitaḥ . yūthapān harṣayan sarvān kumbhakarṇabhayārditān .. 134 ..
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् । हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥ 135 ॥
sa cāpamādāya bhujaṅgakalpaṃ dṛḍhajyamugraṃ tapanīyacitram . harīnsamāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ .. 135 ..
स वानरगणैस्तैस्तु वृतः परमदुर्जयः । लक्ष्मणानुचरो रामः सम्प्रतस्थे महाबलः ॥ 136 ॥
sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ . lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ .. 136 ..
स ददर्श महात्मानं किरीटिनमरिन्दमम् । शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलमः ॥ 137 ॥
sa dadarśa mahātmānaṃ kirīṭinamarindamam . śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalamaḥ .. 137 ..
सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् । मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ 138 ॥
sarvānsamabhidhāvantaṃ yathā ruṣṭaṃ diśāgajam . mārgamāṇaṃ harīnkruddhaṃ rākṣasaiḥ parivāritam .. 138 ..
विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् । स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥ 139 ॥
vindhyamandarasaṅkāśaṃ kāñcanāṅgadabhūṣaṇam . sravantaṃ rudhiraṃ vaktrādvarṣameghamivotthitam .. 139 ..
जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते । मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥ 140 ॥
jihvayā parilihyantaṃ sṛkkiṇī śoṇitokṣite . mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam .. 140 ..
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् । विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ 141 ॥
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasam . visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ .. 141 ..
स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः । अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ 142 ॥
sa tasya cāpanirghoṣātkupito rākṣasarṣabhaḥ . amṛṣyamāṇastaṃ ghoṣamabhidudrāva rāghavam .. 142 ..
ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुः । तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥ 143 ॥
tatastu vātoddhatameghakalpaṃ bhujaṅgarājottamabhogabāhuḥ . tamāpatantaṃ dharaṇīdharābhamuvāca rāmo yudhi kumbhakarṇam .. 143 ..
आगच्छ रक्षोऽधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः । अवेहि मां राक्षसवंनाशनं यस्त्वं मुहूर्ताद् भविता विचेताः ॥ 144 ॥
āgaccha rakṣo'dhipa mā viṣādamavasthito'haṃ pragṛhītacāpaḥ . avehi māṃ rākṣasavaṃnāśanaṃ yastvaṃ muhūrtād bhavitā vicetāḥ .. 144 ..
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् । अभ्यधावत सक्रुद्धो हरीन् विद्रावयन् रणे ॥ 145 ॥
rāmo'yamiti vijñāya jahāsa vikṛtasvanam . abhyadhāvata sakruddho harīn vidrāvayan raṇe .. 145 ..
दारयन्निव सर्वेषां हृदयानि वनौकसाम् । प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् ॥ 146 ॥
dārayanniva sarveṣāṃ hṛdayāni vanaukasām . prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam .. 146 ..
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ 147 ॥
kumbhakarṇo mahātejā rāghavaṃ vākyamabravīt .nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca . na vālī na ca mārīcaḥ kumbhakarṇo'hamāgataḥ .. 147 ..
पश्य मे मुद्गरं घोरं सर्वकालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ 148 ॥
paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat . anena nirjitā devā dānavāśca purā mayā .. 148 ..
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि । स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ 149 ॥
vikarṇanāsa iti māṃ nāvajñātuṃ tvamarhasi . svalpāpi hi na me pīḍā karṇanāsāvināśanāt .. 149 ..
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ । ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ 150 ॥
darśayekṣvākuśārdūla vīryaṃ gātreṣu me'nagha . tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam .. 150 ..
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान् । तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥ 151 ॥
sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān . tairāhato vajrasamapravegairna cukṣubhe na vyathate surāriḥ .. 151 ..
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च । ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयांम्प्रचक्रुः ॥ 152 ॥
yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṅgavaśca . te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃmpracakruḥ .. 152 ..
स वारिधारा इव सायकांस्तान् पिबञ्शरीरेण महेन्द्रशत्रुः । जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ 153 ॥
sa vāridhārā iva sāyakāṃstān pibañśarīreṇa mahendraśatruḥ . jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaramugravegam .. 153 ..
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् । व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ 154 ॥
tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām . vyāvidhya taṃ mudgaramugravegaṃ vidrāvayāmāsa camūṃ harīṇām .. 154 ..
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय । समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥ 155 ॥
vāyavyamādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya . samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda .. 155 ..
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः । पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च ॥ 156 ॥
sa tasya bāhurgiriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ . papāta tasminharirājasainye jaghāna tāṃ vānaravāhinīṃ ca .. 156 ..
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः । प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम् ॥ 157 ॥
te vānarā bhagnahatāvaśeṣāḥ paryantamāśritya tadā viṣaṇṇāḥ . prapīḍitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam .. 157 ..
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः । उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ 158 ॥
sa kumbhakarṇo'stranikṛttabāhurmahānnikṛttāgra ivācalendraḥ . utpāṭayāmāsa kareṇa vṛkṣaṃ tato'bhidudrāva raṇe narendram .. 158 ..
तं तस्य बाहुं सह सालवृक्षं समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥ 159 ॥
taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam . aindrāstrayuktena jaghāna rāmo bāṇena jāmbūnadacitritena .. 159 ..
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः । विवेष्टमानो निजघान वृक्षाञ्शैलाञ्शिलावानरराक्षसांश्च ॥ 160 ॥
sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ . viveṣṭamāno nijaghāna vṛkṣāñśailāñśilāvānararākṣasāṃśca .. 160 ..
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् । द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ 161 ॥
taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam . dvāvardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya .. 161 ..
तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवं च । लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥ 162 ॥
tau tasya pādau pradiśo diśaśca girerguhāścaiva mahārṇavaṃ ca . laṅkāṃ ca senāṃ kapirākṣasānāṃ vinādayantau vinipetatuśca .. 162 ..
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् । दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ 163 ॥
nikṛttabāhurvinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham . dudrāva rāmaṃ sahasābhigarjan rāhuryathā candramivāntarikṣe .. 163 ..
अपूरयत् तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः । सम्पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्च्छ चापि ॥ 164 ॥
apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarairhemapinaddhapuṅkhaiḥ . sampūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumūrccha cāpi .. 164 ..
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ॥ 165 ॥
athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam . ariṣṭamaindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam .. 165 ..
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ 166 ॥
taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam . mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya .. 166 ..
स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन् । विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिभिमविक्रमः ॥ 167 ॥
sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa samprakāśayan . vidhūmavaiśvānaradīptadarśano jagāma śakrāśanibhimavikramaḥ .. 167 ..
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ॥ 168 ॥
sa tanmahāparvatakūṭasaṃnibhaṃ suvṛttadaṃṣṭraṃ calacārukuṇḍalam . cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā purandaraḥ .. 168 ..
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् । आदित्येऽभ्युदितेरात्रौ मध्यस्थ इव चन्द्रमाः ॥ 169 ॥
kumbhakarṇaśiro bhāti kuṇḍalālaṅkṛtaṃ mahat . āditye'bhyuditerātrau madhyastha iva candramāḥ .. 169 ..
तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् । बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ 170 ॥
tadrāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam . babhañja caryāgṛhagopurāṇi prākāramuccaṃ tamapātayacca .. 170 ..
तच्चातिकायं हिमवत्प्रकाशं रक्षस्तदा तोयनिधौ पपात । ग्राहान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश ॥ 171 ॥
taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta . grāhān mīnavarān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa .. 171 ..
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे । चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ 172 ॥
tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe . cacāla bhūrbhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ .. 172 ..
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः । सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण ॥ 173 ॥
tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ . sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa .. 173 ..
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैरृतराजबान्धवाः । विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतंगजाः ॥ 174 ॥
tatastu te tasya vadhena bhūriṇā manasvino nairṛtarājabāndhavāḥ . vineduruccairvyathitā raghūttamaṃ hariṃ samīkṣyaiva yathā mataṃgajāḥ .. 174 ..
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद् विमुक्तः । तथा व्यभासीद्धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम् ॥ 175 ॥
sa devalokasya tamo nihatya sūryo yathā rāhumukhād vimuktaḥ . tathā vyabhāsīddharisainyamadhye nihatya rāmo yudhi kumbhakarṇam .. 175 ..
प्रहर्षमीयुर्बहवश्च वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः । अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले नृपात्मजम् ॥ 176 ॥
praharṣamīyurbahavaśca vānarāḥ prabuddhapadmapratimairivānanaiḥ . apūjayan rāghavamiṣṭabhāginaṃ hate ripau bhīmabale nṛpātmajam .. 176 ..
स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेषु कदाचनाजित् । ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ 177 ॥
sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣu kadācanājit . nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtramivāmarādhipaḥ .. 177 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In