This overlay will guide you through the buttons:

| |
|
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ 1 ॥
kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā . rākṣasā rākṣasendrāya rāvaṇāya nyavedayan .. 1 ..
राजन् स कालसङ्काश संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ 2 ॥
rājan sa kālasaṅkāśa saṃyuktaḥ kālakarmaṇā . vidrāvya vānarīṃ senāṃ bhakṣayitvā ca vānarān .. 2 ..
प्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा । कायेनार्थप्रविष्टेन समुद्रं भीमदर्शनम् ॥ 3 ॥
pratapitvā muhūrtaṃ tu praśānto rāmatejasā . kāyenārthapraviṣṭena samudraṃ bhīmadarśanam .. 3 ..
निकृत्तनासाकर्णेन विक्षुरद्रधिरे ण च । रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ 4 ॥
nikṛttanāsākarṇena vikṣuradradhire ṇa ca . ruddhvā dvāraṃ śarīreṇa laṅkāyāḥ parvatopamaḥ .. 4 ..
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः । अगण्डभूतो विवृतो दावदग्ध इव द्रुमः ॥ 5 ॥
kumbhakarṇastava bhrātā kākutsthaśarapīḍitaḥ . agaṇḍabhūto vivṛto dāvadagdha iva drumaḥ .. 5 ..
श्रुत्वा विनिहतं सङ्ख्ये कुम्भकर्णं महाबलम् । रावणः शोकसन्तप्तो मुमोह च पपात च ॥ 6 ॥
śrutvā vinihataṃ saṅkhye kumbhakarṇaṃ mahābalam . rāvaṇaḥ śokasantapto mumoha ca papāta ca .. 6 ..
पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ 7 ॥
pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau . triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ .. 7 ..
भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा । महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥ 8 ॥
bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā . mahodaramahāpārśvau śokākrāntau babhūvatuḥ .. 8 ..
ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुङ्गवः । कुम्भकर्णवधाद् दीनो विललापकुलेन्द्रिया ॥ 9 ॥
tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṅgavaḥ . kumbhakarṇavadhād dīno vilalāpakulendriyā .. 9 ..
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल । त्वं मां विहाय वै दैवाद् यातोऽसि यमसादनम् ॥ 10 ॥
hā vīra ripudarpaghna kumbhakarṇa mahābala . tvaṃ māṃ vihāya vai daivād yāto'si yamasādanam .. 10 ..
मम शल्यमनुद्धृत्य बान्धवानां महाबल । शत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि ॥ 11 ॥
mama śalyamanuddhṛtya bāndhavānāṃ mahābala . śatrusainyaṃ pratāpyaikaḥ kva māṃ santyajya gacchasi .. 11 ..
इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः । दक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरानत् ॥ 12 ॥
idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ . dakṣiṇo'yaṃ samāśritya na bibhemi surāsurānat .. 12 ..
कथमेवंविधो वीरो देवदानवदर्पहा । कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ॥ 13 ॥
kathamevaṃvidho vīro devadānavadarpahā . kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ .. 13 ..
यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा । स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥ 14 ॥
yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā . sa kathaṃ rāmabāṇārtaḥ prasupto'si mahītale .. 14 ..
एते देवगणाः सार्धमृषिभिर्गगने स्थिताः । निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ 15 ॥
ete devagaṇāḥ sārdhamṛṣibhirgagane sthitāḥ . nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ .. 15 ..
ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवङ्गमाः । आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ 16 ॥
dhruvamadyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṅgamāḥ . ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ .. 16 ..
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया । कुम्भकर्णविहीनस्य जीविते नास्ति मे मति ॥ 17 ॥
rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā . kumbhakarṇavihīnasya jīvite nāsti me mati .. 17 ..
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् । ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ 18 ॥
yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam . nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam .. 18 ..
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम । न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ 19 ॥
adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama . na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitumutsahe .. 19 ..
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् । कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ 20 ॥
devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam . kathamindraṃ jayiṣyāmi kumbhakarṇa hate tvayi .. 20 ..
तदिदं मामनुप्राप्तं विभीषणवचः शुभम् । यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ 21 ॥
tadidaṃ māmanuprāptaṃ vibhīṣaṇavacaḥ śubham . yadajñānānmayā tasya na gṛhītaṃ mahātmanaḥ .. 21 ..
विभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः । विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ 22 ॥
vibhīṣaṇavacastāvat kumbhakarṇaprahastayoḥ . vināśo'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ .. 22 ..
तस्यायं कर्मणः प्रातो विपाको मम शोकदः । यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥ 23 ॥
tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ . yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ .. 23 ..
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् । न्यपतदपि दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ 24 ॥
iti bahuvidhamākulāntarātmā kṛpaṇamatīva vilapya kumbhakarṇam . nyapatadapi daśānano bhṛśārtastamanujamindraripuṃ hataṃ viditvā .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In