अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम् । विसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः ॥ 96 ॥
PADACHEDA
अथ अङ्गदः राम-मनः प्रहर्षणम् सु दुष्करम् तम् कृतवान् हि विक्रमम् । विसिस्मिये सः अपि अथ भीम-कर्मा पुनर् च युद्धे स बभूव हर्षितः ॥ ९६ ॥
TRANSLITERATION
atha aṅgadaḥ rāma-manaḥ praharṣaṇam su duṣkaram tam kṛtavān hi vikramam . visismiye saḥ api atha bhīma-karmā punar ca yuddhe sa babhūva harṣitaḥ .. 96 ..
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Mudra Cost for Each Feature
Get Word by Word meaning for 1 Mudra.
Practice with flashcards for 1 Mudra.
Play a shloka for 1 Mudra.
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.