This overlay will guide you through the buttons:

| |
|
एवं विलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत् ॥ 1 ॥
evaṃ vilapamānasya rāvaṇasya durātmanaḥ . śrutvā śokābhibhūtasya triśirā vākyamabravīt .. 1 ..
एवमेव महावीर्यो हतो नस्तात मध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ 2 ॥
evameva mahāvīryo hato nastāta madhyamaḥ . na tu satpuruṣā rājanvilapanti yathā bhavān .. 2 ..
नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो । स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ॥ 3 ॥
nūnaṃ tribhuvaṇasyāpi paryāptastvamasi prabho . sa kasmātprākṛta iva śokasyātmānamīdṛśam .. 3 ..
ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः । सहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥ 4 ॥
brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ . sahasrakharasaṃyukto ratho meghasamasvanaḥ .. 4 ..
त्वयासकृद्वि शस्त्रेण विशस्ता देवदानवाः । स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ 5 ॥
tvayāsakṛdvi śastreṇa viśastā devadānavāḥ . sa sarvāyudhasampanno rāghavaṃ śāstumarhasi .. 5 ..
कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणे । उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह ॥ 6 ॥
kāmaṃ tiṣṭha mahārājanirgamiṣyāmyahaṃ raṇe . uddhariṣyāmi te śatrūngaruḍaḥ pannagāniha .. 6 ..
शम्बरो देवराजेन नरको विष्णुना यथा । तथाद्य शयिता रामो मया युधि निपातितः ॥ 7 ॥
śambaro devarājena narako viṣṇunā yathā . tathādya śayitā rāmo mayā yudhi nipātitaḥ .. 7 ..
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ 8 ॥
śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ . punarjātamivātmānaṃ manyate kālacoditaḥ .. 8 ..
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ 9 ॥
śrutvā triśiraso vākyaṃ devāntakanarāntakau . atikāyaśca tejasvī babhūvuryuddhaharṣitāḥ .. 9 ..
ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः । रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ 10 ॥
tato'hamahamityevaṃ garjanto nairṛtarṣabhāḥ . rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ .. 10 ..
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः । सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः ॥ 11 ॥
antarikṣagatāḥ sarve sarve māyāviśāradāḥ . sarve tridaśadarpaghnāḥ sarve samaradurmadāḥ .. 11 ..
सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्ण कीर्तयः । सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥ 12 ॥
sarve subalasampannāḥ sarve vistīrṇa kīrtayaḥ . sarve samaramāsādya na śrūyante sma nirjitāḥ .. 12 ..
सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः । सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा ॥ 13 ॥
sarve'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ . sarve pravarajijñānāḥ sarve labdhavarāstathā .. 13 ..
स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलश्रियार्दनैः । रराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः ॥ 14 ॥
sa taistathā bhāskaratulyavarcasaiḥ sutairvṛtaḥ śatrubalaśriyārdanaiḥ . rarāja rājā maghavānyathāmarairvṛto mahādānavadarpanāśanaiḥ .. 14 ..
स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः । आशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे ॥ 15 ॥
sa putrānsampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ . āśīrbhiśca praśastābhiḥ preṣayāmāsa vai raṇe .. 15 ..
युध्दोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः । रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ 16 ॥
yudhdonmattaṃ ca mattaṃ ca bhrātarau cāpi rāvaṇaḥ . rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge .. 16 ..
तेऽभिवाद्य महात्मानं रावणं लोकरावणम् । कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ 17 ॥
te'bhivādya mahātmānaṃ rāvaṇaṃ lokarāvaṇam . kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire .. 17 ..
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः । निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ 18 ॥
sarvauṣadhībhirgandhaiśca samālabhya mahābalāḥ . nirjagmurnairṛtaśreṣṭhāḥ ṣaḍete yuddhakāṅkṣiṇaḥ .. 18 ..
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ॥ 19 ॥
triśirāścātikāyaśca devāntakanarāntakau . mahodaramahāpārśvau nirjagmuḥ kālacoditāḥ .. 19 ..
ततः सुदर्शनं नाम नीलजीमूतसंनिभम् । ऐरावतकुले जातमारुरोह महोदरः ॥ 20 ॥
tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham . airāvatakule jātamāruroha mahodaraḥ .. 20 ..
सर्वायुधसमायुक्तं स्तूणीभिश्चाप्यलंकृतम् । रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ 21 ॥
sarvāyudhasamāyuktaṃ stūṇībhiścāpyalaṃkṛtam . rarāja gajamāsthāya savitevāstamūrdhani .. 21 ..
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ 22 ॥
hayottamasamāyuktaṃ sarvāyudhasamākulam . āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ .. 22 ..
त्रिशिरा रथमास्थाय विरराज धनुर्धरः । सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥ 23 ॥
triśirā rathamāsthāya virarāja dhanurdharaḥ . savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ .. 23 ..
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे । हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ 24 ॥
tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame . himavāniva śailendrastribhiḥ kāñcanaparvataiḥ .. 24 ..
अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा । आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ 25 ॥
atikāyo'titejasvī rākṣasendrasutastadā . āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām .. 25 ..
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् । तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् ॥ 26 ॥
sucakrākṣaṃ susaṃyuktaṃ svanukarṣaṃ sukūbaram . tūṇībāṇāsanairdīptaṃ prāsāsi parighākulam .. 26 ..
स काञ्चनविचित्रेण किरीटेन विराजता । भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन् ॥ 27 ॥
sa kāñcanavicitreṇa kirīṭena virājatā . bhūṣaṇaiśca babhau meruḥ prabhābhiriva bhāsayan .. 27 ..
स रराज रथे तस्मिन्राजसूनुर्महाबलः । वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ 28 ॥
sa rarāja rathe tasminrājasūnurmahābalaḥ . vṛto nairṛtaśārdūlairvajrapāṇirivāmaraiḥ .. 28 ..
हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् । मनोजवं महाकायमारुरोह नरान्तकः ॥ 29 ॥
hayamuccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam . manojavaṃ mahākāyamāruroha narāntakaḥ .. 29 ..
गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः । शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ 30 ॥
gṛhītvā prāsamuklābhaṃ virarāja narāntakaḥ . śaktimādāya tejasvī guhaḥ śikhigato yathā .. 30 ..
देवान्तकः समादाय परिघं हेमभूषणम् । परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ 31 ॥
devāntakaḥ samādāya parighaṃ hemabhūṣaṇam . parigṛhya giriṃ dorbhyāṃ vapurviṣṇorviḍambayan .. 31 ..
महापार्श्वो महातेजा गदामादाय वीर्यवान् । विरराज गदापाणिः कुबेर इव संयुगे ॥ 32 ॥
mahāpārśvo mahātejā gadāmādāya vīryavān . virarāja gadāpāṇiḥ kubera iva saṃyuge .. 32 ..
ते प्रतस्थुर्महात्मानोमरावृत्या सुरा इव । तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः ॥ 33 ॥
te pratasthurmahātmānomarāvṛtyā surā iva . tān gajaiśca turaṅgaiśca rathaiścāmbudanisvanaiḥ .. 33 ..
अनुत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः । ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः ॥ 34 ॥
anutpeturmahātmāno rākṣasāḥ pravarāyudhāḥ . te virejurmahātmāno kumārāḥ sūryavarcasaḥ .. 34 ..
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे । प्रगृहीता बभौ तेषां छत्राणामावलिः सिता ॥ 35 ॥
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare . pragṛhītā babhau teṣāṃ chatrāṇāmāvaliḥ sitā .. 35 ..
शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे । मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ 36 ॥
śāradābhrapratīkāśāṃ haṃsāvalirivāmbare . maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam .. 36 ..
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः । जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ॥ 37 ॥
iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ . jagarjuśca praṇeduśca cikṣipuścāpi sāyakān .. 37 ..
जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः । क्ष्वेडितास्फोटितानां वै सञ्चचालेव मेदिनी ॥ 38 ॥
jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ . kṣveḍitāsphoṭitānāṃ vai sañcacāleva medinī .. 38 ..
रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम् । तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ॥ 39 ॥
rakṣasāṃ siṃhanādaiśca saṃsphoṭitamivāmbaram . te'bhiniṣkramya muditā rākṣasendrā mahābalāḥ .. 39 ..
ददृशुर्वानरानीकं समुद्यतशिलानगम् । हरयोऽपि महात्मानो ददृशु राक्षसेन्द्रा महाबलम् ॥ 40 ॥
dadṛśurvānarānīkaṃ samudyataśilānagam . harayo'pi mahātmāno dadṛśu rākṣasendrā mahābalam .. 40 ..
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् । नीलजीमूतसङ्काशं समुद्यतमहायुधम् ॥ 41 ॥
hastyaśvarathasambādhaṃ kiṅkiṇīśatanāditam . nīlajīmūtasaṅkāśaṃ samudyatamahāyudham .. 41 ..
दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् । तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवङ्गमाः ॥ 42 ॥
dīptānalaraviprakhyairnairṛtaiḥ sarvato vṛtam . taddṛṣṭvā balamāyāntaṃ labdhalakṣyāḥ plavaṅgamāḥ .. 42 ..
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः । अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः  ॥ 43 ॥
samudyatamahāśailāḥ sampraṇedurmuhurmuhuḥ . amṛṣyamāṇā rakṣāṃsi pratinardanta vānarāḥ  .. 43 ..
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ 44 ॥
tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām . amṛṣyamāṇāḥ paraharṣamugraṃ mahābalā bhīmataraṃ vineduḥ .. 44 ..
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः । विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ 45 ॥
te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ . vicerurudyataiḥ śailairnagāḥ śikhariṇo yathā .. 45 ..
के चिदाकाशमाविश्य के चिदुर्व्यां प्लवङ्गमाः । रक्षस्सैन्येषु सङ्क्रुद्धा केचिद् द्रुमशिलायुधाः ॥ 46 ॥
ke cidākāśamāviśya ke cidurvyāṃ plavaṅgamāḥ . rakṣassainyeṣu saṅkruddhā kecid drumaśilāyudhāḥ .. 46 ..
द्रुमांश्च विपुलस्कन्थान् गृह्य वानरपुङ्गवाः । तद् युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ 47 ॥
drumāṃśca vipulaskanthān gṛhya vānarapuṅgavāḥ . tad yuddhamabhavad ghoraṃ rakṣovānarasaṅkulam .. 47 ..
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् । बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ 48 ॥
te pādapaśilāśailaiścakrurvṛṣṭimanūpamām . bāṇaughairvāryamāṇāśca harayo bhīmavikramāḥ .. 48 ..
सिंहनादान्विनेदुश्च रणे राक्षसवानराः । शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवङ्गमाः ॥ 49 ॥
siṃhanādānvineduśca raṇe rākṣasavānarāḥ . śilābhiścūrṇayāmāsuryātudhānānplavaṅgamāḥ .. 49 ..
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । के चिद्रथगतान्वीरान्गजवाजिगतानपि ॥ 50 ॥
nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān . ke cidrathagatānvīrāngajavājigatānapi .. 50 ..
निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवङ्गमाः । शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः ॥ 51 ॥
nijaghnuḥ sahasāplutya yātudhānānplavaṅgamāḥ . śailaśṛṅgānvitāṅgāste muṣṭibhirvāntalocanāḥ .. 51 ..
चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः । राक्षसाश्च शरैस्तीक्ष्णैर्बिदुः कपिकुञ्जरान् ॥ 52 ॥
celuḥ petuśca neduśca tatra rākṣasapuṅgavāḥ . rākṣasāśca śaraistīkṣṇairbiduḥ kapikuñjarān .. 52 ..
शूलमुद्गरखडगैश्च जघ्नुः प्रासैश्च शक्तिभिः । अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ 53 ॥
śūlamudgarakhaḍagaiśca jaghnuḥ prāsaiśca śaktibhiḥ . anyonyaṃ pātayāmāsuḥ parasparajayaiṣiṇaḥ .. 53 ..
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः । ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ 54 ॥
ripuśoṇitadigdhāṅgāstatra vānararākṣasāḥ . tataḥ śailaiśca khaḍgaiśca visṛṣṭairharirākṣasaiḥ .. 54 ..
मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता । विकीर्णैः पर्वताकारै रक्षोभिररिमर्दितैः । आसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः । ॥ 55 ॥
muhūrtenāvṛtā bhūmirabhavacchoṇitāplutā . vikīrṇaiḥ parvatākārai rakṣobhirarimarditaiḥ . āsīd vasumatī pūrṇā tadā yuddhamadānvitaiḥ . .. 55 ..
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः । वानरान्वानरैरेव जग्नुस्ते रजनीचराः ॥ 56 ॥
ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ . vānarānvānaraireva jagnuste rajanīcarāḥ .. 56 ..
वानरान् वानरैरेव जघ्नुस्ते नैरृतर्षभाः । राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ 57 ॥
vānarān vānaraireva jaghnuste nairṛtarṣabhāḥ . rākṣasānrākṣasaireva jaghnuste vānarā api .. 57 ..
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् । तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ 58 ॥
ākṣipya ca śilāsteṣāṃ nijaghnū rākṣasā harīn . teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ .. 58 ..
निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम् । सिंहनादान् विनेदुश्च रणे राक्षसवानराः ॥ 59 ॥
nirjaghnuḥ śailaśṛṅgaiśca bibhiduśca parasparam . siṃhanādān vineduśca raṇe rākṣasavānarāḥ .. 59 ..
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ 60 ॥
chinnavarmatanutrāṇā rākṣasā vānarairhatāḥ . rudhiraṃ prasrutāstatra rasasāramiva drumāḥ .. 60 ..
रथेन च रथं चापि वारणेनारि वारणम् । हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ॥ 61 ॥
rathena ca rathaṃ cāpi vāraṇenāri vāraṇam . hayena ca hayaṃ kecinnijaghnurvānarā raṇe .. 61 ..
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः । राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ॥ 62 ॥
kṣuraprairardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ . rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñśilāḥ .. 62 ..
विकीर्णैः पर्वतास्तैश्च द्रुमैश्छिन्नैश्च संयुगे । हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥ 63 ॥
vikīrṇaiḥ parvatāstaiśca drumaiśchinnaiśca saṃyuge . hataiśca kapirakṣobhirdurgamā vasudhābhavat .. 63 ..
ते वानरा गर्वितहृष्टचेष्टा सङ्ग्राममासाद्य भयं विमुच्य । युद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः ॥ 64 ॥
te vānarā garvitahṛṣṭaceṣṭā saṅgrāmamāsādya bhayaṃ vimucya . yuddhaṃ sma sarve saha rākṣasaiste nānāyudhāścakruradīnasattvāḥ .. 64 ..
तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु । निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ 65 ॥
tasminpravṛtte tumule vimarde prahṛṣyamāṇeṣu valī mukheṣu . nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ .. 65 ..
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य । नरान्तको वानरसैन्यंमुग्रं महार्णवं मीन इवाविवेश ॥ 66 ॥
tato hayaṃ mārutatulyavegamāruhya śaktiṃ niśitāṃ pragṛhya . narāntako vānarasainyaṃmugraṃ mahārṇavaṃ mīna ivāviveśa .. 66 ..
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ 67 ॥
sa vānarān sapta śatāni vīraḥ prāsena dīptena vinirbibheda . ekaḥ kṣaṇenendraripurmahātmā jaghāna sainyaṃ haripuṅgavānām .. 67 ..
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् । चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ 68 ॥
dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam . carantaṃ harisainyeṣu vidyādharamaharṣayaḥ .. 68 ..
स तस्य ददृशे मार्गो मांसशोणितकर्दमः । पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ 69 ॥
sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ . patitaiḥ parvatākārairvānarairabhisaṃvṛtaḥ .. 69 ..
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः । तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ 70 ॥
yāvadvikramituṃ buddhiṃ cakruḥ plavagapuṅgavāḥ . tāvadetānatikramya nirbibheda narāntakaḥ .. 70 ..
ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः । ददाह हरिसैन्यानि वनानीव विभावसुः ॥ 71 ॥
jvalantaṃ prāsamudyamya saṅgrāmāgre narāntakaḥ . dadāha harisainyāni vanānīva vibhāvasuḥ .. 71 ..
यावदुत्पाटयामासुर्वृक्षाञ्शैलान् वनौकसः । तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ 72 ॥
yāvadutpāṭayāmāsurvṛkṣāñśailān vanaukasaḥ . tāvatprāsahatāḥ peturvajrakṛttā ivācalāḥ .. 72 ..
दिक्षु सर्वासु बलवान्विचचार नरान्तकः । प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः ॥ 73 ॥
dikṣu sarvāsu balavānvicacāra narāntakaḥ . pramṛdnansarvato yuddhe prāvṛṭkāle yathānilaḥ .. 73 ..
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः । उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ 74 ॥
na śekurdhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ . utpatantaṃ sthitaṃ yāntaṃ sarvānvivyādha vīryavān .. 74 ..
एकेनान्तककल्पेन प्रासेनादित्यतेजसा । भग्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ 75 ॥
ekenāntakakalpena prāsenādityatejasā . bhagnāni harisainyāni nipeturdharaṇītale .. 75 ..
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् । न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ 76 ॥
vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam . na śekurvānarāḥ soḍhuṃ te vinedurmahāsvanam .. 76 ..
पततां हरिवीराणां रूपाणि प्रचकाशिरे । वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव ॥ 77 ॥
patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire . vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva .. 77 ..
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः । तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ 78 ॥
ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ . te'svasthā vānaraśreṣṭhāḥ sugrīvamupatasthire .. 78 ..
प्रेक्षमाणः स सुग्रीवो ददर्श हरिवाहिनीम् । नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः ॥ 79 ॥
prekṣamāṇaḥ sa sugrīvo dadarśa harivāhinīm . narāntakabhayatrastāṃ vidravantīṃ yatastataḥ .. 79 ..
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ॥ 80 ॥
vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam . gṛhītaprāsamāyāntaṃ hayapṛṣṭhapratiṣṭhitam .. 80 ..
दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः । कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ 81 ॥
dṛṣṭvovāca mahātejāḥ sugrīvo vānarādhipaḥ . kumāramaṅgadaṃ vīraṃ śakratulyaparākramam .. 81 ..
गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः । क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ 82 ॥
gacchainaṃ rākṣasaṃ vīra yo'sau turagamāsthitaḥ . kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇairviyojaya .. 82 ..
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा । अनीकान्मेघसङ्काशादंशुमानिव वीर्यवान् ॥ 83 ॥
sa bharturvacanaṃ śrutvā niṣpapātāṅgadastadā . anīkānmeghasaṅkāśādaṃśumāniva vīryavān .. 83 ..
शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः । रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥ 84 ॥
śailasaṅghātasaṅkāśo harīṇāmuttamo'ṅgadaḥ . rarājāṅgadasaṃnaddhaḥ sadhāturiva parvataḥ .. 84 ..
निरायुधो महातेजाः केवलं नखदंष्ट्रवान् । नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः ॥ 85 ॥
nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān . narāntakamabhikramya vāliputro'bravīd vacaḥ .. 85 ..
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि । अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ॥ 86 ॥
tiṣṭha kiṃ prākṛtairebhirharibhistvaṃ kariṣyasi . asminvajrasamasparśe prāsaṃ kṣipa mamorasi .. 86 ..
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । सन्दश्य दशनैरोष्ठं निश्वस्य च भुजङ्गवत् । अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ 87 ॥
aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ . sandaśya daśanairoṣṭhaṃ niśvasya ca bhujaṅgavat . abhigamyāṅgadaṃ kruddho vāliputraṃ narāntakaḥ .. 87 ..
स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ 88 ॥
sa prāsamāvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja . sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau .. 88 ..
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । तलं समुद्यम्य स वालिपुत्रस् तुरङ्गमस्याभिजघान मूर्ध्नि ॥ 89 ॥
taṃ prāsamālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam . talaṃ samudyamya sa vāliputras turaṅgamasyābhijaghāna mūrdhni .. 89 ..
निमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसंनिकाशः । स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥ 90 ॥
nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo'calasaṃnikāśaḥ . sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā .. 90 ..
नरान्तकः क्रोधवशं जगाम हतं तुरंगं पतितं समीक्ष्य । स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ 91 ॥
narāntakaḥ krodhavaśaṃ jagāma hataṃ turaṃgaṃ patitaṃ samīkṣya . sa muṣṭimudyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram .. 91 ..
अथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् । मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिस्मिये च ॥ 92 ॥
athāṅgado muṣṭiviśīrṇamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam . muhurvijajvāla mumoha cāpi saṃjñāṃ samāsādya visismiye ca .. 92 ..
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ 93 ॥
athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam . nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ .. 93 ..
स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ्शोणितदिग्धगात्रः । नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥ 94 ॥
sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañśoṇitadigdhagātraḥ . narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ .. 94 ..
तदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥ 95 ॥
tadāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ . babhūva tasminnihate'gryavīre narāntake vālisutena saṅkhye .. 95 ..
अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम् । विसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः ॥ 96 ॥
athāṅgado rāmamanaḥ praharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam . visismiye so'pyatha bhīmakarmā punaśca yuddhe sa babhūva harṣitaḥ .. 96 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In