This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 69

Angadha Kills Narantaka

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एवं विलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत् ।। 1 ।।
evaṃ vilapamānasya rāvaṇasya durātmanaḥ | śrutvā śokābhibhūtasya triśirā vākyamabravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   1

एवमेव महावीर्यो हतो नस्तात मध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ।। 2 ।।
evameva mahāvīryo hato nastāta madhyamaḥ | na tu satpuruṣā rājanvilapanti yathā bhavān || 2 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   2

नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो । स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ।। 3 ।।
nūnaṃ tribhuvaṇasyāpi paryāptastvamasi prabho | sa kasmātprākṛta iva śokasyātmānamīdṛśam || 3 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   3

ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः । सहस्रखरसंयुक्तो रथो मेघसमस्वनः ।। 4 ।।
brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ | sahasrakharasaṃyukto ratho meghasamasvanaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   4

त्वयासकृद्वि शस्त्रेण विशस्ता देवदानवाः । स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ।। 5 ।।
tvayāsakṛdvi śastreṇa viśastā devadānavāḥ | sa sarvāyudhasampanno rāghavaṃ śāstumarhasi || 5 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   5

कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणे । उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह ।। 6 ।।
kāmaṃ tiṣṭha mahārājanirgamiṣyāmyahaṃ raṇe | uddhariṣyāmi te śatrūngaruḍaḥ pannagāniha || 6 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   6

शम्बरो देवराजेन नरको विष्णुना यथा । तथाद्य शयिता रामो मया युधि निपातितः ।। 7 ।।
śambaro devarājena narako viṣṇunā yathā | tathādya śayitā rāmo mayā yudhi nipātitaḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   7

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । पुनर्जातमिवात्मानं मन्यते कालचोदितः ।। 8 ।।
śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ | punarjātamivātmānaṃ manyate kālacoditaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   8

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ।। 9 ।।
śrutvā triśiraso vākyaṃ devāntakanarāntakau | atikāyaśca tejasvī babhūvuryuddhaharṣitāḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   9

ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः । रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ।। 10 ।।
tato'hamahamityevaṃ garjanto nairṛtarṣabhāḥ | rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   10

अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः । सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः ।। 11 ।।
antarikṣagatāḥ sarve sarve māyāviśāradāḥ | sarve tridaśadarpaghnāḥ sarve samaradurmadāḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   11

सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्ण कीर्तयः । सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ।। 12 ।।
sarve subalasampannāḥ sarve vistīrṇa kīrtayaḥ | sarve samaramāsādya na śrūyante sma nirjitāḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   12

सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः । सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा ।। 13 ।।
sarve'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ | sarve pravarajijñānāḥ sarve labdhavarāstathā || 13 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   13

स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलश्रियार्दनैः । रराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः ।। 14 ।।
sa taistathā bhāskaratulyavarcasaiḥ sutairvṛtaḥ śatrubalaśriyārdanaiḥ | rarāja rājā maghavānyathāmarairvṛto mahādānavadarpanāśanaiḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   14

स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः । आशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे ।। 15 ।।
sa putrānsampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ | āśīrbhiśca praśastābhiḥ preṣayāmāsa vai raṇe || 15 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   15

युध्दोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः । रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ।। 16 ।।
yudhdonmattaṃ ca mattaṃ ca bhrātarau cāpi rāvaṇaḥ | rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge || 16 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   16

तेऽभिवाद्य महात्मानं रावणं लोकरावणम् । कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ।। 17 ।।
te'bhivādya mahātmānaṃ rāvaṇaṃ lokarāvaṇam | kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire || 17 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   17

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः । निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ।। 18 ।।
sarvauṣadhībhirgandhaiśca samālabhya mahābalāḥ | nirjagmurnairṛtaśreṣṭhāḥ ṣaḍete yuddhakāṅkṣiṇaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   18

त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ।। 19 ।।
triśirāścātikāyaśca devāntakanarāntakau | mahodaramahāpārśvau nirjagmuḥ kālacoditāḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   19

ततः सुदर्शनं नाम नीलजीमूतसंनिभम् । ऐरावतकुले जातमारुरोह महोदरः ।। 20 ।।
tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham | airāvatakule jātamāruroha mahodaraḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   20

सर्वायुधसमायुक्तं स्तूणीभिश्चाप्यलंकृतम् । रराज गजमास्थाय सवितेवास्तमूर्धनि ।। 21 ।।
sarvāyudhasamāyuktaṃ stūṇībhiścāpyalaṃkṛtam | rarāja gajamāsthāya savitevāstamūrdhani || 21 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   21

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ।। 22 ।।
hayottamasamāyuktaṃ sarvāyudhasamākulam | āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   22

त्रिशिरा रथमास्थाय विरराज धनुर्धरः । सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ।। 23 ।।
triśirā rathamāsthāya virarāja dhanurdharaḥ | savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   23

त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे । हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ।। 24 ।।
tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame | himavāniva śailendrastribhiḥ kāñcanaparvataiḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   24

अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा । आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ।। 25 ।।
atikāyo'titejasvī rākṣasendrasutastadā | āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām || 25 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   25

सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् । तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् ।। 26 ।।
sucakrākṣaṃ susaṃyuktaṃ svanukarṣaṃ sukūbaram | tūṇībāṇāsanairdīptaṃ prāsāsi parighākulam || 26 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   26

स काञ्चनविचित्रेण किरीटेन विराजता । भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन् ।। 27 ।।
sa kāñcanavicitreṇa kirīṭena virājatā | bhūṣaṇaiśca babhau meruḥ prabhābhiriva bhāsayan || 27 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   27

स रराज रथे तस्मिन्राजसूनुर्महाबलः । वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ।। 28 ।।
sa rarāja rathe tasminrājasūnurmahābalaḥ | vṛto nairṛtaśārdūlairvajrapāṇirivāmaraiḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   28

हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् । मनोजवं महाकायमारुरोह नरान्तकः ।। 29 ।।
hayamuccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam | manojavaṃ mahākāyamāruroha narāntakaḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   29

गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः । शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ।। 30 ।।
gṛhītvā prāsamuklābhaṃ virarāja narāntakaḥ | śaktimādāya tejasvī guhaḥ śikhigato yathā || 30 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   30

देवान्तकः समादाय परिघं हेमभूषणम् । परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ।। 31 ।।
devāntakaḥ samādāya parighaṃ hemabhūṣaṇam | parigṛhya giriṃ dorbhyāṃ vapurviṣṇorviḍambayan || 31 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   31

महापार्श्वो महातेजा गदामादाय वीर्यवान् । विरराज गदापाणिः कुबेर इव संयुगे ।। 32 ।।
mahāpārśvo mahātejā gadāmādāya vīryavān | virarāja gadāpāṇiḥ kubera iva saṃyuge || 32 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   32

ते प्रतस्थुर्महात्मानोमरावृत्या सुरा इव । तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः ।। 33 ।।
te pratasthurmahātmānomarāvṛtyā surā iva | tān gajaiśca turaṅgaiśca rathaiścāmbudanisvanaiḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   33

अनुत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः । ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः ।। 34 ।।
anutpeturmahātmāno rākṣasāḥ pravarāyudhāḥ | te virejurmahātmāno kumārāḥ sūryavarcasaḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   34

किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे । प्रगृहीता बभौ तेषां छत्राणामावलिः सिता ।। 35 ।।
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare | pragṛhītā babhau teṣāṃ chatrāṇāmāvaliḥ sitā || 35 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   35

शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे । मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।। 36 ।।
śāradābhrapratīkāśāṃ haṃsāvalirivāmbare | maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam || 36 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   36

इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः । जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ।। 37 ।।
iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ | jagarjuśca praṇeduśca cikṣipuścāpi sāyakān || 37 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   37

जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः । क्ष्वेडितास्फोटितानां वै सञ्चचालेव मेदिनी ।। 38 ।।
jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ | kṣveḍitāsphoṭitānāṃ vai sañcacāleva medinī || 38 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   38

रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम् । तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ।। 39 ।।
rakṣasāṃ siṃhanādaiśca saṃsphoṭitamivāmbaram | te'bhiniṣkramya muditā rākṣasendrā mahābalāḥ || 39 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   39

ददृशुर्वानरानीकं समुद्यतशिलानगम् । हरयोऽपि महात्मानो ददृशु राक्षसेन्द्रा महाबलम् ।। 40 ।।
dadṛśurvānarānīkaṃ samudyataśilānagam | harayo'pi mahātmāno dadṛśu rākṣasendrā mahābalam || 40 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   40

हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् । नीलजीमूतसङ्काशं समुद्यतमहायुधम् ।। 41 ।।
hastyaśvarathasambādhaṃ kiṅkiṇīśatanāditam | nīlajīmūtasaṅkāśaṃ samudyatamahāyudham || 41 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   41

दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् । तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवङ्गमाः ।। 42 ।।
dīptānalaraviprakhyairnairṛtaiḥ sarvato vṛtam | taddṛṣṭvā balamāyāntaṃ labdhalakṣyāḥ plavaṅgamāḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   42

समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः । अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः  ।। 43 ।।
samudyatamahāśailāḥ sampraṇedurmuhurmuhuḥ | amṛṣyamāṇā rakṣāṃsi pratinardanta vānarāḥ  || 43 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   43

ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ।। 44 ।।
tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām | amṛṣyamāṇāḥ paraharṣamugraṃ mahābalā bhīmataraṃ vineduḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   44

ते राक्षसबलं घोरं प्रविश्य हरियूथपाः । विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ।। 45 ।।
te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ | vicerurudyataiḥ śailairnagāḥ śikhariṇo yathā || 45 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   45

के चिदाकाशमाविश्य के चिदुर्व्यां प्लवङ्गमाः । रक्षस्सैन्येषु सङ्क्रुद्धा केचिद् द्रुमशिलायुधाः ।। 46 ।।
ke cidākāśamāviśya ke cidurvyāṃ plavaṅgamāḥ | rakṣassainyeṣu saṅkruddhā kecid drumaśilāyudhāḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   46

द्रुमांश्च विपुलस्कन्थान् गृह्य वानरपुङ्गवाः । तद् युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। 47 ।।
drumāṃśca vipulaskanthān gṛhya vānarapuṅgavāḥ | tad yuddhamabhavad ghoraṃ rakṣovānarasaṅkulam || 47 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   47

ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् । बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ।। 48 ।।
te pādapaśilāśailaiścakrurvṛṣṭimanūpamām | bāṇaughairvāryamāṇāśca harayo bhīmavikramāḥ || 48 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   48

सिंहनादान्विनेदुश्च रणे राक्षसवानराः । शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवङ्गमाः ।। 49 ।।
siṃhanādānvineduśca raṇe rākṣasavānarāḥ | śilābhiścūrṇayāmāsuryātudhānānplavaṅgamāḥ || 49 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   49

निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । के चिद्रथगतान्वीरान्गजवाजिगतानपि ।। 50 ।।
nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān | ke cidrathagatānvīrāngajavājigatānapi || 50 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   50

निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवङ्गमाः । शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः ।। 51 ।।
nijaghnuḥ sahasāplutya yātudhānānplavaṅgamāḥ | śailaśṛṅgānvitāṅgāste muṣṭibhirvāntalocanāḥ || 51 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   51

चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः । राक्षसाश्च शरैस्तीक्ष्णैर्बिदुः कपिकुञ्जरान् ।। 52 ।।
celuḥ petuśca neduśca tatra rākṣasapuṅgavāḥ | rākṣasāśca śaraistīkṣṇairbiduḥ kapikuñjarān || 52 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   52

शूलमुद्गरखडगैश्च जघ्नुः प्रासैश्च शक्तिभिः । अन्योन्यं पातयामासुः परस्परजयैषिणः ।। 53 ।।
śūlamudgarakhaḍagaiśca jaghnuḥ prāsaiśca śaktibhiḥ | anyonyaṃ pātayāmāsuḥ parasparajayaiṣiṇaḥ || 53 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   53

रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः । ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ।। 54 ।।
ripuśoṇitadigdhāṅgāstatra vānararākṣasāḥ | tataḥ śailaiśca khaḍgaiśca visṛṣṭairharirākṣasaiḥ || 54 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   54

मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता । विकीर्णैः पर्वताकारै रक्षोभिररिमर्दितैः । आसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः । ।। 55 ।।
muhūrtenāvṛtā bhūmirabhavacchoṇitāplutā | vikīrṇaiḥ parvatākārai rakṣobhirarimarditaiḥ | āsīd vasumatī pūrṇā tadā yuddhamadānvitaiḥ | || 55 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   55

आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः । वानरान्वानरैरेव जग्नुस्ते रजनीचराः ।। 56 ।।
ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ | vānarānvānaraireva jagnuste rajanīcarāḥ || 56 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   56

वानरान् वानरैरेव जघ्नुस्ते नैरृतर्षभाः । राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ।। 57 ।।
vānarān vānaraireva jaghnuste nairṛtarṣabhāḥ | rākṣasānrākṣasaireva jaghnuste vānarā api || 57 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   57

आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् । तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ।। 58 ।।
ākṣipya ca śilāsteṣāṃ nijaghnū rākṣasā harīn | teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ || 58 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   58

निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम् । सिंहनादान् विनेदुश्च रणे राक्षसवानराः ।। 59 ।।
nirjaghnuḥ śailaśṛṅgaiśca bibhiduśca parasparam | siṃhanādān vineduśca raṇe rākṣasavānarāḥ || 59 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   59

छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ।। 60 ।।
chinnavarmatanutrāṇā rākṣasā vānarairhatāḥ | rudhiraṃ prasrutāstatra rasasāramiva drumāḥ || 60 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   60

रथेन च रथं चापि वारणेनारि वारणम् । हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ।। 61 ।।
rathena ca rathaṃ cāpi vāraṇenāri vāraṇam | hayena ca hayaṃ kecinnijaghnurvānarā raṇe || 61 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   61

क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः । राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ।। 62 ।।
kṣuraprairardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ | rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñśilāḥ || 62 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   62

विकीर्णैः पर्वतास्तैश्च द्रुमैश्छिन्नैश्च संयुगे । हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ।। 63 ।।
vikīrṇaiḥ parvatāstaiśca drumaiśchinnaiśca saṃyuge | hataiśca kapirakṣobhirdurgamā vasudhābhavat || 63 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   63

ते वानरा गर्वितहृष्टचेष्टा सङ्ग्राममासाद्य भयं विमुच्य । युद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः ।। 64 ।।
te vānarā garvitahṛṣṭaceṣṭā saṅgrāmamāsādya bhayaṃ vimucya | yuddhaṃ sma sarve saha rākṣasaiste nānāyudhāścakruradīnasattvāḥ || 64 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   64

तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु । निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ।। 65 ।।
tasminpravṛtte tumule vimarde prahṛṣyamāṇeṣu valī mukheṣu | nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ || 65 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   65

ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य । नरान्तको वानरसैन्यंमुग्रं महार्णवं मीन इवाविवेश ।। 66 ।।
tato hayaṃ mārutatulyavegamāruhya śaktiṃ niśitāṃ pragṛhya | narāntako vānarasainyaṃmugraṃ mahārṇavaṃ mīna ivāviveśa || 66 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   66

स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ।। 67 ।।
sa vānarān sapta śatāni vīraḥ prāsena dīptena vinirbibheda | ekaḥ kṣaṇenendraripurmahātmā jaghāna sainyaṃ haripuṅgavānām || 67 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   67

ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् । चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ।। 68 ।।
dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam | carantaṃ harisainyeṣu vidyādharamaharṣayaḥ || 68 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   68

स तस्य ददृशे मार्गो मांसशोणितकर्दमः । पतितैः पर्वताकारैर्वानरैरभिसंवृतः ।। 69 ।।
sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ | patitaiḥ parvatākārairvānarairabhisaṃvṛtaḥ || 69 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   69

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः । तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ।। 70 ।।
yāvadvikramituṃ buddhiṃ cakruḥ plavagapuṅgavāḥ | tāvadetānatikramya nirbibheda narāntakaḥ || 70 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   70

ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः । ददाह हरिसैन्यानि वनानीव विभावसुः ।। 71 ।।
jvalantaṃ prāsamudyamya saṅgrāmāgre narāntakaḥ | dadāha harisainyāni vanānīva vibhāvasuḥ || 71 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   71

यावदुत्पाटयामासुर्वृक्षाञ्शैलान् वनौकसः । तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ।। 72 ।।
yāvadutpāṭayāmāsurvṛkṣāñśailān vanaukasaḥ | tāvatprāsahatāḥ peturvajrakṛttā ivācalāḥ || 72 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   72

दिक्षु सर्वासु बलवान्विचचार नरान्तकः । प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः ।। 73 ।।
dikṣu sarvāsu balavānvicacāra narāntakaḥ | pramṛdnansarvato yuddhe prāvṛṭkāle yathānilaḥ || 73 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   73

न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः । उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ।। 74 ।।
na śekurdhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ | utpatantaṃ sthitaṃ yāntaṃ sarvānvivyādha vīryavān || 74 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   74

एकेनान्तककल्पेन प्रासेनादित्यतेजसा । भग्नानि हरिसैन्यानि निपेतुर्धरणीतले ।। 75 ।।
ekenāntakakalpena prāsenādityatejasā | bhagnāni harisainyāni nipeturdharaṇītale || 75 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   75

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् । न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ।। 76 ।।
vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam | na śekurvānarāḥ soḍhuṃ te vinedurmahāsvanam || 76 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   76

पततां हरिवीराणां रूपाणि प्रचकाशिरे । वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव ।। 77 ।।
patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire | vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva || 77 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   77

ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः । तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ।। 78 ।।
ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ | te'svasthā vānaraśreṣṭhāḥ sugrīvamupatasthire || 78 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   78

प्रेक्षमाणः स सुग्रीवो ददर्श हरिवाहिनीम् । नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः ।। 79 ।।
prekṣamāṇaḥ sa sugrīvo dadarśa harivāhinīm | narāntakabhayatrastāṃ vidravantīṃ yatastataḥ || 79 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   79

विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ।। 80 ।।
vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam | gṛhītaprāsamāyāntaṃ hayapṛṣṭhapratiṣṭhitam || 80 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   80

दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः । कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ।। 81 ।।
dṛṣṭvovāca mahātejāḥ sugrīvo vānarādhipaḥ | kumāramaṅgadaṃ vīraṃ śakratulyaparākramam || 81 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   81

गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः । क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ।। 82 ।।
gacchainaṃ rākṣasaṃ vīra yo'sau turagamāsthitaḥ | kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇairviyojaya || 82 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   82

स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा । अनीकान्मेघसङ्काशादंशुमानिव वीर्यवान् ।। 83 ।।
sa bharturvacanaṃ śrutvā niṣpapātāṅgadastadā | anīkānmeghasaṅkāśādaṃśumāniva vīryavān || 83 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   83

शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः । रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ।। 84 ।।
śailasaṅghātasaṅkāśo harīṇāmuttamo'ṅgadaḥ | rarājāṅgadasaṃnaddhaḥ sadhāturiva parvataḥ || 84 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   84

निरायुधो महातेजाः केवलं नखदंष्ट्रवान् । नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः ।। 85 ।।
nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān | narāntakamabhikramya vāliputro'bravīd vacaḥ || 85 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   85

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि । अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ।। 86 ।।
tiṣṭha kiṃ prākṛtairebhirharibhistvaṃ kariṣyasi | asminvajrasamasparśe prāsaṃ kṣipa mamorasi || 86 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   86

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । सन्दश्य दशनैरोष्ठं निश्वस्य च भुजङ्गवत् । अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ।। 87 ।।
aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ | sandaśya daśanairoṣṭhaṃ niśvasya ca bhujaṅgavat | abhigamyāṅgadaṃ kruddho vāliputraṃ narāntakaḥ || 87 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   87

स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ।। 88 ।।
sa prāsamāvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja | sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau || 88 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   88

तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । तलं समुद्यम्य स वालिपुत्रस् तुरङ्गमस्याभिजघान मूर्ध्नि ।। 89 ।।
taṃ prāsamālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam | talaṃ samudyamya sa vāliputras turaṅgamasyābhijaghāna mūrdhni || 89 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   89

निमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसंनिकाशः । स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ।। 90 ।।
nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo'calasaṃnikāśaḥ | sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā || 90 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   90

नरान्तकः क्रोधवशं जगाम हतं तुरंगं पतितं समीक्ष्य । स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ।। 91 ।।
narāntakaḥ krodhavaśaṃ jagāma hataṃ turaṃgaṃ patitaṃ samīkṣya | sa muṣṭimudyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram || 91 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   91

अथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् । मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिस्मिये च ।। 92 ।।
athāṅgado muṣṭiviśīrṇamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam | muhurvijajvāla mumoha cāpi saṃjñāṃ samāsādya visismiye ca || 92 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   92

अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ।। 93 ।।
athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam | nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ || 93 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   93

स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ्शोणितदिग्धगात्रः । नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ।। 94 ।।
sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañśoṇitadigdhagātraḥ | narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ || 94 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   94

तदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ।। 95 ।।
tadāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ | babhūva tasminnihate'gryavīre narāntake vālisutena saṅkhye || 95 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   95

अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम् । विसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः ।। 96 ।।
athāṅgado rāmamanaḥ praharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam | visismiye so'pyatha bhīmakarmā punaśca yuddhe sa babhūva harṣitaḥ || 96 ||

Kanda : Yuddha Kanda

Sarga :   69

Shloka :   96

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In