इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ।। 1 ।।
ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ | ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram || 1 ||
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः । राजन् परिघशक्त्यृष्टिशूलपट्टससङ्कुलम् ।। 2 ।।
dviṣatpakṣamavijñāya nītibāhyāstvabuddhayaḥ | rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṅkulam || 2 ||
सुमहन्नो बलं कस्माद्विषादं भजते भवान् । त्वयाभोगवतींगत्वानिर्जिताःपन्नगायुधि ।। 3 ।।
sumahanno balaṃ kasmādviṣādaṃ bhajate bhavān | tvayābhogavatīṃgatvānirjitāḥpannagāyudhi || 3 ||
कैलासशिखरावासी यक्षैर्बहुभिरावृतः । सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ।। 4 ।।
kailāsaśikharāvāsī yakṣairbahubhirāvṛtaḥ | sumahatkadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ || 4 ||
स महेश्वरसख्येन श्लाघमानस्त्वया विभो । निर्जितः समरे रोषाल्लोकपालो महाबलः ।। 5 ।।
sa maheśvarasakhyena ślāghamānastvayā vibho | nirjitaḥ samare roṣāllokapālo mahābalaḥ || 5 ||
विनिपात्य च यक्षौघान्विक्षोभ्य विगृह्य च । त्वया कैलासशिखराद्विमानमिदमाहृतम् ।। 6 ।।
vinipātya ca yakṣaughānvikṣobhya vigṛhya ca | tvayā kailāsaśikharādvimānamidamāhṛtam || 6 ||
मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता । दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ।। 7 ।।
mayena dānavendreṇa tvadbhayātsakhyamicchatā | duhitā tava bhāryārthe dattā rākṣasapuṅgava || 7 ||
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः । विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ।। 8 ।।
dānavendro madhurnāma vīryotsikto durāsadaḥ | vigṛhya vaśamānītaḥ kumbhīnasyāḥ sukhāvahaḥ || 8 ||
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् । वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ।। 9 ।।
nirjitāste mahābāho nāgā gatvā rasātalam | vāsukistakṣakaḥ śaṅkho jaṭī ca vaśamāhṛtāḥ || 9 ||
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः । त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ।। 10 ।।
akṣayā balavantaśca śūrā labdhavarāḥ punaḥ | tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho || 10 ||
स्वबलं समुपाश्रित्य नीता वशमरिन्दम । मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ।। 11 ।।
svabalaṃ samupāśritya nītā vaśamarindama | māyāścādhigatāstatra bahavo rākṣasādhipa || 11 ||
शूराश्च बलवन्तश्च वरुणस्य सुता रणे । निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ।। 12 ।।
śūrāśca balavantaśca varuṇasya sutā raṇe | nirjitāste mahābāho caturvidhabalānugāḥ || 12 ||
मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् । कालपाशमहावीचिंयमकिंकरपन्नगम् ।। 13 ।।
mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam | kālapāśamahāvīciṃyamakiṃkarapannagam || 13 ||
महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् । अवगाह्य त्वया राजन्यमस्य बलसागरम् ।। 14 ।।
mahājvareṇadurdharṣaṃyamalokamahārṇavam | avagāhya tvayā rājanyamasya balasāgaram || 14 ||
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः ।। 15 ।।
jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ | suyuddhena ca te sarve lokāstatra sutoṣitāḥ || 15 ||
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः । आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ।। 16 ।।
kṣatriyairbahubhirvīraiḥ śakratulyaparākramaiḥ | āsīdvasumatī pūrṇā mahadbhiriva pādapaiḥ || 16 ||
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः ।। 17 ।।
teṣāṃ vīryaguṇotsāhairna samo rāghavo raṇe | prasahya te tvayā rājanhatāḥ paramadurjayāḥ || 17 ||
तिष्ठवाकिंमहाराजश्रमे णतववानरान् । अयमेकोमहाबाहुरिन्द्रजित्क्षपयिष्यति ।। 18 ।।
tiṣṭhavākiṃmahārājaśrame ṇatavavānarān | ayamekomahābāhurindrajitkṣapayiṣyati || 18 ||
अनेनहिमहाराजमहेश्वरमनुत्तमम् । इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः ।। 19 ।।
anenahimahārājamaheśvaramanuttamam | iṣṭvāyajñaṃvarolabdholokeparamadurlabhaḥ || 19 ||
शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् । । गजकछपसम्बाधमश्वमण्डूकसंकुलम् ।। 20 ।।
śaktitomaramīnaṃcavinikīrṇāntraśaivalam | | gajakachapasambādhamaśvamaṇḍūkasaṃkulam || 20 ||
रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् । । रथश्वगजतोयौघंपदातिपुलिनंमहत् ।। 21 ।।
rudrādityamahāgrāhaṃmarudvasumahoragam | | rathaśvagajatoyaughaṃpadātipulinaṃmahat || 21 ||
अनेन हि समासाद्य देवानां बलसागरम् । । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ।। 22 ।।
anena hi samāsādya devānāṃ balasāgaram | | gṛhīto daivatapatirlaṅkāṃ cāpi praveśitaḥ || 22 ||
पितामहनियोगाच्चमुक्तःशम्बरवृत्रहा । गतस्त्रिविष्टप राजन् सर्वदेवनमस्कृतः ।। 23 ।।
pitāmahaniyogāccamuktaḥśambaravṛtrahā | gatastriviṣṭapa rājan sarvadevanamaskṛtaḥ || 23 ||
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद् वानरसेनांतांसरामांनयतिक्षयम् ।। 24 ।।
tameva tvaṃ mahārāja visṛjendrajitaṃ sutam | yāvad vānarasenāṃtāṃsarāmāṃnayatikṣayam || 24 ||
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् । हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ।। 25 ।।
rājannāpadayukteyamāgatā prākṛtājjanāt | hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam || 25 ||