This overlay will guide you through the buttons:

| |
|
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ॥ 1 ॥
ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ . ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram .. 1 ..
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः । राजन् परिघशक्त्यृष्टिशूलपट्टससङ्कुलम् ॥ 2 ॥
dviṣatpakṣamavijñāya nītibāhyāstvabuddhayaḥ . rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṅkulam .. 2 ..
सुमहन्नो बलं कस्माद्विषादं भजते भवान् । त्वयाभोगवतींगत्वानिर्जिताःपन्नगायुधि ॥ 3 ॥
sumahanno balaṃ kasmādviṣādaṃ bhajate bhavān . tvayābhogavatīṃgatvānirjitāḥpannagāyudhi .. 3 ..
कैलासशिखरावासी यक्षैर्बहुभिरावृतः । सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ॥ 4 ॥
kailāsaśikharāvāsī yakṣairbahubhirāvṛtaḥ . sumahatkadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ .. 4 ..
स महेश्वरसख्येन श्लाघमानस्त्वया विभो । निर्जितः समरे रोषाल्लोकपालो महाबलः ॥ 5 ॥
sa maheśvarasakhyena ślāghamānastvayā vibho . nirjitaḥ samare roṣāllokapālo mahābalaḥ .. 5 ..
विनिपात्य च यक्षौघान्विक्षोभ्य विगृह्य च । त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥ 6 ॥
vinipātya ca yakṣaughānvikṣobhya vigṛhya ca . tvayā kailāsaśikharādvimānamidamāhṛtam .. 6 ..
मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता । दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ॥ 7 ॥
mayena dānavendreṇa tvadbhayātsakhyamicchatā . duhitā tava bhāryārthe dattā rākṣasapuṅgava .. 7 ..
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः । विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ 8 ॥
dānavendro madhurnāma vīryotsikto durāsadaḥ . vigṛhya vaśamānītaḥ kumbhīnasyāḥ sukhāvahaḥ .. 8 ..
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् । वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ॥ 9 ॥
nirjitāste mahābāho nāgā gatvā rasātalam . vāsukistakṣakaḥ śaṅkho jaṭī ca vaśamāhṛtāḥ .. 9 ..
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः । त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ॥ 10 ॥
akṣayā balavantaśca śūrā labdhavarāḥ punaḥ . tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho .. 10 ..
स्वबलं समुपाश्रित्य नीता वशमरिन्दम । मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ॥ 11 ॥
svabalaṃ samupāśritya nītā vaśamarindama . māyāścādhigatāstatra bahavo rākṣasādhipa .. 11 ..
शूराश्च बलवन्तश्च वरुणस्य सुता रणे । निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ॥ 12 ॥
śūrāśca balavantaśca varuṇasya sutā raṇe . nirjitāste mahābāho caturvidhabalānugāḥ .. 12 ..
मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् । कालपाशमहावीचिंयमकिंकरपन्नगम् ॥ 13 ॥
mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam . kālapāśamahāvīciṃyamakiṃkarapannagam .. 13 ..
महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् । अवगाह्य त्वया राजन्यमस्य बलसागरम् ॥ 14 ॥
mahājvareṇadurdharṣaṃyamalokamahārṇavam . avagāhya tvayā rājanyamasya balasāgaram .. 14 ..
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः ॥ 15 ॥
jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ . suyuddhena ca te sarve lokāstatra sutoṣitāḥ .. 15 ..
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः । आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ 16 ॥
kṣatriyairbahubhirvīraiḥ śakratulyaparākramaiḥ . āsīdvasumatī pūrṇā mahadbhiriva pādapaiḥ .. 16 ..
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः ॥ 17 ॥
teṣāṃ vīryaguṇotsāhairna samo rāghavo raṇe . prasahya te tvayā rājanhatāḥ paramadurjayāḥ .. 17 ..
तिष्ठवाकिंमहाराजश्रमे णतववानरान् । अयमेकोमहाबाहुरिन्द्रजित्क्षपयिष्यति ॥ 18 ॥
tiṣṭhavākiṃmahārājaśrame ṇatavavānarān . ayamekomahābāhurindrajitkṣapayiṣyati .. 18 ..
अनेनहिमहाराजमहेश्वरमनुत्तमम् । इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः ॥ 19 ॥
anenahimahārājamaheśvaramanuttamam . iṣṭvāyajñaṃvarolabdholokeparamadurlabhaḥ .. 19 ..
शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् । । गजकछपसम्बाधमश्वमण्डूकसंकुलम् ॥ 20 ॥
śaktitomaramīnaṃcavinikīrṇāntraśaivalam . . gajakachapasambādhamaśvamaṇḍūkasaṃkulam .. 20 ..
रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् । । रथश्वगजतोयौघंपदातिपुलिनंमहत् ॥ 21 ॥
rudrādityamahāgrāhaṃmarudvasumahoragam . . rathaśvagajatoyaughaṃpadātipulinaṃmahat .. 21 ..
अनेन हि समासाद्य देवानां बलसागरम् । । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ 22 ॥
anena hi samāsādya devānāṃ balasāgaram . . gṛhīto daivatapatirlaṅkāṃ cāpi praveśitaḥ .. 22 ..
पितामहनियोगाच्चमुक्तःशम्बरवृत्रहा । गतस्त्रिविष्टप राजन् सर्वदेवनमस्कृतः ॥ 23 ॥
pitāmahaniyogāccamuktaḥśambaravṛtrahā . gatastriviṣṭapa rājan sarvadevanamaskṛtaḥ .. 23 ..
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद् वानरसेनांतांसरामांनयतिक्षयम् ॥ 24 ॥
tameva tvaṃ mahārāja visṛjendrajitaṃ sutam . yāvad vānarasenāṃtāṃsarāmāṃnayatikṣayam .. 24 ..
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् । हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥ 25 ॥
rājannāpadayukteyamāgatā prākṛtājjanāt . hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In