This overlay will guide you through the buttons:

| |
|
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ 1 ॥
narāntakaṃ hataṃ dṛṣṭvā cukruśurnairṛtarṣabhāḥ . devāntakastrimūrdhā ca paulastyaśca mahodaraḥ .. 1 ..
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वेगवान् ॥ 2 ॥
ārūḍho meghasaṅkāśaṃ vāraṇendraṃ mahodaraḥ . vāliputraṃ mahāvīryamabhidudrāva vegavān .. 2 ..
भ्रातृव्यसनतसंप्तस्तदा देवान्तको बली । आदाय परिघं घोरमङ्गदं समभिद्रवत् ॥ 3 ॥
bhrātṛvyasanatasaṃptastadā devāntako balī . ādāya parighaṃ ghoramaṅgadaṃ samabhidravat .. 3 ..
रथमादित्यसङ्काशं युक्तं परमवाजिभिः । आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात् ॥ 4 ॥
rathamādityasaṅkāśaṃ yuktaṃ paramavājibhiḥ . āsthāya triśirā vīro vāliputramathābhyagāt .. 4 ..
स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः । वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ 5 ॥
sa tribhirdevadarpaghnai rākṣasendrairabhidrutaḥ . vṛkṣamutpāṭayāmāsa mahāviṭapamaṅgadaḥ .. 5 ..
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः । महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ 6 ॥
devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ . mahāvṛkṣaṃ mahāśākhaṃ śakro dīptamivāśanim .. 6 ..
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः । स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः ॥ 7 ॥
triśirāstaṃ praciccheda śarairāśīviṣopamaiḥ . sa vṛkṣaṃ kṛttamālokya utpapāta tato'ṅgadaḥ .. 7 ..
स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः । तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ॥ 8 ॥
sa vavarṣa tato vṛkṣāñśilāśca kapikuñjaraḥ . tānpraciccheda saṅkruddhastriśirā niśitaiḥ śaraiḥ .. 8 ..
परिघाग्रेण तान्वृक्षान्बभञ्ज च महोदरः । त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ 9 ॥
parighāgreṇa tānvṛkṣānbabhañja ca mahodaraḥ . triśirāścāṅgadaṃ vīramabhidudrāva sāyakaiḥ .. 9 ..
गजेन समभिद्रुत्य वालिपुत्रं महोदरः । जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसंनिभैः ॥ 10 ॥
gajena samabhidrutya vāliputraṃ mahodaraḥ . jaghānorasi saṅkruddhastomarairvajrasaṃnibhaiḥ .. 10 ..
देवान्तकश्च सङ्क्रुद्धः परिघेण तदाङ्गदम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ 11 ॥
devāntakaśca saṅkruddhaḥ parigheṇa tadāṅgadam . upagamyābhihatyāśu vyapacakrāma vegavān .. 11 ..
स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः । न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ 12 ॥
sa tribhirnairṛtaśreṣṭhairyugapatsamabhidrutaḥ . na vivyathe mahātejā vāliputraḥ pratāpavān .. 12 ..
स वेगवान् महावेगं कृत्वा परमदुर्जयः । तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ 13 ॥
sa vegavān mahāvegaṃ kṛtvā paramadurjayaḥ . talena bhṛśamutpatya jaghānāsya mahāgajam .. 13 ..
तस्य तेन प्रहारेण नागराजस्य संयुगे । पेततुर्लोचने तस्य विननाश स कुञ्जरः ॥ 14 ॥
tasya tena prahāreṇa nāgarājasya saṃyuge . petaturlocane tasya vinanāśa sa kuñjaraḥ .. 14 ..
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः । देवान्तकमभिद्रुत्य ताडयामास संयुगे ॥ 15 ॥
viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ . devāntakamabhidrutya tāḍayāmāsa saṃyuge .. 15 ..
स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः । लाक्षारससवर्णं च सुस्राव रुधिरं मुहत् ॥ 16 ॥
sa vihvalastu tejasvī vātoddhūta iva drumaḥ . lākṣārasasavarṇaṃ ca susrāva rudhiraṃ muhat .. 16 ..
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली । आविध्य परिघं वेगादाजघान तदाङ्गदम् ॥ 17 ॥
athāśvāsya mahātejāḥ kṛcchrād devāntako balī . āvidhya parighaṃ vegādājaghāna tadāṅgadam .. 17 ..
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा । जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ 18 ॥
parighābhihataścāpi vānarendrātmajastadā . jānubhyāṃ patito bhūmau punarevotpapāta ha .. 18 ..
समुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः । घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ 19 ॥
samutpatantaṃ triśirāstribhirbāṇairajihmagaiḥ . ghorairharipateḥ putraṃ lalāṭe'bhijaghāna ha .. 19 ..
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः । हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः ॥ 20 ॥
tato'ṅgadaṃ parikṣiptaṃ tribhirnairṛtapuṅgavaiḥ . hanūmānatha vijñāya nīlaścāpi pratasthatuḥ .. 20 ..
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा । तद् रावणसुतो धीमान् बिभेद निशितैः शरैः ॥ 21 ॥
tataścikṣepa śailāgraṃ nīlastriśirase tadā . tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ .. 21 ..
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् । सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ 22 ॥
tadbāṇaśatanirbhinnaṃ vidāritaśilātalam . savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ .. 22 ..
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली । परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ 23 ॥
sa vijṛmbhitamālokya harṣād devāntako balī . parigheṇābhidudrāva mārutātmajamāhave .. 23 ..
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः । आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ 24 ॥
tamāpatantamutpatya hanūmān kapikuñjaraḥ . ājaghāna tadā mūrdhni vajrakalpena muṣṭinā .. 24 ..
शिरसि प्राहरद् वनीरस्तदा वायुसुतो बली । नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥ 25 ॥
śirasi prāharad vanīrastadā vāyusuto balī . nādenākampayaccaiva rākṣasān sa mahākapiḥ .. 25 ..
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः । देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ 26 ॥
sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ . devāntako rākṣasarājasūnurgatāsururvyāṃ sahasā papāta .. 26 ..
तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ । क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ 27 ॥
tasminhate rākṣasayodhamukhye mahābale saṃyati devaśatrau . kruddhastriśīrṣā niśitāstramugraṃ vavarṣa nīlorasi bāṇavarṣam .. 27 ..
महोदरस्तु संकृद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रशिमवानिव ॥ 28 ॥
mahodarastu saṃkṛddhaḥ kuñjaraṃ parvatopamam . bhūyaḥ samadhiruhyāśu mandaraṃ raśimavāniva .. 28 ..
ततो बाणमयं वर्षं नीलस्योरस्यपातयत् । गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥ 29 ॥
tato bāṇamayaṃ varṣaṃ nīlasyorasyapātayat . girau varṣaṃ taḍiccakracāpavāniva toyadaḥ .. 29 ..
तत् शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः । नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ 30 ॥
tat śaraughairabhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ . nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena .. 30 ..
ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षखण्डम् । ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ 31 ॥
tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣakhaṇḍam . tataḥ samutpatya mahogravego mahodaraṃ tena jaghāna mūrdhni .. 31 ..
ततः स शैलाभिनिपातभग्नो महोदरस्तेन महद्विपेन । व्यामोहितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः ॥ 32 ॥
tataḥ sa śailābhinipātabhagno mahodarastena mahadvipena . vyāmohito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ .. 32 ..
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे । हनूमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ॥ 33 ॥
pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpamādade . hanūmantaṃ ca saṅkruddho vivyādha niśitaiḥ śaraiḥ .. 33 ..
स वायुसुनूः कुपितश्चिक्षेप शिखरं गिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ 34 ॥
sa vāyusunūḥ kupitaścikṣepa śikharaṃ gireḥ . triśirāstaccharaistīkṣṇairbibheda bahudhā balī .. 34 ..
तद् व्यर्थं शिखरं दृष्टवा द्रुमवर्षं तदा कपिः । विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥ 35 ॥
tad vyarthaṃ śikharaṃ dṛṣṭavā drumavarṣaṃ tadā kapiḥ . visasarja raṇe tasmin rāvaṇasya sutaṃ prati .. 35 ..
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ 36 ॥
tamāpatantamākāśe drumavarṣaṃ pratāpavān . triśirā niśitairbāṇaiściccheda ca nanāda ca .. 36 ..
हनूमांस्तु समुत्पत्य हयां स्त्रिशिरसस्तदा । विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव ॥ 37 ॥
hanūmāṃstu samutpatya hayāṃ striśirasastadā . vidadāra nakhaiḥ kruddho nāgendraṃ mṛgarāḍiva .. 37 ..
अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः । चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ 38 ॥
atha śaktiṃ samāsādya kālarātrimivāntakaḥ . cikṣepānilaputrāya triśirā rāvaṇātmajaḥ .. 38 ..
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् । गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ 39 ॥
divaḥ kṣiptāmivolkāṃ tāṃ śaktiṃ kṣiptāmasaṅgatām . gṛhītvā hariśārdūlo babhañja ca nanāda ca .. 39 ..
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता । प्रहृष्टा वानरगणा विनेदुर्जलदा यथा ॥ 40 ॥
tāṃ dṛṣṭvā ghorasaṅkāśāṃ śaktiṃ bhagnāṃ hanūmatā . prahṛṣṭā vānaragaṇā vinedurjaladā yathā .. 40 ..
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः । निचखान तदा खङ्गं वानरेन्द्रस्य वक्षसि ॥ 41 ॥
tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ . nicakhāna tadā khaṅgaṃ vānarendrasya vakṣasi .. 41 ..
खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः । आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ॥ 42 ॥
khaḍgaprahārābhihato hanūmānmārutātmajaḥ . ājaghāna trimūrdhānaṃ talenorasi vīryavān .. 42 ..
स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि । निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ 43 ॥
sa talabhihatastena srastahastāmbaro bhuvi . nipapāta mahātejāstriśirāstyaktacetanaḥ .. 43 ..
स तस्य पततः खड्गं समाच्छिद्य महाकपिः । ननाद गिरिसङ्काशस्त्रासयन्सर्वराक्षसान् ॥ 44 ॥
sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ . nanāda girisaṅkāśastrāsayansarvarākṣasān .. 44 ..
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः । उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ 45 ॥
amṛṣyamāṇastaṃ ghoṣamutpapāta niśācaraḥ . utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā .. 45 ..
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः । कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ 46 ॥
tena muṣṭiprahāreṇa sañcukopa mahākapiḥ . kupitaśca nijagrāha kirīṭe rākṣasarṣabham .. 46 ..
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि । क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ 47 ॥
sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni . kruddhaḥ praciccheda suto'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ .. 47 ..
तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि । पेतुः शिरांसीन्द्ररिपो पृथिव्यां ज्योतींषि मुक्तानि यथार्कमार्गात् ॥ 48 ॥
tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni . petuḥ śirāṃsīndraripo pṛthivyāṃ jyotīṃṣi muktāni yathārkamārgāt .. 48 ..
तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमत शक्रपराक्रमेण । नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ॥ 49 ॥
tasminhate devaripau triśīrṣe hanūmata śakraparākrameṇa . neduḥ plavaṅgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt .. 49 ..
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् । हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ 50 ॥
hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram . hatau prekṣya durādharṣau devāntakanarāntakau .. 50 ..
चुकोप परमामर्षी मतो राक्षसपुङ्गवः । जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा ॥ 51 ॥
cukopa paramāmarṣī mato rākṣasapuṅgavaḥ . jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ tadā .. 51 ..
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् । विराजमानां विपुला शत्रुशोणितर्पिताम् ॥ 52 ॥
hemapaṭṭaparikṣiptāṃ māṃsaśoṇitaphenilām . virājamānāṃ vipulā śatruśoṇitarpitām .. 52 ..
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौम भयावहाम् ॥ 53 ॥
tejasā sampradīptāgrāṃ raktamālyavibhūṣitām . airāvatamahāpadmasārvabhauma bhayāvahām .. 53 ..
गदामादाय सङ्क्रुद्धो मतो राक्षसपुङ्गवः । हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ 54 ॥
gadāmādāya saṅkruddho mato rākṣasapuṅgavaḥ . harīnsamabhidudrāva yugāntāgniriva jvalan .. 54 ..
अथर्षयः समुत्पत्य वानरो रवणानुजम् । मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ 55 ॥
atharṣayaḥ samutpatya vānaro ravaṇānujam . mattānīkamupāgamya tasthau tasyāgrato balī .. 55 ..
तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् । आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ 56 ॥
taṃ purastātsthitaṃ dṛṣṭvā vānaraṃ parvatopamam . ājaghānorasi kruddho gadayā vajrakalpayā .. 56 ..
स तयाभिहतस्तेन गदया वानरर्षभः । भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ 57 ॥
sa tayābhihatastena gadayā vānararṣabhaḥ . bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu .. 57 ..
स सम्प्राप्य चिरात्संज्ञामृषभो वानरेश्वरः । क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ॥ 58 ॥
sa samprāpya cirātsaṃjñāmṛṣabho vānareśvaraḥ . kruddho visphuramāṇauṣṭho mahāpārśvamudaikṣata .. 58 ..
स वेगवान् वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः । सम्वर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ॥ 59 ॥
sa vegavān vegavadabhyupetya taṃ rākṣasaṃ vānaravīramukhyaḥ . samvartya muṣṭiṃ sahasā jaghāna bāhvantare śailanikāśarūpaḥ .. 59 ..
स कृत्तमूल सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः । तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद ॥ 60 ॥
sa kṛttamūla sahaseva vṛkṣaḥ kṣitau papāta kṣatajokṣitāṅgaḥ . tāṃ cāsya ghorāṃ yamadaṇḍakalpāṃ gadāṃ pragṛhyāśu tadā nanāda .. 60 ..
मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः । उत्पत्य सन्ध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ॥ 61 ॥
muhūrtamāsīt sa gatāsukalpaḥ pratyāgatātmā sahasā surāriḥ . utpatya sandhyābhrasamānavarṇastaṃ vārirājātmajamājaghāna .. 61 ..
स मूर्च्छितो भूमितले पपात मुहूर्तमुत्पत्य पुन ससंज्ञः । तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान सङ्ख्ये ॥ 62 ॥
sa mūrcchito bhūmitale papāta muhūrtamutpatya puna sasaṃjñaḥ . tāmeva tasyādrivarādrikalpāṃ gadāṃ samāvidhya jaghāna saṅkhye .. 62 ..
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः । बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः ॥ 63 ॥
sā tasya raudrā samupetya dehaṃ raudrasya devādhvaravipraśatroḥ . bibheda vakṣaḥ kṣatajaṃ ca bhūri susrāva dhātvambha ivādrirājaḥ .. 63 ..
अभिदुद्राव वेगेन गदां तस्य महात्मनः । तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ॥ 64 ॥
abhidudrāva vegena gadāṃ tasya mahātmanaḥ . tāṃ gṛhītvā gadāṃ bhīmāmāvidhya ca punaḥ punaḥ .. 64 ..
मत्तानीकं महापार्श्वं जघान रणमूर्धनि । स स्वया गदया भिन्नो विकीर्णदशनेक्षणः ॥ 65 ॥
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani . sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ .. 65 ..
निपपात महापार्श्वो वज्राहत इवाचलः । विदीर्णनयने भूमौ गतसत्त्वे गतायुषि । पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् । ॥ 66 ॥
nipapāta mahāpārśvo vajrāhata ivācalaḥ . vidīrṇanayane bhūmau gatasattve gatāyuṣi . patite rākṣase tasmin vidrutaṃ rākṣasaṃ balam . .. 66 ..
तस्मिन्हते भ्रातरि रावणस्य तन्नैरृतानां बलमर्णवाभम् । त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् ॥ 67 ॥
tasminhate bhrātari rāvaṇasya tannairṛtānāṃ balamarṇavābham . tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam .. 67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In